SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ श्वस्-श्वेतकन्दा शब्दरत्नमहोदधिः। २०१७ श्वस् अव्य. (अगामि अहः) मावती. अख, भावतो. | श्वासकास पुं. (श्वासयुक्तः कास:) श्वास. सा2. 6५२स, हवस. "श्वःकार्यमद्य कुर्वीत पूर्वाह्न चापराह्निकम्। मनो. शेप ."पिशुनो नरकस्यान्ते जायते नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ।"- श्वासकासवान्" कर्मविपाके । वरमद्य कपोतो न श्वो मयूरः-सुभा० । श्वासकुठार पु. (श्वासस्य कुठार इव तन्नाशकत्वात्) श्वस् (अदा. प. सेट-श्वसिति) श्वास. देवी, ®aj, - श्वास. 6५२ अपातुं मे. तनु औषध -“रसः श्वसिति विहगवर्गः-ऋतु० १।१३। (अदा. प. अ. श्वासकठारोऽयं सर्वश्वासनिवारकः"-भावप्रकाशे।"रसो सेट-श्वस्ति) Gध. गन्धो विषं चापि टंकणं च मनःशिला । एतानि श्वसत् त्रि. (श्वस्+वर्तमाने शतृ) वतुं, वास. सेतुं -स कर्षमात्राणि मरिचं चाष्टकर्षकम् । कटुत्रयं कर्षयुग्मं कर्मकारभरेव श्वसन्नपि न जीवति- हितो० २।११।। पृथगन विनिःक्षिपेत् । श्वसन पुं. (श्वसित्यनेन, श्वस्+ल्युट) वायु, भीगर्नु, श्वासधारण न. (श्वासः प्राणवायुः ध्रियतेऽनेन) 43. (न. श्वस्+भावे ल्युट) निस्वास, निासो, प्राशयाम. श्वास. वो - श्वसनचलितपल्लवाधरोष्ठे-किरा० श्वासहेति स्त्री. (श्वासस्य हेतिरिव) निद्रा, घ. १०।३४। 4. श्वसनाशन, श्वसनोत्सुक पुं. (श्वसनो वायुरशनमस्य/ श्वासारि पुं. (श्वासस्य अरिः) पुष्७२भूल.. - श्वसनाय उत्सुक:) सप. श्वासिन् त्रि. (श्वस्+णिव्+णिनि) श्वासवाणु (पुं.) al, श्वसनाशनी, श्वसनोत्सुकी स्त्री. (श्वसनाशन+स्त्रियां | पवन. जाति. डोष/श्वसनोत्सुक+स्त्रियां ङीष) साप. श्वि (भ्वा. प. सेट-श्वयति) ४ स.। . अक. - श्वसनेशर पुं. (श्वसन ईश्वरो यस्य) साहार्नु 3. | (Hink) सूऊन. - रुदतोऽशिश्वियच्चक्षुरास्यं श्वसित न. (श्वस्+क्त) निश्वास, श्वास-निसासो देवो. हेतोस्तवाश्वयीत्-भट्टि० ६।१९। श्वसुन पुं. (श्वस्+बाहु० उनन्) में तनु उ. श्वित् (भ्वा. आ. स. सेट-श्वेतत्) घोj२. श्वस्तन्, श्वस्त्य त्रि. (श्वो भवं श्वस्+भावे ट्यु तुट | श्वित्र न. (श्वित्+रक्) मे तनो घोगो ओढ, स३६ च/ श्वो भवं, श्वस्+त्यप्) भावती द. थना२. या -तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन । श्वस्पृष्ट त्रि (शुना स्पृष्टम्) दूतरा स्५ ४२. स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम्-काव्य० श्वागणिक पुं. (श्वगणेत चरति, ठक्) भूतराने मम | १७। લઈ શિકાર કરનાર. श्वित्रघ्नी स्त्री. (श्वित्रं हन्ति, हन्+टक् +डीप) मे. श्वादन्त त्रि. (शुन इव दन्तो यस्य) तराना स२५ वनस्पति -पीतपर्णी. દાંતવાળું. श्वित्रिन् त्रि. (श्वित्रमस्त्यस्य इनि) घोगा tauj.. श्वानचिल्लिका स्त्री. (श्वानप्रिया चिल्लिका) #.5 °ld श्विद् (भ्वा. आ. स. सेट-श्विदते) घोj ४२.. छोउ. श्वेत पुं. (श्वित्+अच्) पोज ag[. -ततः श्वेतैर्हयैर्युक्ते श्वानी स्त्री. (श्वान+स्त्रियां जाति० ङीष्) दूतरी.. __महति स्यन्दने स्थितौ-भग० १।१४। ते. ना. .. श्वापद पुं. (शुन इवापदस्मात् अच् समा०) डिस... ट, मे. पर्वत, शुॐड, घोj j, शंभ, पशु, वाघ. श्वाविध, श्वाविध पुं. (श्वानं विध्यतीति, व्यध+क्विप । કલિયુગમાં શિવનો એક અવતાર, એક જાતની કોડી. दीर्घः/शुना आविध्यते, आ+व्यध+क्विप्+क) सें15 (न. श्वित्+अच्) ३ . नाव२- डी. | श्वेतक पुं. (श्वेत+स्वार्थे कन्) 10. (न. श्वेत्+संज्ञाया श्वाश्व (पु.) भैरव. कन्) ३धुं. श्वास (पं.) (श्वस+घञ) वासवानी BAL. यो श्वेतकण्टकारी स्त्री. (श्वेता चासौ कण्टकारी च) श्वास.. -अद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिक: ધોળી ભોરીંગણી. - शकुं० १।२९। मे तनो रोग, व्या४२५८ प्रसिद्ध । श्वेतकन्दा स्त्री. (श्वेतः कन्दो यस्याः) मतिवानी. એક બાહ્ય પ્રયત્ન. जी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy