SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ १७२४ शब्दरत्नमहोदधिः। [मूषकरिपु-मृगद्दश मूषकरिपु, मूषिकरिपु पुं., स्त्री., मूषकशत्रु, मूषिक । मृग पुं. (मृगयते अन्वेषयति तृणादिकं, मृग्यते वा शत्रु पुं. स्त्री., मूषकाराति, मूषिकाराति पुं. स्त्री., | __मृग+क) ५२शुराम, पशु, ४२७१- नाभिषेको न संस्कारः (मूषकस्य रिपुः/मूषिकस्य रिपुः, मूषकस्य शत्रुः। सिंहस्य क्रियते मृगैः । विक्रमार्जितराज्यस्य स्वयमेव मूषिकस्य शत्रुः/मूषकस्य अरातिः/मूषिकस्य अरातिः) मृगेन्द्रता । मा२शी ४२९ विश्वासोपगमादभिन्नगतयः बबाटला, भि, भ६.. शब्दं सहन्ते मृगाः-शकुं० १।१४। -आश्रममृगोऽयं मूषकारि, मूषिकारि पुं. (मूषकाणामरिः) Must, न हन्तव्यः-शकुं० १।३ मे तनो हाथी, मृगशाब. भीही. नक्षत्र, शोध, मेड यश, भागस२ मास, उस्तूरी, मूषण न. (मूष्+ ल्युट) थोर, सूंzj, यो, झूट. भ७२२शि, पुरुषना. मे. ति- मृगे तुष्टा चित्रिणी मूषत् त्रि. (मूष्+शत) यो२तुं, दूzतुं. वदति मधुरवाणी दीर्घनेत्रोऽतिभीरुश्चपलमतिसुदेहः मूषारिफ (पुं.) ज्योतिषन dules 1.381' माना शीघ्रवेगो मृगोऽयम्-शब्द० । ગ્રન્થમાં કહેલ એક યોગ. मृगक्षीर न. (मृग्याः क्षीरम्) ७२४- ५.. मूषा स्री. (मूषति गृह्णाति, मूष+क+टाप्) मे. वतन मृगगामिन् त्रि. (मृग इव गच्छति, गम्+णिनि) ४२१नी घास, धातु २umवानी भूषा, ४२४.. म. नार. मूषातूत्थ न. (मूषाजातं तूत्थम्) 2.5 तर्नु भोरथुथु. मृगगामिनी स्त्री. (मृग इव गच्छति, गम्+णिनि+ ङीष्) मूषिका स्त्री. (मूषिक+स्त्रियां टाप्) ४२७८, योर स्त्री... હરણની માફક જનારી સ્ત્રી, વાવડિંગ. (स्त्री. मूषैव, मूषा+स्वार्थे कन्+ टाप् अत इत्वम्) मृगचेटक पुं. (मृगान् पशून् चेटयति प्रेरयति ધાતુ ગાળવાની મૂષા, ઉંદરકાની વનસ્પતિ. चिट+णिच्+ण्वुल) लिसो. मूषिकाङ्क, मूषिकाञ्चन पुं. (मूषिकः उन्दुरुर्वाहनत्वेन मृगचेटकी स्त्री. (मृगचेटक+स्त्रियां जाति. ङीष्) गली अङ्कश्चिह्नमस्य/मूषिक अञ्चति स्ववाहनतया प्राप्नोति Maul. अञ्च्+ल्यु) पति. मूषित त्रि. (मूष्+क्त) यो३६, झूटे... मृगजालिका स्त्री. (मृगाणां जालिका) ४२५. ५.४३८नी . मूषी, मूषीका स्त्री. (मूष+क+स्त्रियां ङीष/मूषीक+स्त्रियां मृगजीवन, मृगद्यूत्, मृगयु, मृगवधाजीव, ___टाप) ४२, धातु वानी भूषा, धुश. मूष्यायण पुं. (मोषति अपहरति, मूषक, तस्यापत्यं, मृगवधाजीविन् पुं. (मृगैस्तन्मांसादिविक्रयादि भिर्जीवति, जीव्+ ल्यु/मृग+धु+क्विप्, तुक् च। मुष्+ फक्वृद्धयभावः) नमा-पनी मन२ नथी. તેવું બાલક. मृग+दिव्+क्विप्/मृगवधेन आजीवति, आ+जीव्+ मृ (तुदा. आ. अ. अनिट-म्रियते) भ२j, ना. पाम, अच्/मृगवधेन आजीवति, आ+जीव्+णिनि) ५।२धि, शिरी. જીવનથી વિદાય લેવી, મરણાસત્ર દશામાં રહેવું. मृकण्ड, मृकण्डु पुं. (मृगस्य कण्डुः पृषो./लोपः) मृगण न., मृगणा स्त्री. (मृग+ ल्युट्/मृग्+युच्+टाप्) એક મુનિ, માર્કંડેય ઋષિના પિતા. शोध-तास, शोध, तपास.. मृक्ष (भ्वा. प. स. सेट-मृक्षति) मेत्र २, मिश्र मृगतृष्, मृगतृष्णा, मृगतृष्णिका स्री., (मृगाणां तृट् २. पिपासा अत्र तृष्+ क्विप्/मृगाणां तृष्णा तद्धेतुत्वात्। मृग (चु. आ. स. सेट-मृगयते/दिवा. प. स. सेट- मृगतृष्णा+स्वार्थ कन्+टाप् अत इत्वम्) भृ°४, मृग्यति) शोध, तपास, मोj -न रत्नमन्विष्यति । ઝાંઝવાનું જળ. मृग्यते हि तत्-कुमा० ५।४५। -गता दूता दूरं मृगदंशक पुं. (मृगान् पशून्, दशति, दंश्+ण्वुल्) क्वचिदपि परेतान् मृगयितुम्-गङ्गाल० २५ । अनुसंधान शक्षा अविचलितमनोभिः | मृगदंशकी स्त्री. (मृगदंश्+स्त्रियां जाति. ङीष्) इतरी. साधर्मग्यमाणः-मा० ५। -अन्तर्यश्च ममक्षभि- मृगदृश् स्त्री. (मृगस्येव दृक् यस्याः) ४२५. हैवी नियमितप्राणादिभिर्मुग्यते-विक्रम १।११। भाग, यायन inवाणी. स्त्री- तदीषविस्तारिस्तनयुगलमा७२वी- एतावदेव मृगये प्रतिपक्षहेतोः -मा० ५।२०। सीन्मृगदृशः-उत्तर० ६।३५ । For Private & Personal Use Only दूत. Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy