SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ 33. सुफला-सुभूम शब्दरत्नमहोदधिः। २१२३ सुफला स्त्री. (सुष्टु फलं यस्याः) 8.६२५२९, डानी | सुभट पुं. (सुष्ठु भटः) सुं२ योद्धो, सारी योद्धो. વેલો. કેળ, પીળી દ્રાક્ષ કાશમીરી વનસ્પતિ. | सुभद्र पुं. (सुष्ठु भद्रं यस्मात्) विष्ण, ते. नामे मे. सुफेन न. (सुष्ठु फनम्) समुद्रन ए, सम६२ ५.. A31. (त्रि. सुष्ठु भद्रं यस्य) सा२। स्यावाणु, सुबन्ध पुं. (सुखेन बध्यतेऽसौ, सु+बन्ध+घञ्) तसन साभांगलि. ठा. सुभद्रक पुं. (सुभद्र+संज्ञायां कन्) विनो २५, बीबीन सुबुद्धि त्रि. (सुष्ठु बुद्धिर्यस्य) सामुद्धिवाणु, अत्यन्त सुद्धिवाj. (स्री. सुष्ठु बुद्धिः) सारी बुद्धि. सुभद्रा स्त्री. (शोभनं भद्रं यस्याः) श्यामासत, श्री.रानी. सुबोध त्रि. (सुष्टु बोधो यस्य) सा२॥ शानवाणु, स॥२. | पाउन सुभद्रा, अर्जुननी स्त्री.. लोधवाj. (पुं. सुष्ठु बोधः) साधन, सारी बोध. सुभद्राणी स्त्री. (सुभद्रं सुमङ्गलमानयति, आ+नी+ड सुभग पुं. (सुष्ठु भगः माहात्म्यादियस्य) यंपार्नु 3, | गौरा. ङीष् णत्वम्) त्रायमाए ता. भासपासव, सप्तदान वृक्ष, 2940२. (त्रि. सुष्ठु सुभद्रातनय, सुभद्रातनुज, सुभद्रात्मज, सुभद्रापुत्र, भगो यस्य) सा२। जैश्वर्यवाणु, मायणी, सामु सुभद्रासुत, सुभद्रासूनु पुं. (सुभद्रायाः तनयः । देपावड. प्रिय, नसीहार, सं.२- न ग्रीष्मस्यैवं सुभद्रायाः तनुजः/सुभद्रायाः आत्मजः/सुभद्रायाः पुत्रः। सुभगमपराद्धं युवतीषु-शाकुं० ३।९। -सुमुखि ! सुभद्रायाः सुतः/सुभद्रायाः सूनुः) सुभद्राना पुत्र सुभगः पश्यन् स त्वामुपैतु कृतार्थता-गीत० ५। । અભિમન્યુ. केवलोऽपि सुभगो नवाम्बुदः । किं पुनस्त्रिदश- | सुभद्रापति, सुभद्राभर्तृ, सुभद्रास्वामिन्, सुभद्रेश, चापलाञ्छितः-रघु० ११८० सुभद्रेश्वर पुं. (सुभद्रायाः पतिः/सुभद्रायाः भर्ता सुभगता स्त्री., सुभगत्व न. (सुभगस्य भावः तल्+टाप्- सुभद्रायाः स्वामी/सुभद्रायाः ईशः/सुभद्रायाः ईश्वरः) त्व) सामान्यताप, संहता. म न. सुभगम्भावुक त्रि. (असुभगः सुभगो भवति, भू+च्व्यर्थे । सुभाञ्जन पुं. (सुष्ठु भाति, भा+क, सुभं अञ्जनं खुकञ् मुम् च) प्रिय. यन२. यस्मात्) स.२गवान जाउ. सुभगम्मन्य त्रि. (आत्मानं सुभग मन्यते, मन्+यत्) | सुभाषण, सुभाषित न. त्रि. (सुष्ठु भाषणम्/सुष्ठु પોતાને પ્રિય માનનાર, પોતાને દેખાવડું-સુંદર માનનાર, , भाषितम्) सा क्यन, सामु भाषा, स ते. - 'वाचालं मां न खलु सुभगंमन्यमानः करोति' . पोखj, 81.5 डेj. -जीर्णमङ्गे सुभाषितम्-भर्तृ० ३।२। मेघ० ९४ । पोताने भाग्यशाली मानना२. सुभाषितेन गीतेन । युवतीनां च लीलया । मनो न सुभगा स्त्री. (सुष्ठु भगो यस्याः) में तनी मोथ, | भिद्यते यस्य स वै मुक्तोऽथवा पशुः-सुभा० । . स५, १६२, सी. धोम, तुलसी, sil, बालादपि सुभाषितं ग्राह्यम्-सुभा० । स.२सव, स्तूरी, सोन३ ३५. 42मोगरी, पतिने | सुभिक्ष त्रि. (सुष्ठु सुखेन लभ्या भिक्षा यत्र) पुष्४५ प्रिय मेरी स्त्री, सुवास। स्त्री, नसीमहा२ स्त्री. अनवाणो देश-51. ३. -द्वाविमौ पुरुषी लोके सुभगातनय, सुभगातनुज, सुभगासुत, सुभगासूनु सूर्यमण्डलभेदिनौ । दातानस्य तु दुर्भिक्षे सुभिक्षे पं. (सुभगायाः पतिप्रियायाः तनयः/सुभगायाः तनुजः।। वस्त्रहमदः-वह्निपु० । सुभगायाः सुतः/सुभगायाः सूनुः) पतिने प्रिय सेवा सुभिक्षा स्त्री. (सुष्ठु भिक्ष्यतेऽसौ, सु+भिक्ष+घञ्+टाप्) स्त्रीनो पुत्र. 'धातृपुष्पिका' नाम से जाउ. सुभगातनया, सुभगातनुजा, सुभगासुता स्त्री. सुभीरक पुं. (सुष्ठु भीः सुभीः तामीरयति विरहिणं, (सुभगायाः तनय/सुभगायाः तनुजा/सुभगायाः सुता) ईर्+ण्वुल्) पारातुं 3. પતિને પ્રિય એવી સ્ત્રીની પુત્રી. सुभूति पुं. (सुष्ठु भवति, भू+क्तिन्) ते नामे मे. सुभङ्ग पुं. (सुखेन भज्यते, सु+भ+घञ्) नाणिय२र्नु उत, बीदीनु. (स्री. सुष्ठु भूतिः) साई भैश्वर्य, 3. (त्रि. सुखेनानायासेन भज्यते, सु+भ+ सारी समृद्धि घञ्) सारी सते. मil .तुं छोय से, साथी. सुभूम पुं. (सुष्ठु भूमिरस्य अच् समा.) यवता. ભંગાય તેવું. કાર્તવીર્ય, જેનમત પ્રમાણે આઠમો ચક્રવર્તી રાજા. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy