SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २०१२ शब्दरत्नमहोदधिः। [श्रीफल-श्रुनिका श्रीफल पुं. (श्रीयुक्तं फलमस्य) जीवन, 3, 4tj, | श्रीवारक पुं. (श्रियं वारयति, वारि+ण्वुल्) मे तनु ગળીનું ઝાડ, રાયણનું ઝાડ. . श्रीफली स्त्री. (श्रीयुक्तं फलमस्याः ङीष) uी, मे. श्रीवास, श्रीवासस् न. (श्रियं सरलवृक्षं वा वासयति, ___तनी ॥३८ी, सामान 3. वस्+णिच्+अच्/श्रियं सरलवृक्षं वासयति, वस्+णिच् श्रीभद्रा स्री. (श्रीयुक्तं भद्रं यस्याः) में dil भोय. असुन्) विहान उनी २स, उमस... श्रीभागवत न. (श्रीमत् भागवतम् मध्य. स.) २.८२ श्रीवास पुं. (श्री+वस्+घञ्) वि., शिव. પુરાણોમાં તે નામનું બાર સ્કન્દમાં વ્યાસે રચેલું श्रीविद्या स्त्री. (श्रियै विद्या) त्रिपुरासुंदरी.. पुरा. श्रीवृक्ष, श्रीवृक्षकिन् पुं. (श्रियः वृक्षः) पान श्रीभ्रातृ पुं. (श्रियः भ्राता समुद्रजातत्वात्) 6थ्यैश्रवा ___53. (पुं. श्रीनामको वृक्षः/श्रियाः शोभायाः वृक्ष घो, यन्द्र, ७५२. इव) बीदीनु आ3, धोनी छाती 6५२ घोणा वाचन श्रीमत् पुं. (श्रीरस्त्यस्य मतुप्) तदनु जर, पाणी, तन uj. विष्णु, शिव, मुख२. (त्रि. श्री+अस्त्यर्थे मतुप्) श्रीवेष्ट, श्रीवेष्टक पुं. (श्रिये वेष्ट्यतेऽसौ, वेष्ट+घञ्/ धनवान, सभीवाणु.. ___ श्रीवेष्ट+कन्) स२५ वृक्षन उनी २स.. श्रीमती स्त्री. (श्री+मतुप्+ ङीप्) २३, धनवान. स्त्री, | श्रीश, श्रीश्वर पुं. (श्रिया ईशः/श्रियः ईश्वरः) विष्ण, शोभावाजी स्त्री.. श्रीरामयन्द्र. श्रीमलापहा स्त्री. (श्रिया शोभया मलमपहन्ति, अप+हन्+ श्रीसंज्ञ न. (श्रियः संज्ञा संज्ञाऽस्य) सविं. __ड+टाप) में वो- धूम्रपत्रा. श्रीसहोदर पुं. (श्रिया सहोदरः) यन्द्र, श्यैश्रवा घो32, श्रीमस्तक पुं. (श्रीयुक्तं मस्तकमस्य) स... ५२. श्रीमुख पुं. (श्रीयुक्तं मुखमस्य) ते नामे मे5 वर्ष... श्रीहस्तिनी स्त्री. (श्रीयुक्ता हस्तिनी) में तनु जाउ. श्रीमूर्ति स्त्री. (श्रीपूर्वकथनयोग्या मूर्तिः) हैवानी प्रतिमा, श्रु (भ्वा. प. स. अनिट्-श्रवति) ४. (स्वा. प. स. લક્ષ્મીની મૂર્તિ. अनिट्-शृणोति) Aiमणj, श्रवः ४२- शृणु मे श्रीयुक्त, श्रीयुत, श्रील त्रि. (श्रिया युक्तः/श्रिया सावशेषं वचः-विक्रम० २। -रुतानि चा पाषत युतः/श्री+अस्त्यर्थे लच्) सभीवाणु, हसतमंह, षट्पदानाम्-भट्टि० २।१०। -संदेशं मे तदनु जलद ! ___ शोमावाणु, तिवाणु, प्रसिद्ध श्रोष्यसि श्रोत्रपेयम्-मेघ० १३। -द्वादशभिर्व्याकरणं श्रीरङ्गपत्तन (न.) क्षिामनु मे ३२. श्रूयते-पञ्च० ११ मा पासन २. अनु+शृणोतिश्रीरस पुं. (श्रियः रसो निर्यासः) ते नमन मेड अनुशृणोति- समग -तद्यथानुश्रूयते-पञ्च० १। સુગન્ધી દ્રવ્ય. अभि+शृणोति- अभिशृणोति -ध्यान ने समj, श्रीराम पुं. (श्रीयुतो रामः) ६१२थना पुत्र रामायंद. प्रतिशत ४२वी.. उप+शृणोति उपशृणोति -Airuj, श्रीवत्स पुं. (श्रीयुक्तं वत्सं वक्षो यस्य) विष्णु, छातीमi ४, निश्चय. १२वी- केशिना हृतामुर्वशी नारदादुपश्रुत्य ધોળાં રુવાંટાંનું ચક્ર-જે મહત્ત્વસૂચક ગણાય છે તે, गन्धर्वसेना समादिष्टाविक्रम० १। परि+शृणोतिએક પ્રકારની સુરંગા. परिशृणोति -Hinj, प्रति+शृणोति-प्रतिशृणोति - श्रीवत्सक, श्रीवृक्ष, श्रीवृक्षकिन् पुं. (श्रीवत्सेन कायति, प्रतिsu ४२वी- तस्यै प्रतिश्रुत्य रघु प्रवीरस्तदीप्सितम् कै+क/श्रियाः शोभायाः वृक्ष इव/श्रीवृक्षक+इन्) रघु० १४ ।२९। सम्+शृणोति-संशृणोति न चोक्तानिછાતીમાં ધોળાં રુવાંટાના ચક્રવાળો ઘોડો. भट्टि० ५।१९। (245 प्रयोमi-) हितान्न यः संशृणुते श्रीवराह पुं. (श्रिया युक्तः वराहः) विष्णुनो सवतार. स किं प्रभुः-किरा० १।५। श्रीवल्ली स्री. (श्रीयुता वल्ली) पुष्४५ sitatणु में | श्रुघ्न (पुं.) ते नामनो १२. जाउ. | श्रुघ्निका, श्रुघ्नी स्त्री. (श्रुघ्न+ठन्+टाप्/स्त्रियां ङीप्) श्रीवाटी (स्रो.) में dil ना२३.. સાજીખાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy