SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ सुधर्मन्-सुनन्द शब्दरत्नमहोदधिः। २११९ सुधर्मन् पुं. (सु+धृ+मनिन्) कुटु.. सुधामोदक पुं. (सुधेव मोदयति, मुद्+णिच्+ण्वुल्) सुधर्मा, सुधर्मी स्त्री. (सुष्ठु धर्मो यस्याम् अनिट् स्त्रियां | जी, सा२, ४५२. टाप्/सुधर्म+स्त्रियां गौरा० ङीष्) हेवनी समा- । सुधावर्ष पुं. (सुधायाः वर्षः) अमृतनी १२.. ययावुदीरितालोकः सुधर्मानवमां सभाम्-रघु० १७।२८ । सुधावर्षिन् त्रि. (सुधां वर्षति, वृष्+णिनि) समृत सुधा स्त्री. (सुष्ठु धीयते पीयते अर्प्यते वा, धे-धा वा ____५२वना२. (पुं.) यन्द्र, उपूर, बा, सुद्धमेह. क +टाप्) अमृत- निपीय यस्य क्षितिरक्षिणः कथां । सुधावास पुं. (सुधाया आवासो यत्र) यन्द्र- नमस्ते तथा द्रियन्ते न बुधाः सुधामपि-नै० ११। जीयूनी- । रोहिणीकान्त ! सुधावास ! नमोऽस्तुते तिथ्यादितत्त्वे । कैलासगिरिणेव सुधासितेन प्राकारेण परिगता-का० । पू२. -सेनासुधाक्षालितसौधसंपदाम् । पुरां बहूनां परभागमाप | सुधावासा स्त्री. (सुधाया वासो यत्र-टाप्) पुसी सा-शिशु० १२।६२। भारवेस, स्नुही. वृक्ष, oil, वनस्पति.. 52, वी.४जी, २स., 40, मसलान, 13, ४२3, मध, सुधावृष्टि स्री. (सुधायाः वृष्टिः) अमृतनी १२.६. શાલપર્શી વનસ્પતિ. सुधासित त्रि. (सुधेव सितः सुधया सितो बद्धो वा) सुधांशु, सुधाकर, सुधाकिरण, सुधाङ्ग, सुधाधार, અમૃતના જેવું ધોળું, અમૃતના જેવું ઉજ્વળ, અમૃત सुधानिधि, सुधावास पुं. (सुधायुक्ताः अंशवो 43 म३-iJj. -जगतीशरणे युक्तो हरिकान्तः यस्य/सुधायुक्ता कराः यस्य/सुधायुक्तानि किरणानि सुधाशितः- किरा० १५।४५ यस्य /सुधामयं अमृतात्मकमङ्गमस्य, सुधेव सुधासिन्धु पुं. (सुधाया: सिन्धुः) अमृतनो समुद्र - शुक्लमङ्गमस्य वा/सुधायाः आधारः/सुधा निधीयते, 'सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नि+धा +कि/सुधायाः आवासो यत्र) यन्द्र, पूर. ___नीपोपवनवति चिन्तामणिगृहे' -आनन्दलहर्याम् । सुधांशुतैल न. (सुधांशोः कर्पूरस्य तैलम्) पूरथी । सुधासवा स्त्री. (सुधां श्रवति, सृ+अच्+टाप्) २६न्ती સુવાસિત એવું તેલ. वृक्ष, 6५७ड्वा -५30(म... | सुधांशुमणि पुं. (सुधांशोः मणिः) यंदान्तमा सुधाहर, सुधाहारक, सुधाहत् पुं. (सुधां हरति, ह+ सुधांशुरत्न न. (सुधांशुप्रियं रनम्) भोता. अच्/सुधां हरति, ह+ण्वुल्/सुधां हरति, दु+क्विप्सुधाजीविन् पुं. (सुधया लेपनेन जीवति यः, सुधा+ तुक् च) २ पक्षी. जीव्+णिनि) उियो, सदाट. सुधिति पुं. स्त्री., स्वधिति स्री. (सु(स्व)+धा+क्तिच्) सुधाधवलित त्रि. (सुधया धवलितः) जीयूनो auda डा. धोणे.स. सुधी पुं., स्त्री. (सुष्ठ धीर्यस्य/सुष्ठु-शोभना धीः) विद्वान, सुधापयस न. (सुधेव शुक्लं पयः निर्यासः) थोरनु, 13. पंडित, सुं६२ सुद्धि. (त्रि. सुष्ठु शोभना धीर्यस्य) सुधापाणि पुं. (सुधा पाणौ यस्य) धन्वतार. सुं६२. बुद्धिवाणु, श्रेष्ठ बुद्धिवाj- मात्रातिमात्रं शुभयैव सुधापान न. (सुधायाः पानम्) अमृतनुं पान, अमृत. बुद्ध्या चिरं सुधीरभ्यधिकं समाधात्-भट्टि० १२।६। पीते. सुधूम पुं. (सुष्ठु धूमः संतापो यस्य) 2.5 तर्नु सुधाभवन न. (सुधालिप्तं भवनम्) नायूनाथा धोणेसुं, सुगन्धि द्रव्य घ२. सुधोद्भव पुं. (सुधया सह उद्भवो यस्य) धन्वंतर. सुधाभुज पुं. (सुधां भुनक्ति, भुज+क्विप्) वि. सुधोद्भवा स्त्री. (सुधा+उद्+भू+ अच्+टाप्) १२3. सुधाभृति, सुधासूति पुं. (सुधा+भृ+भावे क्तिन्/ | सुध्युपास्य त्रि. (सुधीभिः उपास्यः) सारी बुद्धि 43 सुधायाः सूतिरुत्पत्तियंत्र) 4, यन्द्र, पू२. । ઉપાસના કરવા લાયક, વિદ્વાનો વડે સેવવા યોગ્ય. सुधामय न. (सुधा+अस्त्यर्थे मयट) २३४३८, ४२६ सुनन्द न. (सुष्ठु नन्दयति, नन्द्+अच्) अहेवर्नु भ. ८- (त्रि. सुधा+प्रचुरार्थे मयट) अमृतमय- साधु भूसण- (पुं.) श्री.रानो मे पावय२- सुनन्दप्रमुखैः त्वद्वदनं सुधामयामात व्याहृत्य गोतस्ततिव्याजाद्भट- स्वपार्षदै : चक्रादिभीमूर्तिधरै निजायुधै :- भाग० चुम्बितः स्मितमनोहारी हरिः पातु वः- गीतगो० ।। १०।८९।५६। तनो भडेल (त्रि. सु+नन्द्+ અમૃતવાળું, ચૂનાવાળું. अच्) अत्यन्त आवाणु, घrj ४ भान-६८२४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy