SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सुगन्धिक-सुचरित्र शब्दरत्नमहोदधिः। २११५ सुगन्धिक न. (सुगन्धि+स्वार्थे क) सार, पुष्७२भूण, ते जिनेन्द्राः-बृहत्शान्तिस्तोत्रम् । - सुगृहीतनाम्नः सुगन्यिो , घोj सोनु. (पुं. सुष्ठु शोभनो गन्धो भट्ट-गोपालस्य पौत्र:-मा० १। पुएय. ८.:- पवित्र यस्य इत् कप्) मे.तनी सुन्धी in२, तुस्तानी કીર્તિવાળો કોઈ મહાપુરુષ. 45. सुग्रन्थि पुं. (सुष्ठु ग्रन्थिर्यस्य, सुष्ठु ग्रन्थिा ) यो२७ सुगन्धिकुसुम पुं. (सुगन्धि कुसुमं यस्य) पीजी २२नु, नामे 3, सारी dis. (त्रि. सुष्ठु ग्रन्थयो यत्र) ॐ3. (त्रि. सुगन्धि कुसुमं यस्य) सुगन्धा२ सवाj. | સુંદર ગાંઠવાળું, સારી ગાંઠવાળું. (न. सुगन्धियुक्तं कुसुमम्) सुगन्धहा२ ८. सुग्रीव पुं. (सुष्ठु ग्रीवाऽस्य) श्रीकृष्णाना. घोट, सूचना सुगन्धिकुसुमा स्त्री. (सुगन्धियुक्तं कुसुमम् यस्याः) पुत्र सुश्रीव वान२. -प्रययौ पुण्डरीकाक्षः शव्यसुग्रीवYो वनस्पति. वाहनः -महा० २।२।१४। (त्रि. सुष्ठु ग्रीवा यस्य) सुगन्धिता स्री., सुगन्धित्व न. (सुगन्धिनः भावः, - सुं६२-सारी. .वा. तल+टाप्-त्व) सुगन्धी, मुशो.. सुग्रीवी स्त्री. (सुग्रीव+स्त्रियां जाति. ङीष्) ४२५५न. सुगन्धित्रिफला स्त्री. (त्र्यवयवं त्रिसिराकं वा फलं मे. पल्ली, सेने. ७ पुत्रीभो ती... त्रिफलं, सुगन्धि त्रिफलमस्त्यस्याः सादृश्यत्वेन | सग्रीवेश, सग्रीवेश्वर पं. (सुग्रीवस्य ईशः/सुग्रीवस्य अच्+टाप) य, सोपारी भने सविं ईश्वरः) ६शरथ पुत्र श्रीरामयंद्र. सुगन्धिमूल न. (सुगन्धि मूलमस्य) सुगन्धीवाण-A. | सुल त्रि. (सुग्लायतीति, सु+ग्लं+क) सारी ते सुगन्धिमूषिका स्त्री. (सुगन्धि विरोधिलक्षणया दुर्गन्धिः नि. पास, घj था- सिद्धान्तः । मूषिका) ७ ८२. सुघटना स्त्री. (सुष्ठु शोभना घटना) व्यवस्थित olsael, सुगम त्रि. (सु+गम्+खल) सडे, सदाऽथी. स.म.%14 | યોગ્ય રીતે ઘટાવવું, સારી રીતે યોજવું. तवं चित्तस्योपशमोऽ यं वै कविभिः शास्त्रचक्षुषा । संघटित त्रि. (सष्ठ घटितम् सु+घट्+क्त) सारी रात दर्शितः सुगमो योगो धर्मश्वात्ममुदावहः भाग० ઘડેલ, સારી રીતે જડી દીધેલ, યોગ્ય રીતે ઘટાવેલ, १०८४ ।३६। सदाऽथी. ४६ 14 ते... योस. सुगमता स्त्री., सुगमत्व न. (सुगमस्य भावः, तल्+टाप्- | सुघोर त्रि. (सुष्ठु घोरः) घj ४ मयं.४२, मतिशय त्व) सहमा, सुमपj. -सुगन्धितामप्रतियत्नपूर्वां | घोर. विभ्रन्ति यत्र प्रमदाय पुंसाम्-शिशु० ३५४। सुगहन त्रि. (सुष्ठु सुन्दरो गहनः) अत्यन्त घट, घj सुघोष पुं. (सुन्दरः घोषः) सुं६२ सा४, साना , ४ घाटु, घj ४ 58न, सिष्ट. अत्यन्त 3. (त्रि. सुष्ठु सुन्दरः घोषो यस्य) सुगहना, सुगहनावृत्ति स्त्री. (सुगहना चासो आवृत्तिश्च) સુન્દર અવાજવાળું, અત્યન્ત ગર્જનાવાળું. ३, ४२05 स्थणे यशम आसपास ४२वी पाउ सुचक्षुस् पुं. (सुष्ठु चक्षुरिव फलमस्य) रान उ. १३सी वाउ. (त्रि. शोभने चक्षुषी यस्य) सुं६२. नेत्रवाणु. सुगुप्त त्रि. (सुष्ठु गुप्तम्) सुरक्षित, अत्यन्त २क्षित, । (न. शोभनं चक्षुः) सुं६२ नेत्र. ०४ छान-गुप्त, सारी शत छुपावस-संतास. | सुचञ्चुका स्री. (सुष्ठु चञ्चुरिव शिखा यस्याः कप्+टाप्) सुगृह पुं. (सुष्ठु सुन्दरं गृहं यस्य) मे तनुं पक्षी.. . २us. __ (न. सुष्ठु गृहम्) ५२, उत्तम ५२. सुचरित न. (सुष्ठु चरितम्) साई यारित्र- तव सुगृही स्त्री. (सुगृह+स्त्रियां ङीप्) मे. तनी पक्षिए. सुचरितमङ्गुलीयकं प्रतनु-शाकुं० ६।११। श्रेष्ठ वतन, सारी ते २२।२- सुगृही निगृही कृता-पञ्च० १।३९० । सारी यास. (त्रि. सुष्ठु चरितं यस्य) स॥२॥ यरित्राणु, सुगृहीत त्रि. (सुष्ठु गृहीतम् ग्रह+क्त) सा२. सते. શ્રેષ્ઠ વર્તનવાળું, સારી ચાલવાળું. ગ્રહણ કરેલ, સારી રીતે પકડેલ. सुचरिता, सुचरित्रा स्त्री. (सुष्ठु चरितं चरित्रं यस्याः) सुगृहीतनामन् पुं. (सुगृहीतं नाम यस्य) प्रातःणे. पतिव्रता स्त्री. २५२५॥ ४२वा योग्य नामवाणु, -सुगृहीतनामानो जयन्तु सुचरित्र न. (शोभनं चरित्रम्) साई यात्रि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy