SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २०४८ शब्दरत्नमहोदधिः। [सन्-सन्तर्जन सन् (तना. उभ. सेट-सनोति-सनुते/भ्वा. प. स. सेट्- | सनाथा स्त्री. (नाथेन सह वर्तमाना सहस्य सः) नो सनति) या, पू, भान. ५j, प्रसनताथी घl qतो. होय. वी. स्त्री. -अहो ! सनाथा સત્કાર કરવો, બક્ષિસ આપવી. भवता स्य यद्वयम्-भाग० १।११।८। सन पुं. (सन्+अच्) घंz५३ल. वृक्ष, हथीना नk सनाभि पुं. (समानो नाभिर्गोत्रमस्य समानस्य सः) भयाई12- कर्णास्फाले सनः सनी- suति, सj-वायु. (त्रि. समानो नाभिर्यस्य) मध्यवाणु, शब्दरत्नावली। स्नेहवाj, तुल्य, समान, सरj. - गङ्गावर्तसनासनक पुं. (सन्+कर्जथे वुन्) बहाना २ पुत्रोमiथी. भिर्नाभिः-दश० । એક માનસ પુત્ર. सनामक पुं. (सना+अम्+ण्वुल्) सरावान छाउ. सनत् पुं. अव्य. (सन्+अति) Gl, मेशi, अयम. (त्रि. समानं नाम यस्य-कप्) नामवाणु. सनत्कुमार पुं. (सनतः कुमारः) हैन सिद्धान्तानुसार सनि पुं. (सन्+भावे इन्) पू, घन, सार, सत्तारपूर्व દેવજાતિ વિશેષ, બ્રહ્માના ચાર પુત્રો પૈકી એક. नियोग-योना.(स्त्री. सन्+इन्) सा२पूर्व नियोगसनन्द पुं. (सह नन्देन) नमानीत नामनी पुत्र.. योन.. (त्रि. नन्देन सह वर्तमानः सहस्य सः) मानवाणु, सनित त्रि. (सन+बा. इतच्) न. ४३८, स्वी॥२८. | सनिष्ठीव, सनिष्ठेव न. (निष्ठीवेन सह वर्तमानः/ આનંદ સહિત. सनपर्णी स्त्री. (सनस्येव पर्णान्यस्याः ङीप्) असन५५ निष्ठीवेन सह वर्तमानः, सहस्य सः) ys सलत, वनस्पति. yपूर्वन (भाषा). सनसूत्र न. (सणस्य सूत्रमस्त्यस्य अच् पृषो) भा७८i सनी स्त्री. (सनि+स्त्रियां वा ङीप्) सनि स्त्री. मी, પકડવાની શણની જાળ. હાથીના કાનનું અથડાવું, દિશા. सना अव्य. (सदा नि. दस्य नः) सह, उमेश, नित्य, सनीड त्रि. (नीडेन वासस्थानेन सह वर्तमानः सहस्य आयम. -सर्वकाले सना प्रोक्ता विद्यमाने तनोति च सः) नम... २९स, सभीपन, सेन, ५६ वगैरेना भामा सहित. ब्रह्मवै० पु० । . सनातन त्रि. (सदा-भवार्थे ल्युट तुट निपा. दस्य नश्च) सन्त पुं. (सन्+त) मुस्ता हाथ, मंसि. __ (न.) नित्य, हमेशi, आयम, निरन्तर. उमेश डोना२-थना२, सहानु, नित्यनु, भेशानु, . सन्तत न. (सम्+तन्+क्त) नित्यनु, भेशन, जयमानु, सनातनः पितरमुपागमत् स्वयम्-भट्टि० ११। -एष निरन्तरनु, विस्ती, विun. धर्मः सनातनः-सुभा० । यमन, निश्श. (पु.) सन्तति स्त्री. (सन्तन्यते, सम्+तन्+क्ति) गोत्र, पुत्र, शिव, विष्प, बा, हिव्यमनुष्य, पितृमीन. मतिथि. उन्या, छो, विस्तार, स्ति, ढगस, शशि - सहसा सनातनी स्त्री. (सनातन+स्त्रियां डीप्) हु, सरस्वती, सन्तति भवि२७न घास- 'चिन्तासंततितन्तुजालसक्षमी. -'सर्वकाले सना प्रोक्ता विद्यमाने तनोति निबिडस्यूतेव लग्ना प्रिया' - मालतीमाधवे ५। च । सर्वत्रसर्वकालेषु विद्यमाना सनातनी' सन्तप्त त्रि. (सम्+तप्+क्त) संता५ पामे, दु: ब्रह्मवैवर्तपुराणे । પામેલું, રસ્તા વગેરેથી થાકેલું, અગ્નિથી શુદ્ધ કરેલું. सनात् पुं. (सना नित्यमतति, अत्+क्विप्) विष्णु. सन्तमस न. (समन्तात् तमः अच्) 6 अंधा - सनादेव सहसे जात उग्रः ऋग्वेदे ४।२०।६। निमज्जयन् सन्ततिमंहसां विहन्तुम्-किरा० ५।१७ । -सनादेव चिरादेव जात उत्पन्नः-सायणः । (अव्य. भडामोड, मोटु सन. -'अवधार्य्य कार्य्यगुरुतामभवन सदा-निपा.) सहा, ईमेश नित्य, यम.. भयाय सान्द्रतमसन्तमसम्' -शिशु० ९।२२। . सनाथ त्रि. (सह नाथेन सहस्य सः) सहित, युत, निमज्जयन् सन्तमसे वराशयं विधिस्तु वाच्यः क्व नायलाj. -त्वया नाथेन वैदेही सनाथा ह्यद्य वर्तते तवागसः कथानैष० ९ सगें । रामा० । -सनाथा इदानीं धर्मचारिणः-शकुं० १।। सन्तर्जन न., सन्तर्जना स्त्री. (सम्+तर्ज+भावे ल्युट्/ -लता सनाथ इव प्रतिभाति-शकुं० १। -शिलातलसनाथो सम्+तर्ज+ल्युट्+टाप्) तन॥ ४२वी, ति२२४१२ लतामण्डपः - विक्रम० ९। १२वी, त२७ौ3j. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy