SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सुमुख–सुरञ्जन] सुमुख पुं. (सुष्ठु मुखमस्मात् अस्य वा ) खेड भतनुं । શાક, ગણપતિ, તે નામે એક નાગ, ગરુડનો એક पुत्र. सितार्जक दुखो वर्वर भुख, वनवर्वरिका खो (त्रि. सुष्ठु मुखं यस्य) सुंदर भुजवाणुं - सुनासः सुमुखः सौम्यः पीनासः सुद्विजस्मित:भाग ४ । २१ । १५ । मनोहर, सुंधर (न. सुष्ठु मुखम् ) સુંદર મુખ, એક પ્રકારનો નખક્ષત. सुमुखस् पुं. ( सुमुखं सूते, सू+क्विप्) गरुड. सुमुख स्त्री. (सुष्ठु मुखं यस्याः ) सुंदर भुजवाणी स्त्री, - उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखी जगाम - कुमा० १।२६ । सुंघर स्त्री. सुमुष्ट पुं. (सु+मुष् + कर्त्तरि क्तिच्) भेड भतनो छोउ . सुमू त्रि. (सुष्ठु मवते, मू+क्विप्) सारी राते बांधनार. सुमूल पुं. (सुष्ठु मूलमस्य) धोणो सरगवो. शब्दरत्नमहोदधिः । (त्रि. सुष्ठु मूलं यस्य) सारा भूजवाणु. सुमूलक न. ( सुमूल+ संज्ञायां कन् ) ॥४२. सुमूला स्त्री. (सुष्ठु मूलमस्याः) शासधान वनस्पति, પૃથ્રિપર્ણ વનસ્પતિ. सुमेखल पुं. (सुष्ठु मेखला यस्य) भ्यास (त्रि.) સુંદર મેખલાવાળું, સુંદર કંદોરાવાળું. सुमेखला स्त्री. (सुष्ठु मेखला) सुंदर भेजसा सुंदर કંદોરો, સારી મેખલાવાળી સ્ત્રી. सुमेधस् स्त्री. (सुष्ठु मेधाः यस्याः असिच् समा.) भावडांऽएसी, ज्योतिषमतिनी वेलो. (त्रि.) सारी बुद्धिवाणुं. सुमेरु पुं. (सुष्ठु मेरुः) ते नाभे से पर्वत, भेरु पर्वत, માળાની વચ્ચેનો મોટો મણકો. सुम्पलुण्ट (पुं.) ४५२. सुम्भ् षुम्भ् शब्६ दुख. सुम्भ पुं. (सुम्भ्+अच्) ते नामनो खेड हेश. (पुं. ब. ब. सुम्भः वासोऽस्त्यस्य अच्) सुंभ-हेशनी रहेवासी. सुयशस् स्त्री. (सुष्ठु यशो यस्य) १४मा वैनतीर्थ४२नी भाता (त्रि.) सारा यशवाणुं. सुयामुन पुं. (यमुनाया इदं सुष्ठु यामुनं प्रियत्वेनास्त्यस्य अच्) विष्णु, वत्सरा४ खेड भतनो महेस, ते नाभे એક પર્વત, તે નામે એક મેઘ. सुयुद्ध न. ( सुष्ठु युद्धम् ) सारं युद्ध. सुयोधन पुं. (सुखेन युध्यतेऽसौ सु+यध्+युच्) धृतराष्ट्र रामनो मोटो पुत्र हुर्योधन- शीघ्रं गच्छाम भद्रं ते न नो विद्यात् सुयोधनः- महा० १ । १५५ । ३५ । Jain Education International २१२५ सुर 'षुर धातु' दुख. सुर पुं. (सुष्ठु राति ददात्यभीष्टं रा+क) हेवसुराप्रतिग्रहात् देवाः सुरा इत्यभिविश्रुताः - राम 10 सुधया तर्पयते सुरान् पितॄंश्च विक्रम । चुकोप तस्मै स भृशं सुरश्रियः प्रसद्य केश व्यपरोपणादिरघु० ३।५६ । सूर्य खाऊडानुं आड, पंडित. सुरकृत त्रि. (सुरेण कृतम्) हेवे रेल, सूर्ये रेल પંડિતે કરેલ. सुरकृता स्त्री. (सुरैः कृता) गणो वनस्पति. सुरक्त त्रि. (सुष्ठु रक्तम्) सारी राते रंगेल, पीजुं, धाधुं ४ सास, सारी रीते रात्र पाभेल, अत्यन्तरागी सुरक्तक पुं. (सुरक्त इव कायति कै+क) खेड भतनो जांजी, सोनागेरु. सुरक्षण न., सुरक्षा स्त्री. (सुष्ठु रक्षणम् / सुष्ठु रक्षा) સારી રીતે રક્ષણ. सुरक्षित त्रि. (सुष्ठु रक्षितम् ) सारी रीते रक्षेल- 'अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं दैवहतं विनश्यति । सुरगज पुं. (सुराणां गजः) भैरावत हाथी. सुरगण पुं. (सुराणां गण:) हेवोनो समूह, पंडितोनी समूह. सुरगिरि पुं. (सुराणां गिरिः) भेरु पर्वत. सुरगुरु पुं. (सुराणां गुरुः) बृहस्पति- निनाय ब्रह्मभवनं भीतः सुरगुरुः शचीम्- कथास० ११५ । ७२ । सुरग्रामणी पुं. (सुराणां ग्रामणीः) ६न्द्र. सुरङ्ग न. ( सुष्ठु रङ्गो यस्मात्) डिंगणोर्ड, पतंग. (पुं.) नारंगी, खेङ भवनो जाडो, लोंय, सुरंग. (त्रि. सुष्ठु रङ्गो यस्य ) सारा रंगवाणु, अत्यन्त આનંદવાળું. सुरङ्गधातु पुं. (सुरङ्गो धातुः) गेरु. सुरङ्गा स्त्री. (सृ+अङ्गच् निपा टाप्) संधि-सांधी, जांडु, सुरंग, भोयर, भोथ. सुरङ्गिका स्त्री. (सुष्ठु रङ्गो रञ्जनं यस्याः कप् अत इत्वम्) भोरवेल. सुरङ्गी स्त्री. (सुष्ठु रङ्गो रञ्जनं यस्याः गौरा. ङीष् ) કાકનાસા વનસ્પતિ, રાતો સરગવો. सुरचाप पुं. (सुरस्य चाप:.) ईन्द्रधनुष. सुरजनी स्त्री. ( शोभना रजनी ) सारी रात. सुरज्येष्ठ पुं. (सुरेषु ज्येष्ठः) ब्रह्मा. सुरञ्जन पुं. ( सु + र + णिच् + ल्यु) सोपारीनुं आउ. (न.) सोपारी. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy