SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ २१२४ शब्दरत्नमहोदधिः। [सुभूमि-सुमित्रातनय सुभूमि स्त्री. (सुष्ठु भूमिः) सारी भूमि, सारी भीन.. सुमनस् न. (सुष्ठु मनो यस्मात् कर्म.) पुष्प, दूर- किं (त्रि. सुष्ठु भूमिर्यस्य) सारी भूमि-भान. वाj. सेव्यते सुमनसां मनसाऽपि गन्धः कस्तूरिकाजननसुभृत त्रि. (सु+भृ+क्त) सात म२५ोष४॥ ४३८., शक्तिभृता मृगेण-रस० । घj ४ शान्त भन, सामु સારી રીતે ધારણ કરેલ. भन. (स्त्री. सुष्ठु मनो यस्याः) भारती, शतपत्री. सुभृश न. (सुष्ठु भृशम्) अत्यन्त, ४०५j.. (त्रि. सुष्ठु (त्रि. सुष्टु मनो यस्मात् यस्य वा) सा२। मनवाणु, भृशम्) अतिशय , मत्यन्त. -त्वं चापि सुभृशं घu ४ २५न्त मनवा - स्थिताः सुमनसो राजंस्तेन कुन्ति ? नोचेत् मां त्वं भजिष्यसि-देवीभा० २।६।२६। राज्ञा स्वधिष्ठिताः -महा० १।४९।१०। (पुं.) हेव, सुभैरव त्रि. (सुष्ठु भैरवो यस्य) अत्यन्त मयं.४२, घj पंडित- रमणीय एष वः सुमनसां संनिवेश:-मा० १। જ બિહામણું. લીંબડાનું ઝાડ, મહાકરંજ વૃક્ષ, ઘઉં. सुभ्र, सुभ्रू स्त्री. (सुष्ठु ध्रु यस्याः/सुष्ठु भ्रू यस्याः । सुमना स्त्री. (सुष्ठु मन्यते, मन्+अप्+टाप्) भारती ऊ) नारी, ४२६ स्त्री. (त्रि.) सुं६२ मम२वाj. नाम सता. - सुध्रुवा सुदता श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा । पद्मकोश सुमनोरजस् न. (सुमनसां रजः) पुष्पनी २०४-५२।२. स्पृधा नीलरलकैश्च लसन्मुखम्-भाग० ३।२३।३२। सुमनोहर त्रि. (सुतरां मनोहरः) अत्यन्त मनी४२, घा सुम न. (सुष्ठु मीयतेऽदः, सृ+मा-घबर्थ क) पुष्प, ४ सुं६२. दूर (पुं. सु+मक्) यन्द्र, ७५२, मा . सुमन्तु पुं. (सु+मन्+तुन्) अथर्ववहन अध्ययन ४२नार सुमङ्गल न. (सुष्ठु मङ्गलम्) साई भंग, (त्रि. सुष्टु વ્યાસનો શિષ્ય એક મુનિ, કલ્કિદેવનો મોટો ભાઈ. मङ्गलं यस्य) सारा मंगवाणु, साई भiles. शथनो साथि. (त्रि.) अत्यन्त अपराधी, घu सुमङ्गला स्त्री. (सुष्ठु मङ्गलं यस्याः) ना. . ॐ3. અપરાધવાળું. सुमति त्रि. (सुष्ठ मतिर्यस्य) सारी बुद्धिवाणु सुमन्त्र त्रि. (सुष्ठु मन्त्रो यस्य, सुष्ठु मन्त्री वा) ६.२५ (स्री. शोभना मतिः) सारी बुद्धि, वियशानी पत्नी, A%ानो साथि. सुमन्त्र- ततः सुमन्त्रस्त्वरितं गत्वा એક જિન દેવની માતા. त्वरितविक्रमः' -रामायणे । सारी मंत्र, शुभविया२. सुमद त्रि. (सुष्ठु मदो यस्य) अत्यन्त महवाj. सारी सुमन्त्रित न. (सुष्ठु मन्त्रितम्) सारी सदा, सारी *शत भ६वा. वियार, सारी मंत्र. (त्रि. सुष्ठु मन्त्रितः) सारी सुमदन त्रि. (सुष्ठु मदयति कोकिलान्, मद्+णिच्+ल्यु) । વિચાર કરેલ, શુભ વિચાર કરેલ, સારી રીતે સલાહ माघेल. આંબાનું ઝાડ. | सुमहत् त्रि. (सुतरां महान्) अत्यन्त मोटु. सुमदात्मजा स्त्री. (सुमदः आत्मज इव यस्याः) अप्स२. सुमित्र पुं. (सुष्ठु मित्रमस्य) ते. नामे में हैन तीर्थ४२, सुमधुर न. (सुतरां मधुरम्) अत्यन्त प्रिय वाय, सांत्वन સુરથ રાજાનો પુત્ર એક રાજા. वाश्य, (पुं.) मतिमधु२ २स, 43 वनस्पति. सुमित्र त्रि. (सुष्टु मित्रं यस्य) सा२मित्रवाणु. (त्रि. सुष्ठु मधुरः) अत्यन्त मधु२, घ ४ भाई __(न. सुष्ठु मित्रम्) सारी मित्र. गीतध्वनि सुमधुरं तथैवाध्यापनध्वनिम् । हंसान् सुमित्रभू पुं. (सुमित्राद् भवति, भू+क्विप्) सार सुमधुरांश्चापि तत्र सुश्राव पार्थिवः-महा० १३।५४।१५। सुमध्यमा स्त्री. (सुष्ठु मध्यमो यस्याः) सुं४२ वाणी सुमित्रा स्त्री. (सुष्ठु मित्रं यस्याः) सक्ष्म सने शत्रुघ्ननी स्त्री. माता, ६शरथनी पत्नी- प्रासोष्ट शत्रुघ्नसुदारचेष्टमेका सुमन पुं. (सुष्ठु मन्यते, मन्+अप्) धतूरो (त्रि.) सुमित्रा सह लक्ष्मणेन-भट्टि० २. सर्गे । भनी २, सुं६२. सुमित्रातनय, सुमित्रातनुज, सुमित्रातनूज, सुमित्रापुत्र, सुमनःपत्रिका स्त्री. (सुमनसः जात्या इव पत्रमस्याः सुमित्राभू, सुमित्रासुत, सुमित्रासूनु पुं. (सुमित्रायाः कप् अत इत्वम्) 'जातिपत्रिका' वनस्पति. तनयः/सुमित्रायाः तनुजः/सुमित्रायाः तनूजः/सुमित्रायाः सुमनःफल न. (सुष्ठु मनो यस्याः वा सुमनसः फलम्) पुत्रः/सुमित्रायाः भवति, भू+ क्विप्/सुमित्रायाः सुतः। य३५. सुमित्रायाः सूनुः) सक्ष्म.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy