SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ सन्तर्जित - सन्दर्शयन ] सन्तर्जित त्रि. (सम्+ तर्ज + क्त) तर्थना रेल, तिरस्कार उरेस, तरछोउस. सन्तर्पण न. ( सन्तृप्यत्यनेन सम् +तृप् + णिच् करणे ल्युट् ) द्राक्ष-धारिभ-जशूर-सार-मधखासां द्रव्योनी साथै घी नांजेतुं शेडेसी अंगरनुं यूए. (त्रि सम्+तृप्+णिच्+ल्यु) संतोष पभाउनार, सारी रीते तृप्त ४२नार - पुण्यो महाब्रह्मसमूहजुष्टः संतर्पणो नाकसदां वरेण्यः- भट्टि० १ | सन्तर्पित त्रि. (सम्+तृप् + णिच् + क्त) संतोष पभाउबुं તૃપ્ત કરેલું. - सन्तान पुं. (सम्+तन्+घञ्) वंश, इ२४६- सन्तानवाहीनि दुःखानि - उत्तर० ४।८ । सन्तानार्थाय विधये रघु० १।२४। -सन्तानकामाय राज्ञे - रघु० २।१५ । वृक्ष, विस्तार, गुण, सन्तानक पुं. ( सन्तान + संज्ञायां कन् ) स्पवृक्ष, ईंद्रना સ્વર્ગસ્થ પાંચ વૃક્ષોમાંથી એક વૃક્ષ અથવા પુષ્પ. सन्तानिका स्त्री. ( सन्तानो विस्तारो ऽस्त्यस्याः, सन्तान + ठन्+टाप्) दूधनी तर भलाई, झील, કરોળિયાનું જાળું, તરવાર કે છરીનું ફળ. सन्ताप पुं. ( सम् + तप्+घञ्) ताप, संताय- संतापसन्ततिमहाव्यसनाय तस्यामासक्तमेतदनपेक्षित हेतु चैतः- मा० १।२३। सेश- 'संतापे दिशतु शिवः शिवां प्रसक्तिम्' - किरा० ५/५०१ वेग, दुस्सो, आवेश, पश्चात्ताप, तपश्चर्या. शब्दरत्नमहोदधिः । खुश थनार, तृप्त धनार, प्रसन्न, शान्त, स्वस्थ. सन्त्यक्त त्रि. (सम्+त्यज् + क्त) छोरेसुं, तभेसुं. सन्त्यजन न., सन्त्याग पुं. ( सम् +त्यज् + ल्युट् / सम् +त्यज्+घञ्) छोडवु, तभ्वु, त्याग, छांडवुं. सन्त्रसन न. ( सम् +त्रस् + भावे ल्युट् ) त्रास पामवो, जीj. सन्त्रस्तं त्रि. ( सम् + स् + कर्मणि क्त) त्रास पाभेल, जीवेस. सन्त्रास पुं. (सम्+त्रस् + भावे करणे च घञ्) त्रास पामवु, जीवु, लय. सन्त्रासन् त्रि. ( सन्त्रास + अस्त्यर्थे इनि) त्रासवाणुं, लयलीत, लयवाणुं. सन्देश पुं. ( सन्दशनीय, सम् + दन्श् + अच्) सारसी, थपियो. -संदंशैः पश्य कृष्यन्ते नरैर्याभ्यैर्मुखात् ततःमार्कण्डेये ० २४ । ६३ । सन्दंशपतित पुं. (संदंशे तन्मध्ये पतित इव) भीमांसा - शास्त्र प्रसिद्ध खेड भतनो न्याय (त्रि. संदंशे पतितः) સાણસીમાં આવેલ, ચીપિયામાં પકડાયેલ. सन्दधत् सन्धान त्रि. (सम्+ धा+वर्तमाने शतृ/ सम् + धा- वर्तमाने शानच्) सांधतुं, ताडतुं धार પશ્ચાત્તાપ કરનાર, તપ કરનાર. २. सन्तापित त्रि. (शम्+तप् + णिच् + क्त) संताप पभाउ, सन्दर्भ पुं. (सम्+द्दभ + भावे घञ्) रयवुं रथना. - सन्दर्भशुद्धि गिराम्- गीत० १। गूंथ, ग्रंथरसगङ्गाधरनामा सन्दर्भोऽयं चिरं जयतु रस० । गूढ અર્થનો પ્રકાશ ક૨વો, શ્રેષ્ઠ વાણી વડે ઉત્તમ વચન उडेवां, अनेक अर्थवाणापशु- गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठता तथा । नानार्थवत्त्वं वेद्यत्वं सन्दर्भः कथ्यते बुधैः- भागवतीयषट्सन्दर्भ | भावा योग्यप વક્તૃત્વનું એક જાતનું તાત્પર્ય. सन्दर्शन न. (सम्+द्दश् + भावे ल्युट् ) हेजाउवु, जतावदु. सन्दर्शयन् त्रि. (सम्+ श् + णिच् + वर्तमाने शतृ) हेाउतु, जतावतु. सन्तापन पुं. (सम्+तप् + णिच् + ल्यु) ते नामनुं महेवनां पांय शोभांनुं रोड जाए. (त्रि सन्तापयति, सम् + तप् + णिच् + ल्यु) तथावनार, संताप ४२नार, ताप पामे, दुःख पामेसुं तपेल. सन्ति स्त्री. ( शम् + क्तिन्) छान, अवसान, अन्त, छेडी. - सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून्- महा० विराट० । सन्तुष्ट त्रि. ( सम् + तुष् + क्त) संतोष पामेसुं, संतोषी, प्रसन्न थयेस. - गच्छध्वममराः सर्वे गृहीत्वाच स्वमालयम् । सन्तुष्टा वरमस्माकं दत्त्वेदानी सुपूजिताः - छन्दोग० । खुश थयेल, धीरवाणं. सन्तोष पुं. ( सम् + तुष् + करणादौ घञ्) धैर्य, धी२४ - 'संतोषामृततृप्तानां यत् सुखं शान्तचेतसाम् । Jain Education International २०४९ कुतस्तद्धनलुब्धामितश्चेतश्च धावताम्' - हितो० । स्वार्थपशु, शान्ति, सारी रीते तुष्टि, तृप्ति. सन्तोषण न. ( सम् +तुष् + णिच् + ल्युट्) जुश दुं ते, संतोष पभाउवो ते, तृप्त थकुं, प्रसन्न थ. सन्तोषित त्रि. (सम्+तुष्+ णिच् + क्त) संतोष पभाउल जुश दुरेल, तृप्त उरेस, प्रसन्न उरेल. सन्तोषिन् त्रि. ( संतोष + अस्त्यर्थे इनि) संतोष पामनार, For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy