SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २०१६ शब्दरत्नमहोदधिः। [श्लेष्मण-श्वश्रूश्वशुर श्लेष्मण त्रि. (श्लेष्माऽस्त्यस्य न) वाणु, ने. ४६ | श्वदयित (न.) 3. होय ते. श्वधूत, श्वभीरु पुं. (शुनि धूर्तस्तद्वञ्चकत्वात्/शुनः श्लेष्मणा स्त्री. (श्लेष्मन्+पामादि० न+टाप्) १.२ऽस.. । कक्कुराद्भीरुर्भयशीलः) शियाण. श्लेष्मन् पुं. (श्लिष्+उणा. मनिन्) , सणेतम. श्वधूर्ती स्त्री. (श्वधूत+स्त्रियां जाति. ङीष) शियाणवी. -"स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ । मुखं श्वन, श्वान पुं. (श्वि+कनिन्/श्वा एव, श्वान् स्वार्थे श्लेष्मागारं तदपि च शशाङ्केन तुलितम्"-भर्तृहरिः । अण्) दूत. -श्वा यदि क्रियते स किं नानात्युपानहम्श्लेष्मल त्रि. (श्लेष्मास्त्यस्य, श्लेष्मन्+लच्) वाणु, सुभा०, भर्तृ० २।३१।। सेने. यछ त, समauj. (पुं. श्लेष्मन्+लच्) श्वनिश न., श्वनिशा स्त्री. (शुना निशा विभाषया मे तनुं 3, बहुवार.. क्लिबत्वम्/शूतां निशा) दूतसोने म६६ ४२नारी श्लेष्मह त्रि. (श्लेष्मं हन्ति, हन्+ड) नो नाश २त्रि. 5२ना२, सणेम भटाउन॥२. (पुं) आय३णन 3. श्वपच पुं. (श्वानं पचति, पच्+अच्) ४८.. यांद.. श्लेष्मात, श्लेष्मातक, श्लेष्मान्तक पुं. (श्लेष्माणमतति, श्वपद न. (शुनः पदम्) ठूतरानो ५. अत्+ अच्/श्लेष्मात एव स्वार्थे कन्/श्लेष्मस्य श्वपाक पुं. (शुतां पाकः कार्य्यत्वेन यस्य) .52 अन्तकः) 5 तनु काउ. यise -"श्वपाको जल्पाको भवति मधुपाकोपमगिरा"श्लोक् (भ्वा. आ. स. सेट-श्लोकते) वधार, मेहु आनन्दलहर्याम् । ४२j, छोउ, querg. श्वपुच्छक पुं. (श्व+पुच्छ+के+क) वीछ.. श्लोक पुं. (श्लोक्यते इति, श्लोक्-संघाते+घञ्) य॥२ श्वपुच्छा (सी.) वनस्पति पाठव९.. श्वफल पुं. (श्वप्रियं फलमस्य) जीरा 3. ५२५५नु, विकृत वाय-42-वित, यश -पुण्यश्लोक । श्वफल्क (पुं.याहवंशी-२नो पिता से क्षत्रिय. श्लोण (भ्वा. प. स. सेट-श्लोणति) मे २.. श्वभ्रम् (चु. उभ. सेट-श्वभ्रमयति-ते) ४j, छे ४२वी श्वःश्रेयस् न. (श्वः आगामिकाले श्रेयो यत्र) भंग, ___ -सक. । १२. बलात-रिद्रतामा २3j -अक । ख्या, सुप, ५२मात्मा. (त्रि. श्वः परदिने श्रेयो श्वभ्र न. (श्वभ्रयते यत्, श्वभ्र+घञ्) छिद्र, पाई. यस्मात् अच्) भांगलिs, स्यावाणु, सुजी.. श्वयथु पुं. (श्वि+अथुच्) साठी. श्वगण पुं. (शुनां गणः) दूतरानो समूड. श्वयीचि स्त्री. (श्वयतीति, श्वि+ईचि) सऊवानी रो. श्वगणिक त्रि. (श्वगण+ठक्) ठूतराना टोपानी. श्वयीची स्त्री. (श्वि+ईचि+वा ङीप्) पी31, हुप. સહાયતાથી શિકાર કરનારો. श्वल् (भ्वा. प. स. सेट-श्वलति) व ४२वी. श्वङ्क (भ्वा. आ. स. सेट्-श्वङ्कते) स२.४, प्रस, श्वल्क् (चु. उभ. स. सेट-श्वल्कयति-ते) पोखj, 3. ___. श्वल्ल् (भ्वा. प. अ. सेट-श्वल्लति) वेगवाया थj, श्वच् (भ्वा. आ. स. सेट-श्वचते) ४. होउ. श्वजीविका स्त्री. (श्वस्य जीविका) यारी, सेवा. श्ववत् त्रि. (श्वन्+अस्त्यर्थे मतुप्) दूतiauj. श्वञ्च (भ्वा. आ. स. सेट-श्वञ्चते) ४. श्ववृत्ति स्त्री. (शुन इव पराधीना वृत्तिः) नो, या, श्वठ्, श्वण्ठ (चु. उ. स. सेट-श्वठयति-ते,/श्वण्ठति सेवा, सत्य. -सेवां लाघवकारिणी कृतधियः स्थाने ते) ४, सं२४८२ १२वो, दुष्ट भाषा ४२, ५२ __ श्ववृत्तिं विदुः-मुद्रा० ३।१४।। ___ोस.. श्वव्याघ्र पुं. (शुनो व्याघ्रः) वित्ती, व्याघ्र. श्वदंष्ट्र पुं. (शुनो दंष्ट्रः) दूत- La. श्वशुर, श्वशुरक पुं. (शु आशु अश्यते, व्याप्यते इति श्वदंष्ट्रक पुं. (शुनो दंष्ट्रेव कण्टकोऽस्य) मनो शु+अश्+उरन्/श्वशुर+स्वार्थे कन्) सस२. છોડ. श्वशुर्य पुं. (श्वशुरस्यापत्यं, श्वशुर+यत्) ६५२, समो. श्वदंष्ट्रा स्त्री. (शुनो दंष्ट्रव कण्टकावृतत्वात्) इतरानी श्वश्रू स्त्री. (श्वशुरस्य पत्नी ऊङ्) सासु.. ___ ढ, म. | श्वश्रूश्वशुर पुं. द्वि. (श्वश्रूश्च श्वशुरश्च तौ) सासु-स.स.२. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy