SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लघ-लघुहस्त शब्दरत्नमहोदधिः। १७९९ (भ्वा. स. से. सेट-लङ्घति) : ५मवी. (चु. उभ. | लघुगर्ग पुं. (लघुर्गर्ग इव) मे. सतर्नु भाछ.. अ. सेट-लङ्घयति-ते) AtA. लघुचन्दन न. (लघुः चन्दनः) tणु सग२. लघ् (चु. उभ. स. सेट-लाघयति+ते) स्वाद सेवा, लघुचिभिंटा स्त्री. (लघुश्चिर्भिटा) . तनी 30530 याम, भ, भेगव. लघुचेतस त्रि. (लघु चेतो यस्य) क्षुद्र मनवाणुलघट, लघटि पुं. (लङ्घते मध्यस्थानमस्पृष्ट्वोत्तरस्थाने ___ “अयं निजः परो वेति गणना लघुचेतसाम्"-भारते । पतति प्लुत इतस्ततो गच्छति वा, लङ्घ+ उणा लघुता स्री. लघुत्व न. (लघोर्भावाः तल्+टाप्-त्व) अटि नलोपश्च धातोः/लघ्- गतौ+अटि इदभावः) 3.515 क्षुद्रता, नाना वायु, ५वन. लघुदन्ती स्त्री. (लघुः क्षुद्रा दन्ती) क्षुद्रहन्ती. वृक्ष.. लघिमन् पुं. (लघोर्भावः, इमनिच्) सधुप, स.15, लघुदुन्दुभि पुं. (लघुश्चासौ दुन्दुभिश्च) नानु न॥. तनामनी में सिद्धि- लघिमा वशितेशित्वं प्राकाम्यं | लघद्राक्षा स्त्री. (लघ्वी चासौ द्राक्षा च) मे तनी महि माणिमा । यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा द्राक्ष. हेमचन्द्रः, घ्रात्वा हविर्गन्धि रजोविमुक्तः समभुते मे लघुनामन् पुं. (लघुवर्णयुक्तं नाम यस्य) सारयन्न.. लघिमानमात्मा"-रघौ० १३ ॥३७। लघुपञ्चमूल न. (लघु क्षुद्रं पञ्चमूलम्) नानु पंयमूद. लघिष्ठ, लघीयस् त्रि. (अतिशयेन लघुः इष्ठन्/अतिशयेन नाम.5, पायन यूए[- पञ्चमूलं लघु स्वादु बल्यं लघुः ईयसुन्) मतिशय सधुतावाj. घj ४ सई- पित्तानिलापहम् । नात्युष्णं बृंहणं ग्राहि ज्वरश्वालघिष्ठेदं षष्ठाक्षरपरविलो पात् पठ पुनः साश्मरीप्रणुत्-भावप्र० । विदग्धमुखमण्डने ।-न वै समृद्धि पालयते लघीयान् लघुपत्रक पुं. (लघूनि पत्राणि यस्य कप्) |रोयनी यत्त्वां समानेष्यति राजपुत्रि- महा० २।६३।१४। नामनी सा. लघु न. (लघि+कु निपा. नलोपः) ३, ४सही लघुपत्री स्त्री. (लघूनि पत्राणि यस्याः ङीप्) पीपणानु, यावदेव तु संसुप्तास्तावदेव वयं लघु । रथमारुह्य ॐ3. गच्छामः पन्था नमकुतोभयम्-रामा० २।४६।२१। लघुपुष्प पुं. (लघूनि पुष्पाणि यस्य) में तनु, ४४पर्नु tणु अ॥२, सुगंधीजो -स. (त्रि. लघि+कु, नि. 53. नलोपः) स.ई. "तृणमिव लघु लक्षमी नैव तान् लघुबदर पुं. (लघुः क्षुद्रो बदरः) यी पोरन 3संरुणद्धि"-भूर्तृ० ।-दर्शनेन लघुना यथा तयोः कर्कन्धुः क्षुद्रबदरं कथितं पूर्वसूरिभिः । अम्लं स्यात् प्रीतिमापुरुभयोस्तपस्विनः-रघु० ११।१२। साईं, क्षुद्रबदरं कषायं कथितं मनाक् ।। स्निग्धं गुरु च भनी४२, सुं४२- तृणादपि लघुस्तूलस्तूलादपि च तिक्तं च वातपित्तापहं स्मृतम् । शुष्कं भेद्यग्निकृत् भिक्षुकः । न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया सर्वं लघतष्णाक्लम स्रजित-भावप्र० । उद्भटः । नि:सार. (स्त्री.) Y औषधि, सघुतावाणी स्त्री.. (पुं लघि+कु नलोपः) स्व. भक्ष२ लघुबदरी स्री. (लघुबदर+स्त्रियां जाति. ङीष्) मे लघुादशमात्रस्तु द्विगुणः स तु मध्यमः-मार्कण्डेये ___ तनी मो२. ३९।१४। ज्योतिष प्रसिद्ध पुष्य वगैरे नक्षत्र- लघु लघुबाह्मी स्त्री. (लघुः क्षुद्र ब्राह्मी) 2.5 तनी 60.. हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु बृहत् लघुमन्थ पुं (लघुः क्षुद्रो मन्थः) क्षुद्र मानिमन्थ वृक्ष. संहितायाम्-९८।१। लघुलय न. (लघु शीघ्रं लीयते, ली+अच्) सु०-latul लघुकाय पुं. (लघुः कायो यस्य) 4.50. (पुं. न. लघुः जस. कायः) नानु-स. शरीर. लघुसदाफला, लघुहेमदुग्धा, लघुदुम्बरिका स्त्री. (सदा लघुकाया स्त्री. (लघुकाया+स्त्रियां योपध० टाप) ४.७३.. फलं यस्याः लघुः सदा फला/लघुहेमदुग्धा /लघुः लघुकाश्मर्य पुं. (लघुः काश्मर्यः) आयर्नु, उ क्षद्रा उदुम्बरिका) मे तन रानु उ. लघगण पं. (लघर्गणः) अश्विनी-५च्य-उस्तनक्षत्र- उग्रः । लघुहस्त पुं. (लघुः क्षिप्रक री हस्तो यस्य) लाए। वामi पूर्वमवान्तका ध्रुवगणस्त्रोण्युत्तराणि स्वभूतादित्यहरित्रयं 33५६.२ 1441ो- स राजपुत्रश्छित्वैव रक्षसन्तस्य चरगण: पुष्यादिहस्ता लघुः-दीपिका । तच्छिरः । भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy