SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ २११६ शब्दरत्नमहोदधिः । [सुचर्मन् सुतन्वी सुचर्मन् पुं. (सुष्ठु चर्मेव वल्कलमस्य) भोभ्यत्रनुं |सुजन्मन् त्रि. ( सुष्ठु जन्म यस्य ) सारा ४न्भवानुं, 3. (न. सुष्ठु चर्म) सारं याभहुँ, सुंदर याभजी, सारी छाल (त्रि. सुष्ठु चर्म यस्य) सारी-सुंधर याभडीवाणुं, सारी छासवाणुं. जनधान, उय्य हुसमां ४न्भेव या कौमुदी नयनयोभवतः सुजन्मा मा० १।३४। (न. सुष्ठु जन्म) સારો જન્મ. सुजल न. ( शोभनं जलं यस्मात् शोभनं जलं वा) उमण, सारं पाएगी. (त्रि शोभनं जलं यस्य) सुंदर પાણીવાળું. सुजात त्रि. (सु+जन् + क्त) मनोज्ञ, सुंदर, मनोहर. सुजा स्त्री. (सु+जन् + ड+टाप्) तुवे२. सुजाति स्त्री. (शोभना जातिः) सुंदर सारी भत. ( त्रि. शोभना जातिर्यस्य) सारी भतिवाणु, सुंधर भतनुं सुजीवत् त्रि. ( सु + जीव - वर्तमाने शतृ) सारी रीते कवतुं, સુંદર જીવનવાળું. सुजीवन्ती स्त्री. (सुजीवतीति, सु+जीव्+शतृ+ङीप्) સ્વર્ણજીવન્તી વનસ્પતિ. सुजीवित न. ( सुष्ठु जीवितम् ) सारं वतर, सुंदर वन (त्रि. सुष्ठु जीवितं यस्य) सारा भवनवाणुं, સારા જીવત૨વાળું. सुट्ट् (चुरा. उभ. स. सेट् - सुट्टयति-ते) अनाह२ अरवी, તિરસ્કારવું. सुचारु त्रि. ( सुष्ठु चारुः) अत्यन्त सुंदर, सुं ४ मनोहर - सुचारुदशनां तद्वत् पीनोन्नतपयोधराम्दुर्गा सुचारुस्वन त्रि. (सुचारुः स्वनो यस्य) अत्यन्त मनोहर શબ્દવાળું, સુંદર અવાજવાળું. सुचित्र त्रि. (सुन्दराणि चित्राणि यस्य ) सुन्दर चित्रवाणुं, विभित्र, अनुभूत. सुचित्रक पुं. ( सुचित्रेण कायति, कै+क) खेम्भतनुं रंग-जेरंगी पक्षी, अजरयित्रो सर्प (त्रि. सुन्दराणि चित्राणि यस्य कप ) सुंदर चित्रवाणु, रंगरंगी. सुचित्रकी स्त्री. (सुचित्रक + स्त्रियां जाति ङीष्) 5 જાતની રંગબેરંગી પક્ષિણી, કાબરચિત્રી સાપણ. सुचित्रवीजा स्त्री. (सुचित्रं विचित्रं वीजं यस्याः) विडङ्गा નામે વનસ્પતિ. सुचित्रा स्त्री. ( शोभनानि चित्राणि यस्याः) यील. सुचिन्तन न सुचिन्ता स्त्री. ( सु + चिन्त् + ल्युट् / सुष्ठु चिन्ता) सारी रीते चिंतव, सारी रीते विचार, સારો વિચાર કરવો. सुचिन्तित त्रि. (सुष्ठु चिन्तितम् ) सारी रीते चिंतवेस, સારી રીતે વિચારેલ, સારો વિચાર કરેલ. सुचिर अव्य. (सुष्ठु चिरम्) अत्यन्त सांजा द्वाज, जडु अण. (त्रि. सुष्ठु चिरं यस्य) सारा सांजा अजनुं, બહુ કાળનું. सुचिरायुस् पुं. (सुचिरं बहुकालिकमायुर्यस्य) हेव. (त्रि.) ઘણા લાંબા આયુષ્યવાળું. सुचुटी स्त्री. (सु+चुट्+क + ङीष्) थपियो, साशसी. सुचेल न. ( सुष्ठु चेलम् ) सुंदर वस्त्र, जारी वस्त्र. सुचेलक त्रि. (सुष्ठु चेलोऽस्य कप् ) सुंदर वस्त्रवाणुं, બારીક વસ્ત્રવાળું, સૂક્ષ્મ વસ્ત્ર ધારણ કરનાર. सुच्छत्री स्त्री. (सुष्ठु छत्रमस्याः) सतल४ नही. सुजन पुं. (सु सुन्दरो जनः ) सारो भाएास, सभ्भन भाएास, सहूगुसी भास- दुर्जनस्य हि सङ्गेन सुजनोऽपि विनश्यति - गारुडे १५. अ० । सुजनता स्त्री, सुजनत्व न. ( सुजनस्य भावः तल्+टाप्त्व) सुभ्नपथुं, सभ्ठनपशुं सहूगुश्रीपशु- ऐश्वर्यस्ये विभूषणं सुजनता भर्तृ० २।८२ । Jain Education International सुत्त पुं. (सु+क्त) पुत्र, राभ सुत त्रि. उत्पन्न थयेल- पुंनाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः - स्मृतिः । संबन्ध पाभेल, भेडायेस, नीयोवेस, पीसेस. सुतक न. ( सु + भावे क्त सुतं जननं तस्मादागतं कन् ) ४न्म सुतङ, मृत्यु सुत, हरडोई सुत. सुतनु स्त्री. ( शोभना तनुर्यस्याः ) सुंदर हेडवाणी स्त्रीनारी (स्त्री. शोभना तनुः) सुंध्र शरीर, जूजसूरत हेड. सुतनु त्रि. (सुष्ठु तनुर्यस्य) अत्यन्त नानु शरीरवाणु, सुंहर शरीरवाणुं, ३पाणु- स्मरसि सुतनु ! तस्मिन् पर्वते लक्ष्मणेन प्रतिविहितसपर्यासुस्थयांस्तान्यहानिउत्तर० १ अङ्के । एताः सुतनु मुखं ते सख्यः पश्यन्ती हेमकूटगताः - विक्रम० १।११। (त्रि. सुष्ठु तनुः) अत्यन्त नानुं धनुं ४ थोडु, अति सस्य, धाधुं ४ सूक्ष्म. सुतन्वी स्त्री. (सुष्ठु तनुर्यस्याः ङीप् ) सुंहर शरीरवाणी स्त्री, नाडु जधानी स्त्री. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy