SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८३० शब्दरत्नमहोदधिः। [वन्दनमाला-वपुस् वन्दनमाला, वन्दनमालिका स्त्री. (वन्दनस्य मालेव/ समूहसनो समूड- कल्पवित् कल्पयामास वन्दनमाला+स्वाथे कन्+टाप् हुस्वः अत इत्वम्) वन्या मेवास्य संविधाम्-रघु० १।९४ । ४२वी . श५॥२वी उभान, हे दूसोनी थी. वन त्रि. (वनति भागमर्हति वन+उणा रन्) शaj, સુશોભિત હોય તે. ભાગવાળું. वन्दनीय त्रि. पुं., वन्द्य (पुं.) त्रि. (वन्द्+कर्मणि वप (भ्वा. उभ. अनिट्-वपति-ते) वा. नि+वप् अनीयर् / वदि + यत् / वन्द्यते भेषजार्थं स्तूयते, निवपति -सामतेम. विजे२j, माडति. मा५वी- न्युष्य वदि+कर्मणि अनीयर्) प्रम. ४२५. दाय, quusual पिण्डांस्ततः-मनु० ३।२१६। -निर्वः सहकारमञ्जरी:योग्य. (पुं.) पीजोमind. कुमा० ४।३८। निस्+वप्-निर्वपति -वि.२, २~ वन्दनीया, वन्द्या स्री. (वन्दनीय+स्त्रियां टाप्/ ७२- श्रोत्रियायाभ्यागताय वत्सरी वा महौक्षं वा वदि+यद्+टाप्) रोयना, २तास.. निर्वपन्ति गृहमेधिनः-उत्तर० ४। भूउ, 4guj -न वन्दा स्त्री., वन्दाक पुं, वन्दाका, वन्दाकी स्त्री. विद्यामिरिणे वपेत्-मनु० २।११३। -यथेरिणे बीजमुप्त्वा (वदि+कर्मणि घन /वदि+आकन /वदि + आकन न वप्ता लभते फलम्-मनु० ३।१४२। -याद्दशं वपते गौरा०ङीष्) में तनो aal, भिमा२५. बीजं ताद्दशं लभते फलम् -कुमा० २।५। वन्दारु त्रि. (वदि+आरु) वहन. ४२वाना स्वभाववाणु | वप पुं., वपन न. (वप्+अच्/वप्+भावे ल्युट) वाall, 'वन्दारुजनमन्दारम्'-मल्लिनाथः । परमनुगृहीतो भूउन, वा- प्रयागे भास्करक्षेत्रे पितृमातृवियोगतः । महामुनिवन्दारुः-मुद्रा० ७। आधाने सोमपाने च वपनं पञ्चसु स्मृतः" ।। वन्दि, वन्दी स्त्री. (वन्दते स्तौति नृपादिकं स्वमुक्त्यर्थम्. वपनी स्त्री. (वप्+अधिकरणे यद्वा करणे ल्युट +डीप) वदि+इन्, वदि+इन् वा डीप) ही, नहीवान मानी हुन, सयो, सस्त्री, मनु मो0२, बन्द्यौः कैतवैश्चौर्यैर्गहिंगतां वृत्तिमास्थितः-भाग० queuml, १९७२र्नु, ५२, वरावानु, साधन. ६।१।२२। वहन, स्तुति, पाथियुं. वपा स्त्री. (वप्+अव्+टाप्) भेट, य२७0, छिद्र, 6.डी. वन्दिग्राह पुं. (वन्दिभिः गृह्णाति, ग्रह्+ण) मारे બનાવેલો માટીનો ટેકરો-રાફડો. भा३ नमना२- “वन्दिग्राहांस्तथा वाजिकुञ्जराणां वपिल पुं. (वपति बीजमिति, वप्+इलच्) पिता, च हारिणः-मिताक्षरा० । वन्दिचौर (पुं.) घर 3 योरी ४२ना२. ___ पति. | वपन पं. (वप+ उनच) हेवता-हेव. वन्दिजन, वन्दिन् पुं. (वन्दिश्चासौ जनश्च/वन्दते स्तौति, वदि+णिनि) २% वगेरेन स्तुति4185, Hu2, या२९.. वपुषा स्री. (वप्+वा उषन्+टाप्) तुषा- रथं न चित्रं वन्दित त्रि. (वन्द्+कर्मणि क्त) हन. ४३८, स्तुति. वपुषाय दर्शतं मनु हितं सदमिन्द्राय ईमहे - ३८. ऋग्वेदे ३।२।१५। वन्दिपाठ पुं. (वन्दिनः पाठः) २% वगैरेनi-या२४॥, वपुष्टमा स्त्री. (अतिशयेन वपुः प्रशस्ताकृतिः तमप्ભાટ વગેરેથી થતાં વખાણ, સ્તુતિગ્રન્થ. टाप्षत्वम्) ५५यारिए वेद, आशी. २0%ी. अ.5 वन्द्र न. (वन्द्+रन्) स्या. (त्रि. वन्द्+रन्) पू०.२री., उन्या, नभे४यनी पल्ली. वपुष्मत् त्रि. (वपुस्+अस्त्यर्थे मतुप) शरीरवाणु, मनोs२, ५% ७२ना२. वन्य न. (वने भवः यत्) 1४, सयानी. (पुं. वने | सुं६२- दद्दशे जगतीभुवा मुनिः स वपुष्मानिव भवः यत्) मे तनुं सू२५, मे तन , पुण्यसंचयः-किरा० २१५६। में तनुज२. (त्रि.) बननी - वपुस् न. (उप्यन्ते देहान्तरभोगसाधनबीजीभूतानि 'नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्" . कर्माण्यत्र, वप्+उणा० उसि) शरी२- “लिखितवपुषौ रघु० २।४५। संखपद्मौ च दृष्ट्वा " मेघदूते ८०। - वपुषा स्वेन वन्या स्त्री. (वन्य+स्त्रियां टाप्) रानी मा, य९५.४., नियोजयिष्यति -कुमा० ४।४२। सुं४२ मा८२.5 सतनी मोथ, वनस्पति साइन. (स्त्री. वनानाम एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्चरण्यानां जलानां वा संहतिः, वन्+य+टाप) पाएन | रघु० २।४७। तेन . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy