SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १८०२ शब्दरत्नमहोदधिः। [लत्तिका-लम्ब लत्तिका स्रो. (लत्+तिकन्+टाप) में 45२-0. lleो... चिराय याथार्थ्यमलम्भि दिग्गजैः-शिशु० १।६४। लप (भ्वा. प. द्विक. सेट-लपति) पोर, वातयात. आ+लभ-आलभते स्पर्श ४२वी- गामालभ्यार्कमोक्ष्य १२वी, 5110सी. ४२वी- कपोलतले मिलिता लपितुं वा-मनु० ५।८७। भगवg, ut. ४२- येन किमपि श्रुतिमूले-गीत० १। श्यामवपुरतितरां कान्तिमालप्स्यते ते. मेघ० १५। लपन न. (लप्यते उच्यतेऽनेन, लप्+करणे ल्युट) 4. ७२वी. उप+लभ-उपलभते -819j- ब्रूहि भुप (लप्+भावे ल्युट) कोलते, उत, वात. यदुपलब्धम्-उत्तर० १।-तत्त्वत एनामुपलप्स्ये-शकुं० १। ७२वी - प्रकटयति रागमधिकं लपनमिदं वक्तृमाण- उप+आ+लभ्-उपालभते ति.२२७८२ १२वी, ४५ो . मावहति । प्रेणयति च प्रतिपदं दूति ! शुकस्येव भावा- पयोधरविस्तारयितृकमात्मनो यौवनमुपालभस्व दयितस्य-आर्यास० ३८१।। मां किमुपालभसे- शकुं० १।। लपित त्रि. (लप्+कर्मणि क्त) मो.द.स., ७३८ | लभस न. (लभ+उणा० असच्) घोडाने ५ो जांधवान (न. लप्+भावे क्त) पोरj.j- ये मा क्रोधयन्ति हो२९, धन, या25. लपिता हस्तिनं मशका इव-अथर्ववेदे ४।३६।९। | लभ्य त्रि. (लभ+कर्मणि यत्) प्राप्त ४२वा योग्य, लप्सिका स्त्री. (लप्सी+स्वार्थ क हस्वः टाप) वापसी.. भेगववा योग्य- 'नायमात्मा प्रवचनेन लभ्यः न स॥२- “लप्सिका बृंहणी वृष्या बल्या पित्तानिलापहा" ! मेधया न बहुधा श्रुतेन-मण्डुकोप० ३।२।३।- प्रांशुलभ्ये भावप्रकाशे । फले लोभदुबाहुरिव वामनः-रघु० १।३। न्याय मरेतु, लम्ब (भ्वा. आ. सेट-लम्बते) आश्रय देवा, सक..! योग्य. स्रंसनमिहावलम्बनम्-गोविन्दभट्टः । श०६ ४२वी, 128j लमक पुं. (रम्+क्वुन् रस्य ल:) छीनगवा, व्यमियारी अक.-ननाद चरणायुधस्तदपि मौनमालम्बसे- दुर्गाः । -यमेवैष वृणुते तेन लम्यस्तस्यैष आत्मा विवृणुते लब्ध त्रि. (लभ्+क्त) भेगवे- अलब्धं चैव लिप्सेत | तनूं स्वाम् ।" लब्धं रक्षेदपक्षयात् । रक्षितं वर्धयेत् सम्यग् वृद्धं | लम्पट पुं. (रम्+अटन् पुक् च रस्य लः) ५२२त्री मा. तीर्थेषु निक्षिपेहितोपदेशे । पालु, व्याप्त. सुन्ध- अथेतराऽब्रवी-मेवं यद्यपि स्त्रीषु लम्पट: (न. लभ्+क्त) मप्राप्ति, पाम, मेजव.. कथासरित्० ४७१०१।-यथैहिकामुष्मिककालम्पटःलब्धजन्मन् त्रि. (लब्धं जन्म येन) ४न्भे, उत्पन्न भाग० ५. स्कन्धे १९. अ० । मासत, आभु, थये. विषयी, दुराया. लब्धधन त्रि. (लब्धं धनं यस्य) भेद धनवाणी. लम्पटता स्त्री., लम्पटत्व न. (लम्पटस्य भावः तल+टाप्लब्धवर्ण पुं. (लब्धो वर्णो वर्णनं प्रशंसा ज्ञानवत्त्वेन ___ त्व) २५८५५j, भासत. यस्य) विद्वान, पंत- चित्रं त्वदीये विषये समन्तात् लम्पाक (पुं.) ते. नामे में देश- लम्पाकाः शूलकाराश्च सर्वेऽपि लोकाः किल लब्धवर्णाः-राजप्र० ।- ___ चुलिका जागुडैः सह । औपधाश्चानिभद्राश्च किरातानां कृच्छ्रलब्धमपि लब्ध वर्णभाक् तं दिदेश मुनये च जातयः-मार्कण्डेये ५७।४०। सलक्षणम्-रघु० ११।२। । लम्पापटह (पुं.) मे. तर्नु न . लब्धविद्य त्रि. (लब्धा विद्या येन) मल, विधा पामेल, लम्ब (भ्वा. आ० - लम्बते) 128, inj, जूस विद्वान, शिक्षित, बुद्धिमान.. -ऋषयो ह्यत्र लम्बन्ते-महा० । यी५४, म६६ सेवा, लब्धा सी. (लभ+क्त+टाप) मेड नायि.81- माश्रित. 2- ललम्बिरे सदसि लताः प्रिया इव खण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्तृका ।। शिशु० ७७५। -प्रस्थानं ते कथमपि सखे ! लब्धि स्त्री (लभ+कर्मणि क्तिन्) प्राप्ति, नझे, भाut२, लम्बमानस्य भावि-मेघ० - ४१ सस्त. थj, . જઘાચરણ આધિ આત્મિક શક્તિ. ४- लम्बमाने दिवाकरे-शिशु० ९।३०। पाथर, लब्धि त्रि. (लभ+कित्र+मप्) प्राप्त, भेगवेj, 6५८०. डाय ३सावनी- करेण वातायनलम्बितेन-रघु० १३।२१। लभ् (भ्वा. आ. सेट अ-लम्भते) श६ ४२वो. अव+लम्ब्-अवलम्बते -123, 42514, स्थिर थर्बु (भ्वा. आ. स. अनिट-लभते) भेगवj, मj- कनकशृङ्खलावलम्बिनी-मुद्रा० २। ५.४७, भू लभेत सिकतासु तैलमपि यत्नतः पीडयन्-भर्तृ० २।५।- भवी , unj- दण्डकाष्ठमवलम्ब्य स्थितः-शकुं० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy