SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ वनस्पति-वन्दन शब्दरत्नमहोदधिः। १८२९ वनस्पति पुं. (वनस्य पतिः निपा. सुट्) पुष्प विना वनिष्णु, वनीक, वनीपक, वनीयक त्रि. (वन् ने. मावे. छ ते. पाणी वगेरे आ3- कथं नु । इष्णुच्/वनिं याचनमिच्छति, क्यच्+ण्वुल+पृषो. शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ-महा० १।१४११६।। यलोपः/वनीयक+पृषो. यस्य पः/वन्+इन् आत्मनो ७२.35 3- तमाशु विघ्नं तपस्तपस्वी वनस्पति वनि याचनमिच्छति क्यच+ण्वुल्) याय, भावज्रमिवावभज्य- कुमा० ३७४। वनीयकानां स हि कल्पभूरुहः-नैष० १५।६०। वनहास पुं. (वनस्य हास इव प्रकाशकत्वात्) सोवनी स्त्री. (वन्+अच्+ डीप्) रान, - 'न वनी घास. __माघवनी विलासहेतुः' -भामिनी० । वनाखु पुं. (वने आखुरिव) ससदा. वनेकिंशुक पुं. ब. घ. (वने किंशुक इव, सप्तम्या वनाटु पुं. (वनमटति, अट+ उन्) आयो ममरी, अपान. अलुक् स.) समशु-प्रयत्नविना ४ भगतां प्रदेश-गुहा. पुष्पो. वनान्त पुं. (वनस्य अन्तः) वमन छे.. वनेक्षुद्रा स्त्री. (वने क्षुद्रा अलुक् समा.) ४२४ वृक्ष. वनाभिलाव त्रि. (वनमभिलुनाति, अभि+लू+अण्) वनेचर त्रि. (वने चरति अलुक् समा.) समi गसनो नाश ४२ना२. ३२॥२. -"वनेचराणां वनितासखानां दरीगृहोत्संगवनामल पुं. (वनस्यामल आमलक इव) 5२महार्नु निषक्तभासः" -कुमारे १।१०। ४ी पशु, तपस्वी, 53. संन्यासी, वनहेवता, पिशाय. वनाम्र पुं. (वनस्य आम्र इव) कोशाम्र २०६ हुआ. वनेज्य पुं. (वने इज्यः स० त०) तनी ३३. वनेशय, वनौकस् त्रि. (वने शेते, शी+अच्/वनमेव वनायु पुं. (वन+आयुच्) ५२५२तान देश गया गयश्च वनायुर्वनायुर्यदुसात्वतम्- शब्दरत्ना० । ओकः स्थानं यस्य) वनमा २३२, गली- धर्मोऽग्निः कश्यपः शक्रो मुनयो ये वनोकस:-भाग०४।९।२६। वनायुज पुं. (वानायुदेशे जायते, जन्+ड) ४२५स्तानी वनेश्वर पुं. (वनस्य ईश्वरः) सिंड. ____घोट- वनायुदेशोद्भवघोटकः । वनारिष्टा स्त्री. (वनस्य न रिष्टं यस्याः) दी. १६२. वनेसर्ज पुं. (सृजति-सृज्+अच्, वने सर्जः, अलुक्समा.) वनार्चक त्रि. (वनस्य अर्चक इव नियतपुष्पचायित्वात्) मसन वृक्ष. वनैकदेश पुं. (वनस्य एकदेशः) बननो मे. मा. ફૂલ એકઠાં કરનાર માલી વગેરે. वनोद्भव त्रि. (वने उद्भवति, उद्+भू+अच्) वनमा वनालिका स्त्री. (वनमलति भूषयति, अल्+ण्वुल+टाप्) पहा थन२. એક જાતની વેલ. वनोद्भवा स्री. (वन एव उद्भवति, उद्+भू+अच्+टाप्) वनि पुं. (वन्+इन्) अग्नि, राशि, २७, यायना, गदी स. भाग, यि वृक्ष. (त्रि.) यायना 5२२, भाग वनौकस् पुं. (वनमेव ओक: स्थानं यस्य) वानर, वनिका स्त्री. (वनी+कन्+हस्वः टाप) मा, गायो, ___id. tी, गरम 3- अशोकवनिका । वञ्च् (भ्वा. प. स. सेट-वञ्चति) 601, छत२j. वनित त्रि. (वन्+क्त) याये, भाग. वन्द् (भ्वा. आ. स. सेट-वन्दते) नम- जगतः पितरौ वनिता स्त्री. (वन्-याचने+कर्मणि वा. इत+टाप्) प्रेम वन्दे पार्वतीपरमेश्वरौ-रघु० १।१। ५ ५७j, स्तुति २८५२. स्त्री- वसिष्ठधेनोरनुयायिनं तमावर्त्तमानं १२वी -अभिवन्द-अभि+वन्दते -प्रथम, १२व, सा६२ वनिता वनान्तात्-रघु० २।१९। -वनेचराणां नमस्७८२ ४२वा- रघु० १६८१। वनितासखानाम् कुमा० १।१०। -पथिकवनिता: वन्दका (स्री.) .5 larl छो3. मेघ० ८। -वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु वन्दथ पुं. (वन्दते स्तौति, वन्द्यते स्तूयते वा वन्द्+अथ) ते, यूनां परिणता सेयं तपस्येति मतं मम- मा. या२५. स्तति416s. भामि० २।११७। वन्दन न., वन्दना सी. (वन्द्+भावे ल्युट्/वदि+ वनिन् पुं. (वनम् आश्रयतयाऽस्त्यस्य इनि) वानप्रस्थना युच्+टाप्) प्रम ७२वा, नमन २. (न. वन्द्+भावे આશ્રમ યુકત પુરુષ-વાનપ્રસ્થ. ल्युट) मुम. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy