SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १८०० शब्दरत्नमहोदधिः। [लघुकृत-लञ्जिका तत्त्वाधिगतशास्त्रार्थो दृष्टकर्मा स्वयं कृती । लघुहस्तः । लङ्घनीय त्रि. (लघि+कर्णणि अनीयर) भौगंगवा योग्य, शुचिः शूरः सज्जोपस्करभेषजः-सुश्रुते ३४ अ० । iधवा योग्य. लघुकृत त्रि. (लघु+च्चि+कृ+क्त) लाई ७३८., सधु, ललित त्रि. (लघि+कर्मणि क्त) भागस, ecipe. ४३. लच्छ (भ्वा. प. स. सेट-लच्छति) यि ४२, निशानी लघ्वाशिन् त्रि. (लघु अन्नं अनाति, अश+णिनि) ___४२वी- लच्छति वृषं चक्रेण गोपः-दुर्गादासः । અલ્પાહારી, થોડું ખાનાર, હલકું ખાનાર. लज् (भ्वा. प. स. सेट-लज्जति) ति२२४१२. ४२वी. लघ्वाहार पुं. (लघुश्चासौ आहारश्च) ४. माडा२- (चु. उभ. स. सेट-लज्जयति-ते) वस, २३, ४१२ जो२८७. भार, लोसj, j, हे, आप स० । समर्थ लघ्वी स्त्री. (लघु+ङीप्) ढूं, नानी, स्पृपुरी मधुरी । __ अक. । (भ्वा. आ. अ. सेट-लजते) २२मा, વનસ્પતિ. Ans. (चु. उभ. अ. सेट-लजते) भास, ही५. लङ्का (लक् + अच् मुम् च टाप्) . नगर- “विजेतव्या । लजकारिका स्त्री. (लजं लज्जां करोति, कृ+ण्वुल् लङ्का चरणतरणीयो जलनिधि;"-उद्भटे ।- चेतो न ___ अत इत्वम्) रिसमीनो वेदो. लङ्कामयते यदीयं नान्यत्र कुत्रापि च साभिलाषम्-नैषधे । लज्जत्, लज्जमान त्रि. (लस्+शत्/लस्ज्+शानच्) ३।६७।-लङ्का कुमध्ये यमकोटिरस्याः प्राक् पश्चिमे ४ पामतुं, शरभातुं. रोमकपत्तनं च-सिद्धान्तशिरोमणिः । वेश्या, मा. लज्जा, लज्ज्या स्त्री. (लस्ज्+अङ+टाप्) ॥४, २५लङ्कादाहिन् पुं. (लङ्कां दहति तच्छील:, दह्+णिनि) लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतहनुमान. राजपुत्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं लङ्काधिप, लङ्काधिपति, लङ्कानाथ, लङ्काप, लङ्कापति, शिथिलं चमर्यः-कुमा० १।४८ । सून. वेद.. लकेश, लङ्केश्वर पुं. (लङ्काया अधिपः/लङ्कायाः लज्जाकर, लज्जाकारिन् त्रि. (लज्जां करोति, कृ+ट/ लज्जां करोति, कृ+णिनि) शरभावते, शरमावनार, अधिपतिः/लङ्कायाः नाथः / लङ्कां पति, पा+क/ लङ्कायाः पतिः/ लङ्कायाः ईशः/लङ्कायाः ईश्वरः/ लज्जान्वित, लज्जालु, लज्जावत्, लज्जाशील त्रि. २।१५, मुझेर पुरा जनस्थानविमर्दशङ्की सन्धाय (लज्जया, अन्विता/लस्ज्+आलुच्/लज्जा+अस्त्यर्थे मतुप मस्य वः/लज्जां शीलयति, शील+अण्) लङ्काधिपतिः प्रतस्थे-रघु० ६६२। Al°४वाणु, श२मा. लङ्कापिका, आङ्कायिका, लङ्कारिका, लङ्कोपिका स्री. लज्जारहित, लज्जाहीन त्रि. (लज्जया रहितः/लज्जया (लङ्कां आप्नोति, लङ्का+अप्+ण्वुल् अत इत्वम्। __हीनः) 4 विनानु, शरम, नि४. लङ्कामयते, अच्+ण्वुल टाप् अत इत्वम्) स्थ लज्जालु, लज्जिरी ली. (लस्ज् + आलु च । કપુરીમધુરી વનસ્પતિ. __ लज्जा+अस्त्यर्थे इरच् गौरा. ङीष्) रिसामानो लङ्कास्थायिन् पुं. (लङ्कावत् तिष्ठति, स्था+णिनि) i.suvi. वेतो. थतुं में.5 3 (त्रि. लङ्कायां तिष्ठति, स्था+णिनि) लज्जित त्रि. (लज्जा संजाताऽस्य इतच्) दास, લંકામાં રહેનાર. शरमाये- प्राक मत्वा सत्यमस्यान्तं जीवितास्मीति लखनी स्त्री. (लख्+युच्+ ङीप्) मनी 51.. लज्जित-रघु० १२१७५।। लङ्ग पु. (लगात, लङ्ग्+अच्) स., व्या(माया पुरुष. | लञ्च पुं., लञ्चा स्त्री. (लञ्च+स्त्रियां टाप्) सांय, लङ्घन न., लङ्घना स्त्री. (लघि+ भावे ल्युट्/लघि+युच्+ २श्वत. टाप्) igl- तत्रामे लङ्घनं कार्य विदग्धे वमनं लज (चु. उभ. अ. सेट-लञ्जयति-ते) ही५g, tej हितम्-सुश्रुते १।४१। मोसन नलि ४२ त, भौगंगाने. लज पुं. (लञ्जयति शोभते लञ्च+अच्) ५०, ५७९, ४, योग- यथाश्रुतं वेदविदांवर ! त्वया कच्छु श६ मी. जनोऽयमुच्चैः पदलङ्घनोत्सुकः-कुमा० ५।६४ । दू६, लजा स्त्री. (ल+अच्+टाप्) वेश्या, वड, सी. य, 3, अपमान ४२j- अन्यस्यापि स्ववंशस्य | लञ्जिका स्री. (लञ्जयति शोभते, लज्+ण्वुल+टाप लङ्घता क्रियते हि या मार्कण्डेये १३५।३३। अत इत्वम्) वेश्या. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy