SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ मूलक-मूषकपणी] शब्दरत्नमहोदधिः। १७२३ मूलक न. (मूल संज्ञायां कन्) भूगो, भक्ष्य, भूणियु. । સામ્યવસ્થાને પામેલી ત્રિગુણાત્મક પ્રધાન માયા (पुं. मूले जातः मूल+वुन्) मे तन, २. 'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृति-विकृतयः सप्तमूलकपण पुं. (मूलकस्य पणः) भूपानी sl. सांख्यकारिकायाम् । गहिवा. मूलकपी स्री. (मूलकवृक्षस्येव पर्णान्यस्याः ङीप्) मूलफलद पुं. (मूलेऽपि फलं ददाति प्रसूते, दा+क) સરગવાનું ઝાડ. सनु छाउ- मूलं बन्ध्- भूणियु. म. -बद्धमूलस्य मूलकमूला स्त्री. (मूलक इव मूलमस्याः टाप्) वनस्पति. __ मूलं हि महद्वैरतरोः स्त्रियः-शिशु० २।३८ । ક્ષીરકાકાલી. मूलभृत्य पुं. (मूलः भृत्यः) वंश५३५रानी. य॥४२. मूलकर्मन् न. (मूलेन मन्त्रौषधादिना कर्म) मन्त्र, औषध मूलरस पुं. (मूले रसो यस्याः ) भो२८ ता. वग३थी 4.5२१. भ. मूलविभुज (पु.) २५, २॥. मूलकारिका स्त्री. (मूलकारक+स्त्रियां टाप् अकारस्येत्वम्) मूलशाकट न., मूलशाकिन् पुं. (मूलानां क्षेत्रं, मूल+ भूरि -यूस. ___ शाकटम्/मूलानां क्षेत्रं, मूल+शाकिन्) ४-भूर भi मूलकृच्छ्र न. (मूलेन क्वाथितवृक्षमूलेन कृच्छ्रम्) मे. થઈ શકે તેવું ખેતર. तर्नु प्रायश्चित्त, व्रतविशेष. (त्रि. मूलकृच्छ्रे यस्यास्ति मूलस्थान न. (मूलं च तत् स्थानं च) Aust, ईश्व.२. अच्) भूख२५ व्रत २०२-भूणियां पाईने. गु.17. मूलस्थानी स्री. (मूलस्थान+स्त्रियां ङीप्) हुवी.. કરવો તે, તે નામનું પ્રાયશ્ચિત્ત કરનાર. मूला स्त्री. (मूलानि बहुलानि सन्त्यस्याः, मूल्+अच्+टाप्) मूलकेशर (पु.) सी. શતમૂળી વનસ્પતિ, મૂલ નક્ષત્ર. मूलखनक त्रि. (मूलं खनति, खन्+वुन्) भूगोहना२. मूलाधार पुं. (मूलानामाधारः मूलं प्रधानं आधार इति मूलखनन न. (मूलं खन्यते, खन्+ल्युट) भूगा . वा) टी. सनेदिंगनी. वय्येनी.भाग-सव नाडीमार्नु मलगुण पं. (मूलस्य गुणः) ७५९॥ भूणनो गुis. કેન્દ્રસ્થાન છે તે, તત્રશાસ્ત્ર પ્રસિદ્ધ સુષષ્ણા નાડીમાં मूलज न. (मूलाज्जायते जन्+ड) मा. આવેલું એક ચક્ર. (पुं. मूलाज्जायते, जन्+ड) . 4३ (त्रि. मूले मूलिक, मूलिन् पुं. (मूलमस्त्यस्य, मूल्+ठन्/मूलमस्त्यस्य मूलाद् वा जायते, जन्+ड) भूग. नक्षत्रमा उत्पन्न इनि) वृक्ष, साउ. થનાર, મૂળથી પેદા થનાર. मूलत्रिकाण न. (मूलं च तत् त्रिकोणं च) २वि. वगैरे. मूलेर पुं. (मूलति, मूल+उणा. एरक्) 21मांस. वनस्पति. मूल्य न. (मूलाय पटादिकारणतन्त्वाद्यादानाय इदं यत्) डोनी. मनु सिंड, वृषभ, भेष, अन्या, धन, तुदा, कुंभ. बो३ राशिमो.. हमत- क्रीणन्ति स्म प्राणमूल्ययशांसि-शिशु० १८।१५ । मूलदेव, मूलभद्र पुं. (मूलश्चासौ देवो राजा च/मूलश्चासौ ___ मूल्य. (त्रि. मूलं रोपणमर्हति, मूल्+यत्) भूबने. भद्रश्च) स. २०%. योग्य, वावा लाय.3. मूलद्रव्य, मूलधन न. (मूलं च तत् द्रव्यं च/मूलं च | मूष् (भ्वा. प. स. सेट-मूषति) y2g, यो२. तत् धनं च) भुस-पूंछ, भूगधन-भूडी. मूष पुं. (मोषति-अपहरति, मूष्+क) ४२, धातु मूलधातु पुं. (मूलश्चासौ धातुश्च) शरीरमा २४ी. २सधातु. ગાળવાની મૂષા. मूलपर्णी स्त्री. (मूलमारभ्य पर्णान्यस्याः ङीष्) भंडु७५९ मूषक, मूषिक, मूषीक पुं. (मूष+स्वार्थे कन् यद्वा वनस्पति. मूष्+ण्वुल्/मोषति, मूष्+बाहु. ईकन्/मुष्णाति द्रव्याणि, मूलपुष्कर न. (मूले पुष्करमस्य पुष्करमिव मूलमस्येति मूष उणा. किकन् दीर्घश्च । २, यो२. वा) पुष्ठरभूद.. मूषकपर्णी, मूषिकपर्णी स्त्री., मूषिकाह, मूषिकाह्वय मूलपोती, मूलपोतिका स्त्री. (पू+तच् गौ. डीए, ___पुं., मूषाकर्णी स्त्री. (मूषकस्य कर्ण इव पर्णानि मूलप्रधाना पोती) मे. तk us-पोऽनु, us. यस्याः ङीष/मूषिककर्ण इव पर्णान्यस्याः ङीष/ मूलप्रकृति स्त्री. (मूला चासौ प्रकृतिश्च) सivयोनी मूषिकस्य आह्वा यस्य/मूषिकस्य आह्वय यस्य/मूषायाः प्रधान. १२ प्रति, सवनी. १२९भूत माने । कर्णा इव पत्राण्यस्याः ङीष्) 6४२51. वनस्पति. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy