SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ श्रुत-श्रेणीकरण ] शब्दरत्नमहोदधिः । | श्रुत न. (श्रुयन्ते स्म यदिति, श्रु+ क्त) शास्त्र, शास्त्रनुं ज्ञान- श्रोत्रं श्रुतेनैव न कुण्डलेन (विभाति) - भर्तृ० २।७१। पवित्र ज्ञान- श्रुतप्रकाशम् - रघु० ५।२ । (त्रि. श्रु + क्त) सांभजेतुं श्रवसरे. श्रुतकीर्ति स्त्री. (श्रुता विख्याता कीर्तिः यस्याः) शत्रुघ्ननी पत्नी, शुध्व४नी उन्या (त्रि श्रुता कीर्तिः यस्य ) પ્રખ્યાત યશવાળું. श्रुतदेवी स्त्री. ( श्रुतस्य शास्त्रस्य देवी) सरस्वती, शारा. श्रुतबोध पुं. (श्रुतमात्रं बोधयति, बुधु + णिच् +अण्) કાલિદાસ કવિકૃત એક છન્દઃશાસ્ત્રનો ગ્રન્થ. श्रुतवत् त्रि. (श्रुत + मतुप् ) आगभवेत्ता, वेज्ञाता, वेदृज्ञरघु० ९।७४ । श्रुतश्रवस् पुं. (श्रुतं श्रवो यशो यस्य) शिशुपालनी पिता - निर्वर्त्यतेऽरिः क्रियया स श्रुतश्रवतः सुतः ' - शिशुपालवधे । श्रुतश्रोणि (स्त्री.) स्रवन्ती शब्द दुख. श्रुतादन न. ( श्रुतस्यादनम् ) वेहपाठ, ब्रह्मवाह. श्रुति स्त्री. ( श्रूयतेऽनयेति, श्रु+करणे भावे च क्तिन्) सांभवं ते- चन्द्रस्य ग्रहणमिति श्रुतेः मुद्रा० १।७। Stन - श्रुतिसुखभ्रमरस्वनगीतयः - रघु० ९ । ३५ । श्रव નક્ષત્ર, વેદ, શ્રવણેન્દ્રિયથી થનારું જ્ઞાન, ગણિતશાસ્ત્ર પ્રસિદ્ધ એક રેખા, વાર્તા, ખબર, ષડ્થરાગના આરંભ સમયનો એક શબ્દ. श्रुतिकट पुं. (श्रुतिं कटति, कट्+अच्) सर्प, पापશોધન, પાપમાંથી છૂટવું તે. श्रुतिकटी स्त्री. ( श्रुतिकट + स्त्रियां जाति ङीष्) सापा. श्रुतिकटु पुं. ( श्रुतौ कटुः) खारशास्त्र प्रसिद्ध भेड अव्य घोष, उठोर शब्६. श्रुतिकथित त्रि. ( श्रुत्या कथितम्) वेहे हे, वेधनुं इरमान. श्रुतिजीविका स्त्री. (श्रुतिरेव जीविका यस्याः ) स्मृतिशास्त्र, धर्मशास्त्र, विधिसंहिता. श्रुतितत्पर त्रि. ( श्रुतौ तत्परः) सांभणवामां तत्पर, વેદમાં તત્પર. श्रुतिद्वैध न. ( श्रुतेः द्वैधं द्विविधता ) वेधविधिस्रोनो પરસ્પર વિરોધ અગર નિષ્કામતા. श्रुतिधर त्रि. ( श्रुत्या श्रवणमात्रेण धरतीति, धृ+अच्) માત્ર સાંભળીને ધારણ કરનાર, વેદ આદિના જાણકાર. श्रुतिन् त्रि. ( श्रुत+इन्) भेए सांभज्युं होय ते, शास्त्र भशनार Jain Education International २०१३ श्रुतिमूल न. (श्रुतेः मूलम्) अननुं भूस, वेहनुं भूखધર્મબોધક પ્રમાણ. श्रुतिमूलक त्रि. ( श्रुतिमूल + स्वार्थे कप्) वेह भेनुं भूल કારણ હોય તે. श्रुतिवर्जित त्रि. ( श्रुत्या वेदाध्ययनेन कर्णेन वा वर्जितः) બહેરું, વેદપાઠ વિનાનું. श्रुतिविषय पुं. ( श्रुतेः विषयः ) वेहनी विषय - एतत्प्रायेण श्रुतिविषयमापतितमेव का० ३ । श्रुतिवेध पुं. (श्रुतेः कर्णस्य वेधो यत्र) मां डान વિંધાય છે એવો એક જાતનો સંસ્કાર. श्रुतिस्फाटा स्त्री. (श्रुतिं स्फोटयति, स्फुट् + अच्+टाप्) એક જાતની લતા. श्रुत्यनुप्रास पुं. ( श्रुतेः अनुप्रासः) ते नाभे खेड શબ્દાલંકાર. श्रुत्युक्त त्रि. ( श्रुत्या श्रुतौ वा उक्तम्) वेहे हेसुं વેદમાં કહેલું. श्रुव पुं. (श्रु+क) याग, यज्ञ. श्रुवा स्त्री. (श्रु+क+टाप्) खेड यज्ञपत्र, शरवो. श्रुवावृक्ष पुं. (श्रुवार्थं वृक्षः) खेड भतनुं झाड, विद्वंद्वतવિકલો વૃક્ષ. श्रूयमाण त्रि. ( श्रूयतेऽसौ श्रु+ शानच् ) श्रवा रातु, संजातुं. श्रेढी (स्त्री.) सुट्टी ही भतनां द्रव्योने मिश्र ४२वा माटे એક જાતની ગણતરી. श्रेढी व्यवहार पुं. (ढ्याः व्यवहारः) दुही दुही भतनां દ્રવ્યોને મિશ્ર કરવા માટે એક જાતની ગણતરીનો खेड (उपाय. श्रेणि, श्रेणी स्त्री. ( श्रयति श्रीयते वा, श्रि + उणा० णि/ श्रेणि+ कृदिकारादिति ङीष्) पंडित- 'मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः पूरयन्तः' भर्तृहरिः । - तरङ्गभ्रूभङ्गा क्षुभितविहत श्रेणिरसनावेणी० ४।२८ । न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते - कुमा० ५ । ९ । र, खेड જાતનો ધંધો કરનારની ટોળી. - श्रेणिक पुं. (श्रेणि+ संज्ञायां कन्) ते नाभेल. महावीरना ભક્ત એક જૈન રાજા. श्रेणिका स्त्री. (श्रेणि+कै+कन्+टाप्) तुम्जु श्रेणीकरण न. ( श्रेणि+च्चि + कृ + ल्युट् ) पंडित ३ ४२. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy