________________
सर्वान्नभक्षक- सलील]
सर्वान्नभक्षक, सर्वान्नभक्षिन्, सर्वान्नभोजिन्, सर्वान्नीन, सर्वाशिन् त्रि. (सर्वं सर्वेषां वा अन्नं भक्षयति, भक्ष् + ण्वुल् / सर्वान्नं भक्षयति, भक्ष + इनि/ सर्वेषामन्नं सर्वाण्यन्नानि वा भुङ्क्ते, भुज् + णिनि / भुज् + ख / सर्वेषां यद्वा सर्वमनाति, अश् + णिनि) सर्व अन्न जानार, સઘળાંનું અન્ન ખાનાર. सर्वाभिसन्धक त्रि. ( सर्वान् अभिसन्धयति, अभि+
सन्ध् - ण्वुल् ) सर्वने छेतरनार, जधानी निन्दा डरनार. सर्वाभिसन्धिन् पुं. (सर्वअभिसन्धा - अस्त्यर्थे इनि) 5पटी भास. (पुं. सर्वत्र आचरणेऽभिसन्धाऽस्त्यस्य इनि) પાખંડી તાપસ.
सर्वाभिसार पुं. (सर्वेषामभिसारो यत्र ) यतुरंगी सेनान
તૈયાર કરી યુદ્ધ માટે પ્રયાણ.
सर्वार्थसिद्ध पुं. (सर्वेषु अर्थेषु सिद्ध:) जुद्धहेव, जे नामे वैमानि हेवनुं विमान (त्रि सर्वार्था सिद्धा यस्य) भेना जघा मनोरथ सिद्ध थया होय ते. सर्वार्थानुसाधिनी स्त्री. (सर्वान् अर्थान् अनुसाधयति, अनु + साधि + णिनि + ङीप्) हुगहिवी - धर्मादीन् चिन्तितान् यस्मात् सर्वलोकेषु यच्छति । ततो देवी समाख्याता सा सर्वार्थानुसाधिनी - देवीपु० ४५ अ० । सर्वावसर पुं. (सर्वेषां कर्मणामवसरोऽपहरणं यत्र ) अर्धरात, मध्यरात्रि.
सर्वास्त्र त्रि. (सर्वाणि अस्त्राणि यस्य) सधणां अस्त्रीवाणुं,
સર્વ અસ્ત્ર ધારણ કરનાર.
सर्वास्त्रमहाज्वाला (स्त्री.) नैनहर्शन प्रसिद्ध सोज વિદ્યાદેવીઓ પૈકી અગિયારમી વિદ્યાદેવી. सर्वास्त्रा स्त्री. (सर्वाणि अस्त्राणि यस्याः ) નામની એક દેવી.
सर्वाहण पुं. (सर्वमहः टच् समा. हणादेशः णत्वम् ) આખો દિવસ.
सर्वाह्नकृत त्रि. ( सर्वाहणेन कृतः ) भाषा हिवसभां
हरेल.
शब्दरत्नमहोदधिः ।
सर्वीय त्रि. (सर्वस्मै हितः, सर्व + छ) सघणानुं, सघणा संजन्धी, सर्व संजन्धी, जघानुं.
सर्वेश, सर्वेश्वर पुं. (सर्वेषामीशः / सर्वेषामीश्वरः) सजांनी ईश्वर-परमेश्वर, शिव.
सर्वौघ पुं. (सर्वेषां चतुरङ्गसैन्यानां ओघो वृन्दमभिसारो यत्र) खेड भजेल समग्र सैन्यनो घसारी, समग्र જળનો વેગ.
Jain Education International
२०८३
सर्वोषधि स्त्री, सर्वोषधिगण पुं. सर्वा चासौ औषधश्च / सर्वासां औषधीनां गणः) दुष्ट- ४रामांसी - इन६२-१४શિલાજીત-ચંદન-મોરવેલ-ચંપો કપૂર-મોથ એ સર્વ
औषधि,
सर्षप पुं. (सृ + अप्-सुक्) सरसव. - 'जालान्तरगते भानौ यच्चाणु दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिख्या लिख्या षभिश्च सर्षपः ।।' खेड भतनुं भाछसुं, જાળિયામાં સૂર્યના પ્રકાશની અંદર દેખાતી ચોવીસ રજકણ બરોબર એક વજન.
सर्षपतैल न. ( सर्षपस्य स्नेहः, स्नेहार्थे तैलच्) सरसवनुं तेल, सरसियुं तेल- सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम् पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलज चक्षुष्यम् - राजनिर्घण्टः । सर्षपी स्त्री. (सर्षप + स्त्रीयां जाति० ङीप् ) खेड भतनुं पक्षी खञ्जनिका पक्षी.
सल् षट् धातु दुख. सल न. (सल्+अच्) पाशी, ४५.
सलज्ज त्रि. (लज्जया सहितः सहस्य सः) साठवाणु, शरभवाणु, शरभाण.
सलिल त्रि. (सल्+इलच्) पाएगी, उत्तराषाढा नक्षत्र, લગ્નથી લઈ ચોથું સ્થાન. सलिलकुन्तल पुं. (सललस्य कुन्तल इव) पाशीनो
वाण-शेवाण.
सलिलकृति, सलिलक्रिया स्त्री, सलिलकृत्य न. (सलिलस्य कृतिः / सलिलस्य क्रिया / सलिलस्य कृत्यम्) મરેલાંને ઉદ્દેશી જળપ્રદાન વગેરે ઉત્તરક્રિયા. सलिलज न. ( सलिले जायते, जन्+ड) उमण.
(त्रि सलिले जायते जन्+ड) पाशमां उत्पन्न थनार. सलिलनिधि पुं. ( सलिलस्य निधिः) समुद्र. सलिलनिलय पुं. (सलिले निलयो यस्य ) ४१२ प्राए. -‘सलिलनिलयाभक्ष्या वश्याः सरीसृपजातयः '
ज्योतिषतत्त्वे । भीन तथा हुई राशि सलिलरय पुं. (सलिलस्य रयः) पाएशीनी वेग. सलिलराशि पुं. ( सलिलस्य राशि: ) समुद्र. सलिलेन्धन पुं. ( सलिलमिन्धनमिव यस्य) वडवानल अग्नि.
सलील त्रि. ( लीलया सहितः, सहस्य सः) सीसावाणुं, विद्यासयुक्त.
For Private & Personal Use Only
www.jainelibrary.org