SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सर्वदर्शिनी-सर्वलोह] शब्दरत्नमहोदधिः। २०८१ सर्वदर्शिनी स्त्री. (सर्वदर्शिन्+स्त्रियां ङीप्) ( N. | सर्वमङ्गला स्री. (सर्वाणि मङ्गलानि यस्याः) पावती, स्त्री हुवी. दुहवी. -'सर्वाणि हृदयस्थानि मङ्गलानि शुभानि सर्वदा अव्य. (सर्वस्मिन् काले, सर्व+दाच्), उमेश, | च । ददाति चेप्सिताँल्लोके सा तेन सर्वमङ्गला' - સર્વકાળમાં. देवीपुराणे । सर्वदुःखक्षय पं. (सर्वेषां दुःखानां क्षयः) मोक्ष, सर्व सर्वमय त्रि. (सर्व+प्ररार्थे मयट) सघा३५, समयमय. દુઃખોનો નાશ. -अतः सर्वस्य योनिस्त्वं वह्नः सर्वमयस्तथा-मार्कण्डेये सर्वदेवमुख पुं. (सर्वेषां देवानां मुखं यत्र) सग्नि, ___९९।३३। (पुं. सर्वात्मकः, सर्व+ मयट) ५२भेश्वर, यित्रा उ. પરમાત્મા. सर्वद्यञ्च् त्रि. (सर्वमञ्चति पूजयति, अञ्च्+क्विप् सर्वमही स्त्री. (सर्वा चासौ मही च) मामी ५८वी.. सर्वमहीन, सर्वमहीश, सर्वमहीश्वर पं. (सर्वमह्नां __अद्यागमः) सन पूना२. सर्वधुरावह, सर्वधुरीण त्रि. (सर्वधुरां वहति, वह+अच् ईनः/सर्वमह्याः ईशः/सर्वमह्याः ईश्वरः) 400 पृथ्वीना २८% -यवता २%. वह+ख) सर्व मारने 643ना२ ४६ व३. सर्वमूल्य न. (सर्वस्य मूल्यम्) 11, आई. सर्वनामता स्त्री., सर्वनामत्त्व न. (सर्वनामस्य भावः सर्वमुषक पुं. (सर्वं मुष्णाति, मुष्+वुन्-पृषो०) ण, तल्+टाप्-त्व) सर्वनाम५i. समय. सर्वनामन् न. (सर्वेषां नाम वाचकं संज्ञात्वेऽपि क्षुभ्ना. | सर्वरस पुं. (सर्वो रसमयः) सासवृक्षन २सयम, अधो न णत्वं) व्या४२९ प्रसिद्ध सर्वनाम. २२. -सर्वकामः सर्वगन्धः सर्वरसः इति-छान्दोग्यो० सर्वनाश पुं. (सर्वेषां नाशः) सघणांनी. ना. ३।१४।२। (पुं. सर्वो रसो यस्मात् यस्मिन् वा) सर्वनाशक, सर्वनाशन त्रि. (सर्व नाशयति, नश्+ण्वुल्/ | वाहिन, पंउित, माटो २स., ५२मेश्व२. सर्वं नाशयति, नश्+ णिच्+ल्यु) सबनो. न. सर्वरसोत्तम पुं. (सर्वेषु रसेषु उत्तमः) टी. २२., २नार. सवा २स. सर्वपा (स्त्री.) पविराक्षसनी पत्नी. (त्रि. सर्व पाति, सर्वरात्र पुं. (सर्वा रात्रिः, समा० अच्) माजी त्रि, पा+क्विप्) सर्वन २क्षए। ७२४२. સંપૂર્ણ રાત. सर्वपूर्ण पुं. (सर्वैः पूर्णः) ५२मात्मा. सर्वरी स्त्री. (सृ-वनिप् ङीप् वनोर च) त्रि, ७१.६२. सर्वपूर्णता स्त्री., सर्वपूर्णत्व न. (सर्वेः पूर्णता/सर्वैः । सर्वरीकर, सर्वरीनाथ, सर्वरीपति, सर्वरीश, ___ पूर्णत्वम्) सामग्री, तैयारी, सभा२नी पूlu, मोक्ष. सर्वरीश्वर, सर्वरीस्वामिन् पं. (सर्वरी करोति. सर्वप्रहरणायुध पुं. (सर्वेषां प्रहरणानि सर्वाणि वा __कृ+अच्/सर्वाः नाथः/सवाः पतिः/सर्वाः प्रहरणानि आयुधान्यस्य) वि.. ईशः/सर्वाः ईश्वरः/सर्वाः स्वामी) यन्द्र, ७५२. सर्वप्रिय त्रि. (सर्वेषां प्रियः) सवन प्रिय, अधांन. वडाj. | सर्वर्तु परिवर्त पुं. (सर्वर्तुनां परिवर्तो यत्र) वर्ष, ५२१.. सर्वभक्ष, सर्वभक्ष्य, पुं., सर्वभक्षक त्रि. (सर्वं भक्षयति, सर्वला, सर्वली स्त्री. (सर्वं लाति, ला+क वा गौरा. भक्ष+ अच्/सर्वं भक्ष्यं यस्य) अग्नि, यित्रानुं और, __डीए/सर्वं लाति, ला+क ङीष्) ताम२ नामर्नु अस्त्र. सर्वलिङ्गिन् पुं. (सर्वेषां लिङ्गानि सन्त्यस्य इनि) 340. (त्रि. सर्वं भक्षयति, भक्ष् +अच सर्वेषां वेशधारी, पाvi.. भक्षयति वा/सर्वं भक्षयति, भक्ष्+ण्वुल सर्वेषां वा) सर्वलोक पुं. (सर्वश्चासौ लोकश्च) uj Ld, अधो બધું ખાનાર, બધાંનું ખાનાર. सो. सर्वभक्षकी स्त्री. (सर्वभक्षक+स्त्रियां जाति० ङीष्) ५७२री.. सर्वलोकेश, सर्वलोकेश्वर पुं. (सर्वलोकानां ईशः/ सर्वभक्षा, सर्वभक्ष्या स्त्री. (सर्वं भक्षयति, भक्ष+अण+ सर्वलोकानां ईश्वरः) ५२मेश्वर. __टाप्/सर्वं भक्ष्यं यस्याः ) ५४३.. सर्वलोह पुं. (सर्वः लोहमयोऽवयवो यस्य) ujalatk, सर्वभृत् त्रि. (सर्वं बिभर्ति) (भृ+क्विप् तुक् च) सर्वन lugu -प्रक्ष्वेडनः सर्वलोहो नाराच एषणश्च सःભરણપોષણ કરનાર, સર્વને ધારણ કરનાર, हेमचन्द्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy