SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ लट्-लतिका शब्दरत्नमहोदधिः। १८०१ लट् (भ्वा. प. सेट-लटति) 40.50 से भयोaj, | लताकरञ्ज पुं. (लतारूपः करञ्जः) #.5 %ak ६२४ __अ० । पोल, डे, द्वि क. । वृक्ष. लट पुं. (लटति थेच्छया वदति, लट् + अच्) प्रमा लताकस्तूरिका स्त्री. (लतायां कस्तूरीव सुगंधवत्त्वात् वयन, होप, मे २०. इवार्थे कन्) . तनो वेसो- लताकस्तूरिका लटक, लट्ट पुं., लड्ड त्रि. (लटति, लट्+वुन/लड्+डु तिक्ता हृद्या शीतास्यरोगनुत्-राजवल्लभः । तस्य नेत्वम्) हुन, सुय्यो... लताजिह्व पुं. (लतेव जिह्वा यस्य) सप. लटपर्ण न. (लटं दुष्टं पर्णं यस्य) त४. लताजिह्वी स्त्री. (लताजिह्व+स्त्रियां ङीष्) सा५५. लटभ, लडह त्रि. (लडह-पृषो० हस्य भः/लडं हन्ति, लतातरु, लताद्रुम पुं. (लतेव दीर्घस्तरुः/लतेव दीर्घा - हन+अच) सं१२, जसरत- अतिक्रान्तः कालो द्रमः) ताउन उ, नारंगीन जाउ, सागर्नु उ. लटभललनाभोगसुलभः-भर्तृ ३६३२। तस्याः पादन- लतापनस पुं. (लतायां पनसमिव स्थूलं फलमस्य) खश्रेणिः शोभते लटभभ्रवः-विक्रमाङ्क० ८।६।। तरजूयनी वसा. लटा स्त्री. (लट्+ अच्+टाप्) में तना ४२महान / लतापक्का स्त्री (लतेव बिस्तीर्णा पक्का) में तन ॐ3, मे तनु वाहन, मनी 45सी, सुंली, शा. मम, मे पक्षी. लताप्रतान पुं. (लतायाः प्रतानः) सतानो तन्तु, वेसन लट्व (पुं.) मे. तनु ४२महानु, उ, यो , घोचे. ३सावी. लट्वा स्त्री. (लट्+व+स्त्रियां टाप्) 25८), धो.30, सुंकी, लताप्रतानिनी स्त्री. (लताप्रतानोऽस्त्यस्याः इनि+ङीप्) ममरी, धुत-२॥२- रट्वा तु तुलिका ख्याता लट्वा वेस. द्यूतेऽपि दृश्यते-व्याडि-रभसौ । लताफल न. (लतायां फलमस्य) पंगु- लताफलं च लण्ड् (चु. उभ. स. सेट-लण्डयति-ते/वा. प. स. ___ शुभदं सर्वं सर्वत्र निश्चितम्- ब्रह्मवैवर्ते १०२ अ० । सेट-लण्डति) Gथे. , पोल, द्वि. क. । लतामणि पुं. (लतासदृशः मणिः) ५२वाj. लड् (चुरा. उभ. स. सेट-लडयति-ते) अत्यन्त पाण, लतामरुत् स्त्री. (लतायां मरुत् वायुर्यस्याः) Y! नई ४ 3 4.3ladi. (भ्वा. प. अ. सेट- लडति) वनस्पति. વિલાસ કરવો, રમવું, બરાબર જીભ કાઢી હલાવવી. लतामाधवी स्त्री. (लताप्रधाना माधवी) माधवीस.ता. (भ्वा. प. अ. सेट-लडति) पीउ, दु हे . (च. उभ. स. सेट-लड़यति-ते) ३. व्यापक लतामृग पुं. (लतायां मृग इव) diहरो. लतामृगी स्त्री. (लतामृग+स्त्रियां जाति० ङीष्) in. लड्डु, लड्डुक पुं. (लड्डु तस्य नेत्वम्/लड्डु+स्वार्थे लतायष्टि स्त्री. (लताऽपि यष्टिरिव) भ98. क) बाड- तैलेन हविषा पक्वं भवेत् चूर्नं च लड्डुक:शब्दचन्द्रिका । लतायावक न. (लताया यावकमिव) ५२वाणु, ३९. लण्ड न. (लण्ड्यते उत्क्षिप्यते-लण्ड्+घञ्) विष्ट, साह. लतार्क पुं. (लतयाऽर्क इव) दादी डंगणी. लण्डू पुं. (लडि+रन्) .उन-हेश. लतालक पुं. (लताल+के+क) डा. लण्ड्रज त्रि. (लण्डु जायते, जन्+ड) उनमन्मेस लतावेष्ट पुं., लतावेष्टितक न. (लतावेष्टित+के+क) इंरेजा नव षट् पञ्च लण्डजाश्चापिभ विनः मेड तर्नु आलिंगन- "बाहुभ्यां पादयुग्माभ्यां मेरुतन्त्रे २३. प्र०। वेष्टयित्वा स्रियं रमेत् । लघु लिङ्गताडनं योनौ लत् (सौत्र. प. स. सेट-लतति) धात. ४२वी. __ तल्लतावेष्टमुच्यते"-रसमञ्जरी ।-उद्घट्टकं पीडितकं लता स्त्री. (लत्+अच्+टाप्) वेस- लताभावेन तथा- शब्दमालायाम् । परिणतमस्या रूपम्-रघु० ३।७।, - प्रियङ्गुः | लताशङ्ख पुं. (लतावेष्टनेन शङ्ख इव) सागन 3. फलिनी कान्ता लता च महिलाहवया-भावप्र० । लतिका स्त्री. (लता+संज्ञायां कन् टाप् इत्वम् वेदोsion, ५ वनस्पति तस्करोच्चारकश्चण्डो देवी | "समीरेणोक्तवं नवकुसुमिता चूतलतिका । धुनाना पक्का लता लघु-वैद्यकरत्नमालायाम् । असन५. मूर्धानं नहि नहि नहीत्येव कुरुते"-उद्भटः । भातीमोनी भासsisel, शारिका औषधि, धोमर, भोगी. से२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy