SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ २११८ सुदण्डिका स्त्री. (सुदण्डयति रोगान्, सु + दण्डि + ण्वुल्टाप्) गोरक्षीनो वेलो, सारी बाडडीवाजी स्त्री. सुदत् त्रि. (सुष्ठु दन्तोऽस्य वयसि दतादेशः ) सारा દાંતવાળો હાથી વગેરે. शब्दरत्नमहोदधिः । सुदती स्त्री. (सुदत् + स्त्रियां ङीप् ) सुंदर घांतवाणी तर स्त्री- विधाय सृष्टि ललितां विधातुर्जगाद भूयः सुदर्ती सुनन्दाम्- रघु० ६।३७ । सुदत्त त्रि. (सुष्ठु दत्तं) सारी रीते खपे, योग्य रीते खापवु. सुदन्त त्रि. ( शोभनो दन्तो यस्य) सुंदर दांतवाणुं. (पुं.) नट, नायनार. सुदम त्रि. (सुष्ठु दमः दमनं यस्य) सहेली रीते हमन થઈ શકે તેવું, સહેલાઈથી વશ થઈ શકે તેવું. सुदर्भ त्रि. (सुष्ठु दर्भे यत्र ) सारा धर्भवाणी प्रदेश वगेरे. सुदर्भा स्त्री. (सु+दर्म्+कर्मणि घञ् +टाप्) इक्षुदर्भा नामे आउ सुदर्शन पुं. (सुष्ठु दृश्यते खलर्थे युच्) विष्णुनुं सुदर्शन As कृष्णोऽप्यसुदर्शनः का० । भेरु पर्वत, भंजुनुं आउ, ते नामे खेड छैन तीर्थ४२ (न. सुष्ठु दर्शनम् दृश् + युच्) न्द्रनुं शहेर, विष्णुनुं यह (त्रि. सुष्ठु दर्शनं यस्य) सुंदर हेजावनुं, हेजावहुँ, श्रेष्ठ दर्शनवाणुं सुदर्शनचूर्ण न. ( सुदर्शनसंज्ञितं चूर्णम्) वैद्यशास्त्र પ્રસિદ્ધ તાવ ઉપર અકસીર આયુર્વેદિક ઔષધ एतत् सुदर्शनं नाम चूर्णं दोषत्रयापहम् । ज्वरांश्च निखिलान् हन्यान्नात्र कार्या विचारणा- भावप्र० । सुदर्शना स्त्री. ( सु + श् + युच्+टाप्) खेड भतनी वेस. आज्ञा, खेड औषधि, सुंदर हेजावडी स्त्री. सुदर्शनी स्त्री. (सुदर्शन + स्त्रियां ङीप् ) हेवोनी नगरी अमरावती. सुदल पुं. ( सुष्ठु दलान्यस्य) क्षीरमोरटा वनस्पति. सुदला स्त्री. (सुष्ठु दलं यस्याः) सावधान वनस्पति. सुदामन् पुं. (सुष्ठु ददाति दा+मनिन्) भेध, ते नाभे એક પર્વત, તે નામે એક ગોવાળ, સમુદ્ર, ઐરાવત हाथी, श्रीदृष्ठानो मित्र खेङ ब्राह्माण- सद्यां जहार दारिद्र्यं सुदाम्नो ब्राह्मणस्य च । समागतस्य स्वगृहात् द्वारकां शरणार्थिनः ब्रह्मवैवर्ते । (त्रि. सुष्ठु ददाति, दा+मनिन् ) श्रेष्ठ छाता Jain Education International [सुदण्डिका-सुधन्वाचार्य सुदामा, सुदाम्नी स्त्री. (सुदाम +टाप् / सुदामन् + स्त्रियां ङीष्) ते नामे खेड नहीं- स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् । ततः सुदामां द्युतिमान् संतीर्यावेक्ष्य तां नदीम् - रामा० ७० सर्गे । सुदाय पुं. (सुष्ठु दीयते, दा+घञ् सुष्ठु दायो यस्य વા) પોતાના પતિ તરફથી અથવા માતાપિતા તરફથી મળેલું સ્ત્રીધન, પિતા વગેરે કુટુંબીજન. सुदारु पुं. (सुष्ठु दारु यत्र) ते नामे भेड पर्वत. सुदि अव्य. (सुष्ठु दीव्यति, सु+दिव् + डि) शुअस पक्ष, અજવાળિયું. सुदिन, सुदिनाह न. ( सुष्ठु दिनम् / सुदिनं प्रशस्तमहः टच् समा०) सारी हिवस, श्रेष्ठ हिवस. (त्रि. सुष्ठु दिनमस्मात् ) सारं श्रेष्ठ, उत्तम. सुदीर्घ त्रि. (सुष्ठु दीर्घः) धनुं ४- अत्यन्त सांजु, सुचिन्त्य चोक्तं सुविचार्य यत् कृतम्, सुदीर्घकालेऽपि न याति विक्रियाम्' - हितोपदेशे । सुदीर्घधर्मा स्त्री. (सुदीर्घः अतिविस्तीर्णः धर्मो गणविशेषो यस्याः) असनपर्णी वृक्ष. सुदीर्घा स्त्री. (सुष्ठु दीर्घा) भेड भतनी अडी-सीनाई डाडडी. सुदुर्जय त्रि. (सुतरां दुःखेन जयो यस्य) अत्यन्त મુશ્કેલીથી જિતાય તેવું. सुदुर्लभ त्रि. (सुष्ठु दुर्लभः, सु+दुर्+लभ्+ख) अत्यन्त दुर्बल, घणुं ४ मुश्डेस- ब्रह्मत्वादपि देवत्वादिन्द्रत्वादमरादपि । अमृतात् सिद्धिलाभाच्च हरिदास्यं सुदुर्लभम् ब्रह्मवैवर्ते ९७ अ० । सुदुष्कर त्रि. (सुष्ठु दुष्करम् सु+दुर् +कृ+खल्) अत्यन्त खघरं, अत्यन्त उठिन सुदूर त्रि. ( सुष्ठु दूरम्) अत्यन्त हूर, अत्यन्त दूरनु सुदृश त्रि. ( सुष्ठु दृशो यस्य) सुंदर दृष्टिवाणुं, सारां नेत्रवाणुं. सुदृढ त्रि. (सुष्ठु दृढम् ) अत्यन्त दृढ, धणुं ४ भजूत. सुद्युम्न (पुं.) वैवश्वत मनुनो पुत्र, सुधन्वन् त्रि. (सुष्ठु धनुर्यस्य) सारो धनुर्धर, श्रेष्ठ ધનુર્ધર. (પું.) સારો ધનુર્ધર, માંધાતાના વંશનો એક राम, खांगीरस खेड मुनि, अनंतनाग, विश्वभ सुधन्वाचार्य (पुं.) पतित सेवा वैश्यथी सभतीय स्त्रीमां उत्पन्न थयेलो पुत्र- 'वैश्यात्तु जायते ब्रात्यात् सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मंत्र: सात्वत एव च ।' For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy