SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १७७४ तदा ततोऽपतद् बिन्दुः सुरसोनोऽभवद् भुवि । पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्जितः । तस्माद् रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः भावप्र० । रसेन्द्रवेधन, रसेन्द्रसंजाति न. ( रसेन्द्रस्य वेधनं यस्मात् / रसेन्द्रात्संजायते, सम् + जन्+कर्मणि क्त) सोनुं. रसोत्तम पुं. ( रसेषु उत्तमः यद् वा रसः उत्तमोऽस्य) सीसा भग, पारो, रसांन. शब्दरत्नमहोदधिः । रसोद्भव न. ( रसः पारद उद्भवत्यस्मात्, उद् + भू+अच्) हिंगनोड. (त्रि रसादुद्भवति, उत्+भू+अच्) रसमांथी ઉત્પન્ન થનાર. रसोपल न. ( रसः पारद इव उपलीयते शुभ्रत्वात्, ली+ड) भोती. रस्न न. ( रस् + उणा० न ) वस्तु, पछार्थ. रस्य न. (रसाद्भुक्तान्नादिपरिणामादागतं, रस्+यत्) भांस, पातणुं छहीं. (त्रि. रस्यते आस्वाद्यते. रस्+यत्) याजला सायदु, जावा साय, स्वादिष्ट रस्या स्निग्धा स्थिरा हृद्या आहाराः सात्त्विकप्रियाः भग० १७।८। रस्या स्त्री. ( रसाय हिता, रस्+ यत्+टाप्) शस्ना वनस्पति, पाठा वनस्पति. रंहस् न. (रम्+असुन् हुगागमश्च) वेग- न पादपोन्मूलनशक्तिरंहः, शिलोच्चये मूर्च्छति मारुतस्य रघु० २।३४। रंह् (गतौ, भ्वा, प. स. सेट् - रंहति) ४. रह् (भ्वा प. स. सेट् रहति / चु. उभ. स. सेट् रहयतिते) त्याग खु, छोडवु रहयत्वापदुपेतमायति-किरा० २।१४ । रहस् न. (रह् + असुन्) खेान्त स्थान- तदाननं मृतसुरभिक्षितीश्वरः, रहस्युपाघ्राय न तृप्तिमाययौरघु० ३।३ । अतः परीक्ष्य कर्तव्यं विशेषात् सङ्गतं रह: - शकुं० ५। मैथुन, गुह्य अंग, छानुं राजवा ales - वृत्तं रहः प्रणयमप्रतिपद्यमाने शकुं० ५।२३। यथार्थपशु, सत्यता. ( रमन्तेऽस्मिन् रम्+असुन् मस्य हः) विश्वाससाय स्थान (अव्य.) गुप्तपणे, छानी रीते, थोरीथी. रहस पुं. (रहस्+अच्) स्वर्गलोड, समुद्र. रहसि अव्य. (रहस्+ सप्तम्यन्तो निपा.) खेान्तमांरहस्युपाघ्राय न तृप्तिमाययौ " रघु० । रहस्य त्रि. ( रहसि भवः, रहस्+ यत्) भेान्तमां थनार, નિર્જનસ્થાનમાં થનાર, ગોપ્ય-છાનું રાખવા લાયક. सरहस्यानि जृम्भकास्त्राणि - उत्तर०१ । (न. रहसि भवः Jain Education International [ रसेन्द्रवेधन- राख् यत्) गुप्त वस्तु, छानुं रहस्य - तात्पर्य-भाव- उपदेश. -"रहस्यं साधूनामनुपधि विशुद्धं विजयते " - उत्तर० २।२। - भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् - भग० ५।३। रहस्या स्त्री. (रहस्य+ स्त्रियां टाप्) वनस्पति पाठा, रास्ना, खेड नही. रहस्याख्यायिन् त्रि. (रहस्यमाख्यायते) (२६-२हस्थनी वात अनावनार- रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः - शकुं० १।२४ । रहाट (पुं.) मंत्री, वर, ब्रह्मराक्षस रहित त्रि. ( रह+कर्मणि क्त ) छोडेसुं त्याग हरेलु, वति- रहिते भिक्षुभिर्ग्रामे याज्ञ० ३ । ५९ । भूत (रहस्+ वि + भू+ क्त) खेडान्तनुं, भेडान्तमां थयेस.. रा (अदा. प. स. अनिट् - राति) आप, हेवु, ग्रहए। वुं. रा स्त्री. ( रा + सम्पदा. भावे क्विप्/रा+सम्प. कर्मणि क्विप्) छान, विभ्रम, सोनुं. राका स्त्री. ( रा + उणा० क+टाप् कस्य नेत्वम्) परवे युक्त यूनम, मुख्यतः रात्रि - दारिद्रयं भजते कलानिधिरयं काऽधुना म्लायति भामि०२ । ७२ । खेड નદી, પ્રથમ અટકાવમાં આવેલી સ્ત્રી, કચ્છરોગ, आंगिरसनी ऽन्या. (रायते दीयते हविर्देवेभ्यो यस्याम्) સંપૂર્ણ ચન્દ્રવાળી પૂનમ'राकायामकलङ्क चेदमृतांशोर्भवेद् वपुः "-काव्य० । राकापति पुं. (राकायाः पतिः) यन्द्र. राक्षस पुं. (रक्ष एव, रक्षस् + स्वार्थे अण्) राक्षस. (त्रि. रक्षस इदं, रक्षस् + अण्) राक्षसनुं, राक्षस संबंधी. राक्षसी स्त्री. ( राक्षस + स्त्रियां जाति ङीष् ) राक्षसी. ( स्त्री. रक्षस् + अण् + ङीप) रात्रि मोटी छाढ, योर નામનું ગન્ધ દ્રવ્ય. राक्षसेन्द्र पुं. (राक्षसानामिन्द्रः) राक्षसोनो राम-रावा. धिक् त्वामसति पुंस्कामे मम विप्रियकारिणि । पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि महा० - 4. १।१५४ । १८ । राक्षा स्त्री. (लक्ष्यतेऽनया, लक्ष्+कर्मणि घञ्+टाप् पृषो. वृद्धिः लस्य रश्च) साज. राख् (भ्वा. प. स. सेट् राखति) निवारा वुं, सू थ, शारागार, समर्थ - अंक० । For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy