SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २०५० सन्दर्शित त्रि. (सम्+द्दश् + क्त) हेजाउस, जतावेस. सन्दान न. (सम्+दो+भावकरणादौ ल्युट् ) हामशुं, छोरडु, बंधन, सारी रीते जंउन खुं ते. (न. सम् + दा+ ल्युट् ) सारी रीते हेवु, खापवु (पुं. सम्+दो+ ल्युट् ) हाथीनुं गंडस्थल- प्रेमांथी मह रे छे ते.. सन्दानिका स्त्री. (सन्दानं संखण्डनमस्त्यस्य ठन्+टाप्) એક જાતનું ખેરનું ઝાડ. सन्दानित त्रि. (सन्दानजातमस्य तार. इतच् ) आंधेयुं, छीधेसुं, खपेस. 'रसनासंदानितवरणाम्'-मालविका० । सन्दानिनी स्त्री. (सन्दानं बन्धनं गवामत्र वा इनि ङीप्) गौशाला. सन्दाव, सन्द्राव पुं. (सम्+दु+भावे घञ् / सम्+द्र+घञ्) नासी कुं, लागी धुं, पसायन उरी ४. सन्दाह पुं. (सम्+दह् +करणादौ घञ्) भुज वगेरेनुं शब्दरत्नमहोदधिः । સુકાવું, સારી રીતે દાહ-તાપ-બળતરા. सन्दिग्ध त्रि. ( सम् + दिह् कर्त्तरि कर्मणि च क्त) સંદેહવાળું, શકવાળું, સંદેહનો વિષય, સારી રીતે सीधेस, जरडेल, योपडेल. (न. सम् + दिह भावे क्त) संदेह, शं. न तावत् सन्दिग्धसाध्यधर्मत्वं पक्षत्वमिति पक्षतामूलम् । जरडेस, थोपडेल. सन्दिग्धलेख्य न. ( सन्दिग्धं च तत् लेख्यञ्च) संहेड વાળો દસ્તાવેજ, શક ભરેલો ખત. सन्दित त्रि. (सम्+दो+क्त) आंधेल. सन्दिशत् त्रि. (सम्+दिश् + वर्तमाने शतृ) संदेशी आपतुं जनावतुं. सन्दिष्ट न. ( सम् + दिश् + भावे क्त) संदेशो (त्रि. सम्+दिश्-कर्मणि क्त) संदेशो जपेयुं, हेजाउस, जतावेल, उपदेशेस. सन्दिहान त्रि. ( सम् + दिह् + शानच् ) संहेडवाणुं, संशय रतु, संशयवाणुं. सन्दी स्त्री. ( सम्- दोमुड गौरा० ङीष्) पारसी, पतंग वगेरे. सन्दीप्य पुं. ( सन्दीप्यतेऽसौ सम् + दीप् + कर्त्तरि श ) એક જાતનું ઝાડ-મયૂરશિખા વૃક્ષ. सन्देश पुं. (सम्+ दिश्+घञ्) संहेश- 'संदेशं मे हर धनपतिक्रोधविश्लेषितस्य' - मेघदूते० । 1 सन्देशहर, सन्देशहारक पुं. (संदेशं हरति संदेशं हरति, हृ+ण्वुल्) संदेशी व Jain Education International [ सन्दर्शित- सन्धिका तवैव सन्देशहराद् विशांपतिः शृणोति लोकेश ! तथा विधीयताम् -रघु० ३ । ६६ । सन्देह पुं. ( सम् + दिह् + भावे घञ्) संशय- सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः - शकुं० । - अर्थार्जने प्रवृत्तिः स संदेह: - हितो० १ । संहेड, शंडा, તે નામે એક અલંકાર જેમાં બે પદાર્થોની સામ્યતાના કા૨ણે એક વસ્તુને બીજી વસ્તુ સમજી લેવાય છે - ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः - काव्य० १० । सन्दोह पुं. ( सम् + दुह् + भावे कर्मणि च घञ्) समूह. -कुन्दमाकन्दमधुबिन्दु संदोहवाहिना मारुतेनोत्ताम्यतिमा० ३ । सारी रीते छोडवु, दूध. सन्ध त्रि. (सम्+ धा+क) धारण डरनार, खेडहुँ थयेलु, જોડાઈ ગયેલું. सन्धा स्त्री. (सम्+ धा+क+टाप्) स्थिति, प्रतिज्ञा,गङ्गां निषादाहृतनौविशेषः ततार सन्धामिव सत्यसन्द्यःरघु० १४ । ५२ । सध, संधावु, छा३ अढवी, अनुसंधान, संध्या. सन्धातव्य त्रि. (सम्+ धा+कर्मणि तव्यच्) सांधवा योग्य, संधि ४२वा सायड, भेडवा योग्य. सन्धान न. (सम्+धा + भावे ल्युट् ) ६६३ अढवो, सोभ रस अढवी, अनुसंधान यदर्थे विच्छिन्नं भवत कृतसन्धानमिव तत्-शकुं० ११९ । सांध, भेडवु સંધિ સલાહ, દારૂ, કાંજી, મદ્યપાન વગેરેની તૃષા વધારનાર એક દ્રવ્ય, અવદેશ, સૌરાષ્ટ્ર, ધનુષ્યમાં ए सांधते तत् साधुकृतसन्धानं प्रतिसंहर सायकम् - शकुं० १।१२ । होस्ती, भेजाय- मृद्घटवत् सुखभेद्यो दुःसन्धानश्च दुर्जनो भवति - हितो० १।९२ । सन्धानी स्त्री. ( सन्धीयते यस्यामिति, सं+धा+ ल्युट् + ङीप् ) हथियार वगेरे जनाववानुं डे राजवानुं स्थाण, ड, महिरा. सन्धि पुं. (सम्+ धा + कि) संधि, सबाह, सांध, संबंध. - सन्धये सरला सूची वक्रा छेदाय कर्तरी - सुभा० । संघ, संभोग, भेडवु, जे हाडांनुं संयोग-स्थान, थोर वगेरेखे इरेली सुरंग- वृक्षवाटिकापरिसरे सन्धि कृत्वा प्रविष्टोऽस्मि मध्यकम्-मृच्छ० ३। भग, योनि, નાટકનું એક અંગ, વિકાસ, વ્યાકરણમાં કહેલ બે अक्षरोनी संधि, लेह, भीरवु, झउवु, तिथि वगेरेनो આદિ અંત ભાગ. सन्धिका स्त्री. (सन्धि + स्वार्थे क+टाप् ) ६ ३ अढवो. हर्+अच् / ४नार - दूत For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy