SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८२८ शब्दरत्नमहोदधिः। [वनजा-वनस्थ वनजा स्त्री. (वने जायते, जन्+ड+टाप्) वनस्पति, | वनमुद्ग, वनाखुक पुं. (वनोद्भवः मुद्गः/अव+नख+ सासंघ, रानी, सी पास.. उकञ्, अवाल्लोपः) *गदी भा. वनतिक्त, वनतिक्तक पुं. (वनेषु वनजातेषु मध्ये वनमुद्गी स्त्री. (वनमुद्ग+स्त्रियां ङीप्) भुप ___ तिक्तः/वनतिक्त+स्वार्थे कप्) ४२3. वनस्पति. वनतिक्ता स्री. (वनेषु वनजातेषु मध्ये तिक्ता) ५८ | वनमूर्द्धजा स्री. (वनस्य मूर्द्धनं शृङ्गमिवास्त्यस्याः, वनस्पति. ___ अच्+टाप्) 3153tlot. वनद, वनमुच, वनमूत पुं. (वनं जलं ददाति, दा+क/ वनलक्ष्मी स्त्री. (वनस्य लक्ष्मीरिव तदधिष्ठानत्वात्) वन जलं मुञ्चति, मुच्+क्किप्/वनं जलं मूतं बद्धमनेन) बननी शोम, usीनी शोभा, प. भेघ, पाण- नमयति स्म स केवलमुन्नतं वनमुचे वनलता स्त्री. (वनोद्भवा लता) गली छो3- दूरीकृताः नमुचेररये शिर:-रघु० । खलु गुणैरुद्यानलता वनलताभिः" - शकुं ५।१७ । वनदह, वनवनि पुं. (वनं दहति, दह् + अच्/वनस्य वनवर्वर पुं. (वनोद्भवः वर्वरः) 30. पाव. वनोद्भवो वह्निः) हवान, भग्नि.. वनवास पुं. (वने वासः) वनम वसत-शकुं० ४।१०। वनपल्लव पुं. (वनमिव निबिड: पल्लवोऽस्य) स२वो. वनवासिन् पुं. (वनं वासयति सुरभीकरोति, वास+णिनि) वनपुष्प पुं. (वनस्य पुष्पम्) 30दूस.. મુષ્કક વૃક્ષ, વારાહી કંદ, શાલ્મલી કંદ, નીલમહિષ वनपुष्पा स्त्री. (वनमिव संहतं पुष्पं यस्याः) सुवा... 5६, ५म औषधि. (त्रि. वने वसति, वस्+णिनि) वनपरक, वनबीज पं. (परकः बीजपरकः, पूर्वपदलोपः समi. २४ना२- गृहमेधिषु चान्येषु द्विजेषु वनवासिषुवनोद्भवः पूरकः/बीज: बीजपूरक: उत्तरपदलोपः, मनु० ६।२७। वने बीजः) सी.जी.. वनवृन्ताकी स्त्री. (वनस्य वृन्ताको वार्ताकी) duel वनप्रिय पुं. (वनान् वनस्थान, प्रीणाति, प्री+क) आयर शए. -अयि वनप्रिय ! विस्मृत एव किं बलिभुजो विधसो वनव्रीहि पुं. (वनस्य व्रीहिः) nी योu-समो, भवताऽधुना-उद्भटः । वनप्रिया स्त्री. (वनप्रिय+स्त्रियां टाप्) यस-माह.. भाइयो. वनभुज् पुं. (वनं भुङ्क्ते, भुज+क्विप्) 418, ऋषम, वनशृङ्गाट, वनशृङ्गाटक पुं. (वनस्य शृङ्गाट इव औषधि. कण्टकावृतत्वात्/वनशृङ्गाट+स्वार्थे क) - वनमक्षिका स्त्री. (वनोद्भवा मक्षिका) nी भाजी, गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि-भावप्र० । उiस. वनशोभन न. (वनं जलं शोभयति, शुभ+णिच्+ल्युट) वनमल्लिका, वनमल्ली स्त्री. (वनोद्भवा मल्लिका- भण. मल्ली) ,सी भोग. वनशोभा स्त्री. (वनस्य शोभा) 4.नी. 3 400 वनमाला (स्त्री.) ढीय सुधा. 423ती-४२४ तुन ___ मा. ફૂલવાળી-વચ્ચે મોટાં કદંબના ફૂલવાળી માળા वनश्वन् पुं. (वने श्वेव) शियाण, वाघ, रानी ML3 “आजानुलम्बिनी माला सर्वर्तुकुसुमोज्ज्वला । मध्ये (पुं. वनोद्भवः श्वा) 0 दूत. स्थूलकदम्बाढ्या वनमालेति कीर्तिता" ।। वनसंकट पुं. (सम्+कट्+अच्, वनस्य संकटः) मसूर वनमालिन् पुं. (वनमालाऽस्त्यस्य इनि) श्री६.७४।- धान्य. धीरसमीरे यमुनातीरे वसति वने वनमाली-गीत० १। वनसरोजिनी स्त्री. (वनस्य सरोजिनी पद्मिनीव) दी • तव विरहे वनमाली सखि ! सीदति-गीत० ५। કપાસ. -कमलवामलया वनमालिनम् -प्रद्युम्नविजये ३. वनस्थ त्रि. (वने तिष्ठति, स्था+क) वनमा २3ना२. अङ्के० । (पु.) ४२.५१, त५२वी- एतच्छौचं गृहस्थानां द्विगुणं वनमालिनी स्त्री. (वनमालिन्+स्त्रियां ङीप्) वी . | ब्रह्मचारिणाम् । त्रिगुणं स्याद् वनस्थानां यतीनां तु सता, द्वा२.. चतुर्गुणम् -मनु० ५।१३७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy