SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १७७६ राज् पुं. (राज + क्विप्) राम (त्रि.) हीपनार, प्राशनार, शोलनार. राजक न. ( राज्ञां समूहः कन्) राभखोनो समुहाय. (त्रि. राज् + कर्त्रर्थे ण्वुल् ) छीपनार, अंतिमान, तेभ्स्वी. - नानायोधसमाकीर्णो नीराजितहयद्विपः काम०४ । ६६ । भारती उतारवी ते. (पुं. राजैव, राजा + स्वार्थ कन्) सहते न जनोऽप्यधः क्रियां किमु लोकाधिकधाम राजकम्-किरा०२।४७। -हृष्टपुष्टमतीवासीत् तस्मिन् राजन्यशेषतः । राजकं सकलं चोर्व्यां पौरजानपदो जनः- मार्कण्डेयपु. १०९ ।६ । राजकदम्ब पुं. ( कदम्बानां राजा राजद. परनि.) 2.5 भतनुं अहम्जनुं आउ- कादम्बर्यः प्रावृषेण्यो नीपो धूलीकदम्बकः । कदम्बप्रियकौ राजकदम्बोsरुप्करोऽग्निकः जटाधरः । राजकन्या स्त्री. ( राज्ञः कन्या) रामनी इन्या- वृतः स राजकन्याभिरेकः पञ्चाशता वरः - भाग० ९ । ६ । ४३ । खेड भतनुं ईस. राजकर पुं. (राज्ञे देयः करः) रामनी ४२. राजकल्प त्रि. ( ईषदसमाप्तौ राजा, राजन् +कल्पप्) शब्दरत्नमहोदधिः । રાજાના સરખું, રાજાના જેવું. राजकर्कटिका, राजकर्कटी स्त्री. (कर्कटी + स्वार्थे क+ टाप् ह्रस्वः, कर्कटिकायां राजेव / राजते राज्+अच्, कर्कटीषु राजेव ) शिनाई अडडी. राजकशेरु, राजकशेरुक पुं. (कशेरूणां राजा राजद / राजकशेरु + स्वार्थे क) लद्रमोथ. राजकार्य न. ( राज्ञः कार्यम्) राभनुं अम. राजकीय त्रि. ( राज्ञ इदं राजन् + छ कुक्) राभनुं, राम संबंधी - ततस्तदर्थं रात्रौ स राजकीयं सरो ययौ - कथासरित् ० ६२।२२८ । - - राजकुमार पुं. (राज्ञः कुमारः ) राभनो पुत्र, युवरा कुमारे शस्त्रशास्त्र श्रीकलाबलगुणोच्छ्रयाः । वाद्याली खुरली राजभक्तिः सुभगतादयः कविकल्पलतायां १. स्त० । राजकुल न. ( राज्ञः कुलम्) राभनुं डुल, राभनुं डुटुंधपरिवार. राजकुष्माण्ड पुं. ( राज्ञः कुष्माण्ड इव प्रियत्वात् ) रंगशानी छोड- "वार्ताकी" । राजकोषातकी स्त्री. (राजप्रिया कोषातकी) खेड भतनी ગલકાંની વેલ. Jain Education International [राज्-राजता राजक्षवक पुं. (क्षवत्यनेन, क्षु+अप्, राजते, राज्+अच् राजश्चासौ क्षवकश्च स्वार्थे कप्) रा४सर्षप. राजखर्जूरी स्त्री. (राजप्रिया खर्जूरी) खेड भतनी जहूर. जगामिन् त्रि. (राजन् + गम् + णिनि) शुभ पासे ४नार, • अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया- मानवे ११ . अ० । राजनि वा स्तेनादीनां परेषां मरणफलदोषाभिधानम् - कुल्लूकभट्टः । राभ्यने खाधीन, રાજાધિકારમાં આવનારી મિલકત. राजगिरि पुं., रागगृह न. ( राजाश्रमो गिरिः) भगध દેશમાં આવેલો એક પર્વત, મગધની રાજધાનીનું नगर, खेड शा राजगुरु पुं. (राज्ञः गुरुः ) राभनो गुरु, रा४गोर. राजग्रीव (पुं.) खेड भतनुं भाछसुं. राजघ त्रि. ( राजानं हन्ति, हन्+क नि.) रामनो नाश ४२ना२- प्रदक्षिणीकृत्य जयाय सृष्ट्या रराज नीराजनया स राजघः नैष० १।१० । तीक्ष्ण साधन. राजचिह्न न. ( राज्ञः चिह्नम् ) छत्र, यामर वगेरे राभनुं शिल, राभनी शक्ति, रामधिकार. राजचिह्नक न. ( राजचिन्ह+ संज्ञायां कन् ) सिंग, योनि राजजम्बू स्त्री. (जम्बूनां राजा इति) भेड भतनी जहूर. राजयक्ष्मन् पुं. (राज्ञः चन्द्रस्य क्षयकारको यक्ष्मा) એક જાતનો ક્ષયરોગ. राजत त्रि. (रजतस्य विकारः, रजत + अण् ) ३पानुं, ३५ा संबंधी- सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव वा - मात्स्ये १७. अ० । (न. रजत + स्वार्थे अण्) ३५- "हेमराजित - चित्राभ्यां समलंकृतम्” - रामायणे । राजतरु पुं. (तरुणां राजा राजद. परनि.) र्शिरनुं आउ, गरभाणानुं भउ - मुस्तादिराजतरुवर्गदशाङ्गसिद्धेः सुश्रुते ६५७॥ राजतस् अव्य. (राजन् + पञ्चम्यर्थे तसिल् ) राभथी, રાજા પાસેથી. राजता स्त्री, राजत्व न. (राज्ञः भावः तल्+टाप्-त्व) रामपशु, रा४त्व- रत्नकूटं स्वकायार्थं नित्यस्निग्धा हि राजता - कथासरित्० ३६ १६८ । क्व च राजत्वमित्युक्त्वा स राजा निषिषेध तत्- कथासरित्० २० | १९१ । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy