SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्रौषट्-श्लेष्मज] शब्दरत्नमहोदधिः। २०१५ श्रौषट् अव्य. (श्रु+डौषटि) यशना अग्निम विहान | शिलक्यु पुं. (श्लिष्-आलिङ्गने+उष्णा.० क्यु) ना.४२, કરતી વખતે બોલાતો એક શબ્દ. ___ टपुरुष, सं५2. श्लक्ष्ण त्रि. (श्लष्+कस्न) थोडं, यी, मृदु, जोमस, श्लिष् (भ्वा. प. स. सेट-श्लेषति) (दिवा. प. स. सल्य- ‘श्लक्ष्णं वचनमब्रवीत्' -रामायणे । सेट- श्लिष्यति/चु. उभ स. सेट्-श्लेषयति-ते) ng, श्लक्ष्णक पं. (श्लक्ष्ण+संज्ञायां कन) सोपारीन आउ. 2. मादिंगन. २. -श्लिष्यति चुम्बति त्रि. श्लक्ष्ण+स्वार्थे कन्) मनो७२, सुं६२. जलधरकल्पं हरिरूपगत इति तिमिरमनल्पम्-गीत० श्लक्ष्णत्वच पुं. (श्लक्ष्णा मनोहरा त्वक् यस्य) मे ६। वा, संस० ४२वी. आ+श्लिष्-आश्लिष्यति तनुं 3-मश्भन्त वृक्ष. मेह. वि+श्लिष् -विश्लिष्यति छूट: ५७j, szj. श्ल क (भ्वा. आ. स. सेट्-श्लङ्कते) स२७j, पसj, ४. __सं+श्लिष्- संश्लिष्यति वmig, aus.. श्ल ग (भ्वा. प. स. सेट-श्लङ्गति) ४. श्लिष्ट त्रि. (श्लिष्+क्त) मालिंगन ४२८, मेटेस, श्लथ् (चु. उभ. सेट-श्लथयति-ते) शिथिर थj - वोल, २५३५ शEList२वाणु -अत्र विषमादयः श्लयितुं क्षणमक्षमताङ्गना न सहसा सहसाकृतवेपथुः शब्दाः श्लिष्टाः-काव्य०.१०। शिशु० ६५७। -परित्राणस्नेहः श्लथयितुमशक्यः श्लिष्यत् त्रि. (श्लिष्+शतृ) भेटतु, भागिन ४२तुं. खलु यथा-गङ्गा० ३७। हु थ, घा वागवा. श्लीपद न. (श्रीयुक्तं वृद्धिमत् पदमत्र पृषो. साधुः) श्लथ त्रि. (श्लथयति, श्लथ्+अच्) शिथिल, हुण, से तनो ५म थतो. रोग. -"पुराणोदकभूयिष्ठाः सर्वर्तष च शीतलाः । ये देशास्तेष जायन्ते श्लीपदानि ढीहुँ, -वृन्ताच्छ्लथं हरति पुष्पमनोकहानाम्-रघु० । विशेषतः" - भावप्रकाशे । (त्रि.) २८५४ रोगाणु. ५।३०।। श्लाख (भ्वा. प. सक. सेट-श्लाखति) व्याप, प्रवेश श्लिपदप्रभव पुं. (श्लीपदवत् प्रभवति, प्र+भू+अच्) थवा. આંબાનું ઝાડ. श्लाघ् (भ्वा. आ. सक.-श्लाघते) quej -शिरसा श्लिपदापह पुं. (श्लिपदं अपहन्तीति, हन्+ड) पुत्रं. श्लाघते (श्लाघते) पूर्वं (गुणं) परं (दोषं) कण्ठे श्लिल त्रि. (श्रीविद्यतेऽस्यति, श्री+लच् रस्य लः) नियच्छति-सुभा० । -यथैव श्लाघ्यते गङ्गा पादेन शोभावाणु, सुंदर. परमेष्ठिनः-कुमा० ६७० । पोताना गुए 13२ ४२, शी भा२वी. -श्लाघिष्ये केन को बन्धूनेष्यत्युन्नतिमुन्नतः श्लेष पुं. (श्लिष्+घञ्) संस[ -निरन्तरश्लेषधना - का० । -आश्लेषेऽपि न श्लेषकवेर्भवत्याः श्लोकद्वयार्थः -भट्टि० १६।४। -गोपी कृष्णाय श्लाघते-सिद्धा ० । सुविधा मया किम् नै० ३।६९ । मालिंगन, मेzj, श्लाघनीय, श्लाध्य त्रि. (श्लाघ्+कर्मणि अनीयर्/ हाह, बात. श्लाघ्+ण्यत्) 44वा दाय.. श्लेषालंकार पुं. (श्लेषश्चासौ अलंकारश्च) ते. नामे . श्लाघा स्त्री. (श्लाघ-कत्थने+अ+टाप्) quul, ताई. शEt२. -"विद्वांसो वसुघातले परवचः श्लाघासु वाचंयमाः" श्लष्मक पुं. (श्लेष्मा एव कन्) ४६, सणेम. उद्भटे । -कर्णजयद्रथयोर्वाकाऽत्र श्लाघा-वेणी० २। श्लेष्मघ्न त्रि. (श्लेष्माणं हन्ति, हन्+टक्) नो शेज घावी. -हते जरति गाङ्गेये पुरस्कृत्य सणेजमन नाश ७२२. शिखण्डिनम्, या श्लाघा पाण्डुपुत्राणां सैवास्माकं श्लेष्मना (श्लेष्माणं हन्ति+टाप) 343), मल्लिका भविष्यति-वेणी० २।४ । २।७२, सेवा, मामिलामा, । भो. પોતાના ગુણ ખુલ્લા કરવા તે, ઈચ્છા. श्लेष्मघ्नी स्त्री. (श्लेष्माणं हन्ति, हन्+टक् + ङीष्) श्लाघिस त्रि. (श्लाघ्+क्त) quunj, तारी: ३.. मल्लिका भूमो, भासsisel. शिलकु न. (श्लिष्यति ग्रहादीन्, श्लिष्+उणा कु०) श्लेष्मज त्रि. (श्लेष्मणो जायते, जन्+ड) 3था पहा જ્યોતિષશાસ્ત્ર. __ थनार, सलेममयी थन।२, त्रिकटु १०६ हु.. वृक्ष. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy