SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ वपुर्गुण-वयस्या शब्दरत्नमहोदधिः। १८३१ वपुर्गुण, वपुःप्रकर्ष पुं. (वपुषो गुणः/वपुषः प्रकर्षः) | वमथु पुं. (वमतमिति वम्+अथुच्) 6५२नो. अर्थ, ३५नी श्रेष्ठता, व्यक्तिर्नु सौंथ- संधुक्षयन्तीव | હાથીની સૂંઢમાંથી નીકળતા જળકણ. वपुर्गुणेन-रघु० ३१५२। -वपुःप्रकर्षादज्यद् गुरुं रघुः- | वमन पुं. (वमतीव शुक्लवर्णमिति, वम्+ल्यु) २९. रघु० ३।३४। वमनी स्री. (वमन+ङीप्) ४ो. वप्तव्य त्रि. (वर्प-कर्मणि तव्यच) वाचवाय. भव॥ | वमनीया स्त्री. (वम+कर्मणि अनीयर् टाप् च) भाजी. લાયક, વણવા યોગ્ય. वमि., वमी स्त्री. (वम्+इन/वमि+ङीप्) सी, कान्ति. वस्तृ पुं. (वपति बीजमिति, वप्+तृच्) पिता, वि, | (पुं. वम+इन्) भनिन, यित्र. वृक्ष. (त्रि.) धुता. पति, प्रेत- न शाले: स्तम्बकरिता वप्तुर्गुणमपेक्षते । -मुद्रा० १।३। (त्रि. वपति, वप्- बीजोप्तो+तृच) | वमित त्रि. (वम+णिच्+क्त) माईद, 481२ 14वाचना२, 4gu२. वमितं लङ्घयेत् प्राज्ञो लवित न तु वामयेत् । वमने वप्र पुं. न. (उप्यतेऽत्र, वप्+ उणा. रन्) त२, ५८५२नी. क्लेशबाहुल्यात् हन्याल्लङ्घनकर्षितम्-उद्भटः । यो:- बृहच्छिलावप्रधनेन वक्षसाम्-किरा० १४।४०। वमिन् त्रि. (वम्+णिनि) मो.ना२, महा२ ४ढना२. २४, धूप, ziit, Bl. (पु.) -ध्वनयः वम्भ (पु.) वंश. प्रतेनुरनुवप्रनपाम्-किरा० ६।४। भाटीनी. मात वम्भारव (पुं.) ४ाव२र्नु गराउ.. वेलावप्रवलयां (ऊर्वीम्) -रघु० १।३०। ५४८उनी. वम्रीकूट (पुं.) २।३.. टोय- तीव्र महाव्रतमिवात्र चरन्ति वप्राः-शिशु० ४।५८ । वय् (भ्वा. आ. स. सेट्-वयते) ४, mg-. पिता, प्रपति, Real, 12 (न. वप्+ उणां० रन्) वयस् न. (वयते वेति अजनीति वा वय-वी-अज्-गतौ वा+असुन अजतेर्वीभावः) ५क्षी- स्मरणीयाः समये सासुं. वयं वयः-नै० २।६२। पाण५९ को३ सवस्था, वप्रक्रीडा स्त्री. (वप्रे क्रीडा) भी 40३॥ ४२१ने. यौवन, वानी- "पश्चिमे वयसि नैमिषं वशी" . મારીને હાથી-બળદ-ભેંસ વગેરે રમત કરે છે તે - रघु० १९।१। -नवं वयः कान्तमिदं वपुश्च "आषाढस्य प्रथमदिवसे मेघमाश्लिष्ट सानु रघु० २।४७। -गुणाः पूजास्थान गुणिषु न च लिङ्ग वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श" -मेघदूते २। न च वयः-उत्तर० ४।११। -न खलु वयस्तेजसो वप्रा स्त्री. (वप्+र+टाप्) भ98. हेतुः-भर्तु० २।३८। -तेजसां हि न वयः समीक्ष्यते वप्रि पुं. (वपति बीजमत्र, वप्+उणा० किन्) तर, -रघु० १११। -वयो गते किं वनिताविलासः-सुभा०। स्या, हुति, समुद्र वयस्क त्रि. (वयस्+कन्) भरनु, भरे पडोय.दु. वप्री स्त्री. (वम्री+पृषोदरादित्वात् साधुः) भाटीन 2४२), वयःस्थ, वयस्थ, वयोधस् पुं., वयस्था स्त्री. (वयसि २२३, ५.४ी . योवने तिष्ठति, स्था+क/वयसि तिष्ठति, स्था+क वभ्र (भ्वा. पर. सेट-वभ्रति) ४, ७-भण. खर्परे शरि वा विसर्गलोपः/वयो यौवनं धत्ते, वम् (भ्वा. प. स. सेट-वमति) ओ., स..४२वी, धा+असुन्/वयसि यौवने तिष्ठति, स्था+क+टाप्) भोथी. महार sta- अविदितगुणापि सत्कविभणितिः रुवान, पार्नु आ3, incी, 323, सोमवली. कर्णेषु वमति मधुधाराम्" -वासवदत्ता" ।। - रक्तं जीए अलयी, Bustel, क्षी२७15ोदी, हुवान. स्त्री. चावमिषुमुखैः-भट्टि० १५ १६२। -किमाग्नेयग्रावा विकृत | वयस्य स्त्रि. (वयसा तुल्यः, वयस्+यत्) समान वयर्नु, इव तेजांसि वमति-उत्तर० ६।१४। उद्+वम्-उद्वमति मित्र -बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित -y , वमन. २, 42ी ४२वी- उद्वामेन्द्रसिक्ता उपहसिते-आर्या० ४०३। भूविलमग्ना इवोरगी-रघु० १२।५। वयस्या स्त्री. (वयस्य+स्रिस्यां टाप्) सजी, ५९. वम पुं., वमन न. (वम्+अच्/वम्+ भावे ल्युट) -अत्यर्थं सा च दृष्ट्वा त्वां जायते मदनातुरा । तां सी. मोj त, वमन (पुं.) वाति, मन, माईति. भजस्व वयस्यां मे ततः क्षेममवप्स्यसि- कथासरित्० नि:सा२५८- स्वगांभिष्यन्दवमनम-रघ० १५।२९। । १०।१४५। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy