________________
१७७५
राग-राज]
शब्दरत्नमहोदधिः। राग पुं. (रज्यते, र+भावे घञ् न० नलोपकुत्वे) | रागाङ्गी, रागाढ्या स्त्री. (रागविशिष्टं अङ्गं यस्याः
रंगत, २२- मलिनेऽपि रागपूर्णाम्-भामि० ११००। । ङीप्/रागेण आढ्या) भ७०6. प्रति. - अथ भवन्तमन्तरेण कीदृशोऽस्या दृष्टिरागः- | रागारु (त्रि.) २॥२॥ ४५13. नि.२५२॥ ४२ २. शकुं० २। अनुरा- "राग आसक्तिलक्षणो दोषः". | रागाशनि पुं. (रागेषु अशनिरिव) सुद्धव वात्स्या० । (पुं. रज्यतेऽनेन, र+घञ् निपा. रागिणी स्त्री. (रागोऽस्त्यस्याः इन्+ डीप्) २७.. नलोपकुत्वे) साल 1- रागेण बालारुणकोमलेन (સંગીતના સ્વરગ્રામના વિકારો, જેના ત્રીસ અગર चूतप्रवालोष्ठमलञ्चकार-कुमा० ३।३०।-"तमिमं कुरु છત્રીસ ભેદ ગણાય છે.) ચતુર સ્ત્રી, સ્નેહવાળી दक्षिणेतरं चरणं निर्मितरागमेहि मे"- कमारे० ८।१९।।
स्त्री, भेनानी मे अन्या- रागिणी नाम संजाता यन्द्र, सूर्य, , २१%81, संतन - तवास्मि ज्येष्ठा मेनासुता मुने ! शुभाङ्गी पद्मपत्राक्षा गीतरागेण हारिणा प्रसभं हतः-शकुं० १५। - अहो ! नीलकुञ्चितमूर्धजा-वामनपु० ४८ अ० । तिवाणी रागपरिवाहिणी गीतिः-शकुं० ५। संगीतन राज । स्त्री, स्वैरिणी, मुडी, पुंश्चली, 3 घास धान्य. छछ - भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा
रागिन् त्रि. (रञ्+तच्छीलादिषु घिनुण यद्वा रागोऽश्रीरागो मेघरागश्च रागा: षडिति कीर्तिताः-नाट्यशास्त्रे ।
स्यास्ति, राग+इनि) रागवाणु- रागो यस्यास्ति संसारे रागचूर्ण पुं. (रागस्य रतेश्चूर्ण इव) महेव..
स रागीत्युच्यते ध्रुवम् । दुःखं बहुविधं तस्य सुखं (पुं. रागाय चूर्ण्यतेऽसौ, चूर्ण+घञ्) २, दाम, च विविधं पुनः-देवीभाग० ४१। स्नेहवाणु, तिवाणु, सिन्दूर, शुसार, रंगवाणु यूए[.
वाणु, २२, स्व०७४ी, सभास... रागच्छन्न, राजरज्जु, रागवृन्त पुं. (रागेण छन्नः/रागो
रागिष्ठ पुं. (रागिन्+ इष्ठन्) N७. रज्जुरिवास्य/रागस्य वृन्तमिव) महेव..
राध् (भ्वा. आ. अ. सेट-राघते) तिमान. डोj, रागद त्रि. (रागो ददाति, दा+क) रंगना२, यित्र.१२,
સમર્થ હોવું. गवैयो.
राघव पुं. (रघोरपत्यं, रघु+अण्) श्री. रामयन्द्र, रघुनो रागदा स्त्री. (रागद+स्त्रियां टाप्) २६टिमा..
वंश४- "अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण रागदालि पुं. (दल+णिच्+इन् पृषो० वृद्धिः रागयुक्ता
राघवः"-रामा० । -यति पार्थिव लिङ्गधारिणौ ददुशाते दालिः) मसूर. रागपुष्प, रागप्रसव पुं. (रागयुक्तं रक्तवर्णं पुष्पमस्य/
रघुराघवौ-रघु० ८।६६। समुद्र, . तनु भो?
भा७६. रागयुक्तो रक्तवर्णः प्रसवोऽस्य) अपोरियान, जाउ,
राघवायन न. (राघवस्य रामस्य चरितान्वितं अयनं રક્તાસ્તાન વૃક્ષ. रागपुष्पी स्री. (रागयुक्तं पुष्पं यस्याः ङीप्) सूदन
शास्त्रम्) रामाय९।- सेतिहासपुराणानि राघवायनभारतम्।
समाप्तिरहितान्येव सन्ति तानि श्रुतानि ते-अग्निपु० । बन जा. रागबन्ध पुं. (रागस्य बन्धः) भावना त्यत्र थवी. ते,
राङ्कल (पु.) sial. योग्य [नथी. २यि थवी. ते- भावो भावं नुदति
राङ्कव न. (रङ्कोविकारः तल्लोमजातत्वाद् अण्) विषयाद् रागबन्धः स एव-मालवि० २।९। ।
રંકુજાતિના હરણના વાળનું બનાવેલું વસ્ત્ર, કાંબલरागयुज् पुं. (रागेण रक्तवर्णेन युज्यते, युज्+कर्मणि
और्णं च राङ्कवं चैव पट्टजं कीटजं तथा । कौञ्चक्विप्) भul.sदास. (त्रि. रागेण रक्तवर्णेन युज्यते,
पारावतनिभैर्वदनै राङ्कवैरपि-महा० ९।४४।२६। युज्+ क्विप्) गवाणु, २०ीन, रागवाणु..
राज् (भ्वा. उभ. अ. सेट-राजते-ति) ही५j, शोमj, रागलता स्त्री. (रागस्य जनिता लतेव) महेवा. पत्नी
प्रशj- रेजे ग्रहमयीव सा-भर्तुः १।१७। - राजन् २ति.
राजलिवीरवैरिवनिता वैधव्यदस्ते भुजः-काव्य० १०. । रागवत् त्रि. (राग+अस्त्यर्थे मतुप मस्य वः) रंगवाणु,
निस्+राज -यम4, 6°५८ जनाव, मांत रंगीन.
5२, हेहीप्यमान. ४२- दिव्यास्रस्फुरदुग्रदीधितिरागसूत्र न. (रागयुक्तं रक्तवर्णं सूत्रम्) ५४सूत्र, गहुँ,
शिखानीराजितज्यं धनः-उत्तर०६।१८।-नीराजयन्ति सूत२, तुसूत्र.
भूपालाः पादपीठान्तभूतलम्-प्रबोध० २। For Private & Personal Use Only
www.jainelibrary.org
Jain Education International