SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ २०१४ श्रेणीकृत त्रि. ( श्रेणि+च्वि + कृ + क्त) पंडित३ रेल, हार उरेल. श्रेणीभवन न. ( श्रेणि+च्वि + भू+ ल्युट् ) पंडित३५ थ. श्रेणीभूत . ( श्रेणि+च्वि + भू+कर्मणि क्त) पंडित३५ थयेस.. शब्दरत्नमहोदधिः । श्रेयस् न. ( अतिशयेन प्रशस्यं ईयसुन्) ल्याश, शुभ, धर्म, मोक्ष (त्रि.) उत्तम वर्धनाद् रक्षणं श्रेयः - हितो० ३।३ । ३ ५६८ - श्रेयान् स्वधर्मो विगुणः परधर्मादनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' -भग० । शुभ परिणाम युक्त- पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते शकुं० ७।१३ । - प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः - रघु० १ । ७९ । हित५२, उल्याए|डारी.. श्रेयसी स्त्री. (श्रेयस् + ङीप् ) हरडे, गभ्यपर, रास्ना, वनस्पति पाहा. श्रेयस्कर त्रि. ( श्रेयः करोति, कृ + अच्) ल्याएाडा२४, शुभार, डितडर, आनंध्य श्रेयस्काम त्रि. (श्रेयः कामयते, कम्+अण् ) ४ल्याने ઇચ્છનાર, મોક્ષને ચાહનાર. श्रेष्ठ पुं. ( अतिशयेन प्रशस्यः इष्ठन् ) जेर, राभ ब्रह्मा, विष्णु (न. प्रशस्य + इष्ठन् ) गायनुं दूध. (त्रि. अयमेषामतिशयेन प्रशस्यः इष्ठन् ) अत्यन्त उत्तम, घ ४ महा श्रेष्ठकाष्ठ पुं. (श्रेष्ठं काष्ठमस्य) खेड भतनुं आउ श्रेष्ठता स्त्री, श्रेष्ठत्व न. ( श्रेष्ठस्य भावः तल्+टाप्त्व) श्रेष्ठ, उत्तमप श्रेष्ठलवण न. ( श्रेष्ठं च तत् लवणञ्च ) सिंघासूश.. श्रेष्ठवेधिका स्त्री. ( श्रेष्ठा वेधिका) अस्तूरी. श्रेष्ठा स्त्री. ( इयमासामतिशयेन प्रशस्या, इष्ठन्+टाप्) महामेघा, स्थलयद्मिनी. श्रेष्ठाम्ल पुं. ( श्रेष्ठमम्लमस्मिन्) मनुं आउ श्रेष्ठिन् पुं. ( श्रेष्ठं धनादिकमस्त्यस्य + इन्) वशिमां प्रधान पुरुष, शेठ. - निक्षेपे पतिते हम्र्म्ये श्रेष्ठी स्तौति स्वदेवताम् - पञ्च० १।१४। श्रै (भ्वा. प. अ. अनिट् श्रायति) परसेवो थवो. श्रेष्ठ्य न. ( श्रेष्ठस्य भावः ष्यञ् ) श्रेष्ठ, उत्र्ष, श्रेष्ठता. श्रोण (भ्वा. प. अ. सेट् श्रोणति) ४२. (त्रि. श्रोण्+अच्) पांग, सूनुं. Jain Education International [श्रेणीकृत-श्रीत . श्रोणा स्त्री. ( श्रोण् + अच्+टाप्) श्रोणि श्रोणी स्त्री. ( श्रोण्+इन् / श्रोण्+इन् + ङीप् ) 33, २- पीणसोणिथणसालिणि आहिं । मणिकंचण 'पसिढिलमेहलसोहि असोणितडाहिं अजित शान्तिस्तवः । Śा- श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् या तत्र स्याद्युवतिविषये सृष्टिराद्यैव धातुः' मेघ० ८२ । - श्रोणिभारस्त्यजति तनूताम् काव्य० १० । भार्ग, रस्तो. श्रोणिफलक न. ( श्रोणि: फलकमिव) श्रेष्ठ डेड, उमर, કેડનું પડખું. श्रोणिबिम्ब न. ( श्रोणौ बिम्बाकारं भूषणम् ) ऽभ२५टो વગેરે કટિભૂષણ. श्रोणिसूत्र न. ( श्रोणौ स्थितं सूत्रम्) 33 तलवार वगैरे બાંધવા માટે પટો વગેરે. श्रोतव्य त्रि. (श्रु + कर्मणि तव्यच् ) श्रवश ४२वा योग्य, સાંભળવા લાયક. श्रोतस् न. ( श्रु+असुन् तुट् च) न हन्द्रिय, अननुं छिद्र, हाथीनी सूंढ, सूंढनुं छिद्र, नहीनो वेग. श्रोतुकाम, श्रोतुमनस् त्रि. (श्रोतुं कामः / श्रोतुं मनो यस्य) सांभणवाने ईच्छनार, शास्त्र श्रवण ४२वा याहनार, भिज्ञासु छात्र. 581 थ, भेगा श्रोतृ त्रि. (शृणोतीति श्रु+तृच्) सभजनार, श्रव २नार, विद्यार्थी. श्रोत्र न. ( श्रु+ष्ट्रन्) आान संदेशं मे तदनु जलद ! श्रोष्यति श्रोत्रपेयम्-मेघ० १३ | अननुं छिद्र. श्रोत्रविषय पुं. ( श्रोत्रस्य विषयः) शब्द, अवा. श्रोत्रिय पुं. (छन्दो वेदमधीते वेत्ति वा छन्दस्+घ श्रोत्रादेशः ) वेधनो खल्यास डरनारी ब्राह्मस, छ અંગ સાથે એક શાખાનો અભ્યાસ કરી ષટ્કર્મ કરતો બ્રાહ્મણ, સમ્પૂર્ણ શાસ્ત્ર જાણનાર પુરુષ जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते- मा० ११५ । श्रोत्रियता स्त्री, श्रोत्रियत्व न. ( श्रोत्रियस्य भावः तल्+टाप्-त्व) श्रोत्रियपसुं. श्रौत त्रि. (श्रुतिविहितं श्रुति + अण् ) शास्त्रोक्त धर्म अर्भ वगैरे. (श्रुतौ भवः, श्रुति + अण्) गाईपत्य अग्नि, आहवनीयाग्नि, दक्षिणाग्नि (न. श्रोत्रमेव, श्रोत्र + प्रज्ञां अण्डान, अननुं छिद्र (न. श्रोत्रियस्य भावः कर्म वा अण्) वैधिप, वेहोस्त उर्भ वगेरे. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy