SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ २०८२ शब्दरत्नमहोदधिः। [सर्वर्णिका-सर्वान सर्वणिका स्री. (सर्व वर्णयति, वर्ण+ण्वुल अत इत्वं- | सर्वस्वहरण न. (सर्वस्वस्य हरणम्) समय धनानु ४२९.. ___टाप) भारी वनस्पति. सर्वस्वामिन् पुं. (सर्वेषां स्वामी) सानो घel. सर्ववल्लभ त्रि. (सर्वस्य वल्लभः) सर्वन प्रिय. सर्वहरण न., सर्वहार पुं. (सर्वेषां हरणम्/सर्वेषां हारः सर्ववल्लभा स्त्री. (सर्वेषां वल्लभा) वेश्या स्त्री, हरणम्) समर्नु ४२५, आधुं स से ते. व्यत्मियारि. स्त्री.. सर्वहित न. (सर्वेषां हितं यस्मात्) भरी, dlvi. सर्वविद् पुं. (सर्वं वेत्ति, विद्+क्विप्), ५२मेश्वर, सर्वश- (त्रि. सर्वेभ्यः हितं यस्य) सघणाने. तिनं १२९१. यः सर्वज्ञः सर्वविच्च यस्य ज्ञानमयं तपः-मुण्डकोप० | सर्वाङ्ग न. (सर्वं च तत् अङ्ग च) सघj , समय ११।९। (त्रि. सर्व वेत्ति, विद्+क्विप्), मधु 09, शरी२- पादौ रक्षतु मे केतुः सर्वाङ्ग मे नवग्रहा:સર્વ જાણનાર. उन्मीलातन्त्रे. सर्ववेद पुं. (सर्वान् वेदान् अधीते, उकत्था० ठक्) सर्वाङ्गसुन्दर पुं. (सर्वस्मिन् अङ्गे सुन्दरः) मे. सतर्नु, सर्व वहीनी अभ्यास. ४२-४२. (त्रि. सर्वं वेत्ति औषध-वैधमा प्रसिद्ध २स. (त्रि. सर्वाङ्गे सुन्दरः) विद्+अण् उप.) सर्व ना२. सवा सुंदर. -महागन्धकमेतद्धि सर्वव्याधिनिसूदनम् । सर्ववेदस् पुं. (सर्वाणि धनानि वेदयते लम्भयति पात्राय | विना पाकेन सर्वाङ्गसुन्दरोऽयं प्रकीर्तितः-वैद्यकरदक्षिणार्थं ददाति, विद्-लाभे+णिच्-असि) सर्वस्व सेन्द्रसारसंग्रहे । દક્ષિણા હોય છે તે વિશ્વજિતુ નામનો યજ્ઞ કરનાર. | सर्वाङ्गीण त्रि. (सर्वाण्यङ्गानि व्याप्नोति ख) सर्व (न. सर्वं वेदः गृहे विद्यमानं धनं नि० अच् समा०) अवयवम व्या५, सर्व अंगमा ३॥ये.दु. - सर्वाङ्गीण: વિશ્વજિતુ નામના યજ્ઞમાં દક્ષિણા તરીકે વિધાન કરેલ स्पर्शः सुतस्य किल-विक्रम० ५।११।। ઘરનું સર્વજ્ઞ ધન. सर्वाणी स्त्री. (सर्वेभ्य आनयति मोक्षं आ+नी+ड सर्ववेदिन पुं. (सर्व वेत्ति, विद्+णिनि) सर्वश, ५२.२३.२.. (त्रि. सर्व वेत्ति) सर्व पूर्वपदादिति णत्वम्) हु हेव.. -'सर्वान् मोक्षान् २, सर्वश... सर्ववेशिन पुं. (सर्वेषां वेशो धार्यत्त्वेनास्त्यस्य इनि) । प्रापयति जन्ममृत्युजरादिकम् । चराचरांश्च विश्वस्थान् सर्वना देश. सेना२. नट, नय.. सर्वाणी तेन कीर्तिता ।।' -ब्रह. वै. पु. । सर्वसंसर्गलवण न. (सर्वसंसर्गेण जातं लवणम्) भेट सर्वात्मक त्रि. (सर्वस्य आत्मा यस्य, कप्) समय, ___ तन भाई. सर्वस्व३५. सर्वसङ्गत पुं. (सर्वं सङ्गतमुचितं यस्य) पष्टिका सर्वात्मन् पुं. (सर्वः आत्मा स्वरूपं यस्य) ५२मात्मा, જાતનું ધાન્ય. परमेश्व२. सर्वसत्रहन न., सर्वसनाह पुं. (सर्वेषां सन्नहनं युद्धार्थ | सोनुकरण न., सर्वानुकार पुं. (सर्वेषामनुकरणम्/ सज्जीकरणं यत्र/सर्वेषां सन्नाहो यत्र) यती सैन्यने । सर्वस्य अनुकारः, कृ+अण्) सघल्नु मनु७२७१, તૈયાર કરી યુદ્ધ માટે પ્રયાણ કરવું. બધાંની નકલ કરવી. सर्वसह पु. (सर्व सहते, सह+अच) . सर्वानुकारिन् त्रि. (सर्वं अनुकरोति, अनु+कृ+णिनि) (त्रि. सर्व सहते, सह+अच) सर्व सहन १२ना२, सघनानु अनु४२५। ७२ना२. लधुं सहन. ४२२. -स त्वं जगत्त्राणखलप्रहाणये । सर्वानुकारिणी (सर्वमनुकरोतीति, अनु+कृ+णिनि+डीप) निरूपितः सर्वसहो गदाभृता-भाग० ९।५।९। । શાલપણ વનસ્પતિ सर्वसिद्धि पुं. (सर्वेषां सिद्धिर्यस्मात्) श्री३५. सर्वानुभूति स्त्री. (सर्वेषां अनुभूतिर्यत्र) घाणु नसो.तर. सर्वसिद्धि स्त्री. (सर्वेषां सिद्धिः) संपूर्ण मर्थन साधन. | (त्रि. सर्वस्य अनुभूतिर्यत्र) तत्पनी. -चतुर्विशतिसर्वस्व न. (सर्वं च तत् स्वञ्च) समय धन. -सर्वस्वं भाव्यर्हदन्तर्गतार्हद्रेदश्च- हेमचन्द्रः । (पुं. सर्वस्य वा तदद्धं वा तदर्द्ध वा तदाज्ञया-तन्त्रसारः । अनुभूतिर्यस्य) ते नामे मे. निव-यक्ष. सर्वस्वदक्षिण पुं. (सर्वस्वं दक्षिणा यत्र) लेभा घना सर्वान न. (सर्वस्य यद्वा सर्वञ्च तत् अन्नञ्च) सघणु સમગ્ર ધનની દક્ષિણા હોય છે તે વિશ્વજિતુ યજ્ઞ. | અન્ન, સઘળાનું અન્ન. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy