SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सुतपस् - सुदण्ड ] शब्दरत्नमहोदधिः । २११७ सुतपस् पुं. (सुष्ठु तपति, सु+तप् + असि) सूर्य, खडानुं । सुतिक्त पुं. (सुष्ठु तिक्तः) पीतपापडी. (त्रि.) अत्यन्त आउ, मुनि, (त्रि. सुष्ठु तपोऽस्य) सुंदर तपवाणुं, અત્યન્ત તપસ્વી. सुतपस् न. ( सुष्ठु तपः) सुंर तप श्रेष्ठ तथ सुतपादिका स्त्री. (सुताः संहताः पादाः मूलान्यस्याः कप कापि अत ईत्वम्) ईसपछी नाभे बता. सुतप्त त्रि. (सुष्ठु तप्तम् ) सारी शेते अत्यन्त तपेल. सुतराम् अव्य. (सु + अतिशयेऽर्थे तरप्-आम् ) अत्यन्त सारं, अतिशय ठीक, धनुं ४ सारं तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकाशेकुमा० १।२४। - मय्यप्यवस्था न चेत् त्वयि मम सुतरामेष राजन् ! गतोऽस्मि भर्तृ० ३।३० । सुतर्का स्त्री. (सुतर्कमृच्छति, ऋ + अण् + ङीप् ) हेवहाली सता. सुतर्दन पुं. (सुष्ठु तर्दति रवेण विरहिणम्, सु+तृद् + ल्युट्) प्रेयस पक्षी. सुतर्दनी स्त्री. (सुतर्दन + स्त्रियां जाति० ङीष्) यस माछा. सुतल पुं. न. ( सुष्ठु तलं यत्र) ते नामे खेड पाताल. (पुं. सुष्ठु तलं यस्मिन्) भडान् वगेरेनो सारो पायो, અટારીનો એક બન્ય. सुतवत् त्रि. (सुत+अस्त्यर्थे वत्) पुत्रवाणुं, छोडरावाणुं. सुतवस्केरा स्त्री. (सुता वस्करा पक्षिणे इव बहुत्वात् यस्याः) सात छोडरांनी मा. सुतश्रेणी स्त्री. (सुता उत्पन्नाः श्रेण्यो यस्याः ) ६२५ानी वनस्पति, पुत्रोनी पंडित. सुतहिबुकयोग (पुं.) भ्योतिष प्रसिद्ध खेड सहयोग सुतहिबुर्कावियद्विलग्नधर्मेष्वमरगुरुर्यादि दानवार्चितो वा ज्योतिःसारसंग्रहे । सुता स्त्री. (सूयते स्म या, सु + क्त+टाप्) पुत्री - तमर्थमिव भारत्या सुतमा योक्तुमर्हसि - कुमा० ६ । ७९ । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली- भट्टि० २।४७ । घमासो वनस्पति. सुतात्मज पुं. (सुतस्य सुताया वा आत्मजः) पुत्रनो पुत्र, पुत्रीनी पुत्र - भा४. सुतात्मजा स्त्री. (सुतस्य सुतायाः वा आत्मजा ) पुत्रनी पुत्री, पुत्रीनी पुत्री लागी. सुतारका स्त्री. ( शोभने तारके यस्याः ) ते नामे खेड वैनशासन हेवी सुतारया सोय सिरिवच्छासंतिकरंस्तवः । Jain Education International डुडवु. सुतिक्तक पुं. ( सुतिक्त + संज्ञा कन्) सीं पानु लाड, ભૂનિંબ-એક જાતનો લીંબડો. सुतिक्ता स्त्री. (सुष्ठु तिक्ता) शेषातडी वनस्पति. सुतिन् पुं. (सुत+अस्त्यर्थे इनि) पुत्रवाणी पुरुष. सुतिनी स्त्री. ( सुत+इन् + स्त्रियां ङीप् ) पुत्रवाणी स्त्री. 'गुणिगणगणनारम्भे न पर्तात कठिनि सुसंभ्रमाद्यस्य । तेनाम्बा यदि सुतिनी वद वन्ध्या कीद्दशी नामहितोपदेशे . ' । सुतीक्ष्ण त्रि. (सुष्ठु तीक्ष्णः) अत्यन्त तीक्ष्ण, जडु ४ તીખું, ઘણું જ ઉગ્ર सुतीक्ष्णश्चरितेन दान्तःरघु० १३।४१। (पुं.) सरगवानुं आउ- 'सुतीक्ष्णमुनिकेतनम्'- भट्टिः । ते नाभे खेड मुनि, धोजी सरगवी. सुतुङ्ग पुं. (सुष्ठु तुङ्गः ) नाजियेरनुं आड. (त्रि. शोभनः तुङ्गः ) अत्यन्त युं, धाशुं ४ अंशु. सुतेजन पुं. (सु+तिज् + ल्यु) धन्वन वृक्ष. सुतेजस् पुं. (सुष्ठु तेजोऽस्य) ते नामे खेड मैन तीर्थ५२. (स्त्री. सुष्ठु तेजोऽस्याः) साहित्यलता वनस्पति (त्रि. सुष्ठु तेजोऽस्य) अत्यन्त ते४स्वी, ઘણા તેજવાળું. सुतेला स्त्री. (सुष्ठु तैलं यस्याम्) भासांडली. सुतोत्पत्ति स्त्री. (सुतस्य सुतायाः वा उत्पत्तिः) पुत्रनी ઉત્પત્તિ, પુત્રનો કે પુત્રીનો જન્મ. - सुत्या स्त्री. (सु + क्यप् तुक् टाप्) सोमरस डाढवो, यज्ञ माटे स्नान, भन्म थवो, उत्पन्न ४२, उत्पन्न . सुत्रामन् पुं. (सुष्ठु त्रायते सु + त्रै+मनिन् पृषो.) ईन्द्र. सुत्वन् पुं. (सुनोति स्म, सु-भूते + क्वनिप् । स्नान यु હોય તે, જેણે અભિષેક કર્યો હોય તે, જેણે યજ્ઞાર્થે સ્નાન કર્યું હોય તે, જેણે સોમરસ કાઢ્યો હોય તે. सुदक्षिण पुं. (सुष्ठु दक्षिण:) विहल देशनो खेड राज सुदक्षिणा स्त्री. (सुष्ठु दक्षिणा) द्विसीय राभनी स्त्री २धुराभनी भाता तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यासीत् - रघु० १।३१ | सुदग्धिका स्त्री. (सुष्ठु दग्धं दाहोऽस्त्यस्याः इति सुदग्ध+ ठन्+टाप्) ग्धा नाभे खेड आउ सुदण्ड पुं. (सुष्ठु दण्डो यस्मात् ) नेत२. (त्रि. सुष्ठु दण्डो यस्य) सारी साडडीवाणु. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy