SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १७४६ शब्दरत्नमहोदधिः। [यमभगिनी-यवनालज यमभगिनी, यमस्वसृ, यमी, यमुना स्त्री. (यमस्य | ययी पुं. (यायते प्राप्यते भक्तैरिति, या+ई) शिव, भगिनी स्वसा/यमस्य स्वसा/यम्+अच्+ ङीप्/यच्छति । महावि, भाl, २२तो. (पुं. याति दूतं गच्छति, या+ विरमति गङ्गायां, यम्+ उनन्+टाप्) यमुना नही. | उणा. ई) अश्वमेघ माह यशो भाटे योग्य घो.. यमरथ, यमवाहन पुं. (यमस्य रथ इव यमस्य वाहनः, | ययु (याति, या+उणा. उ द्वित्वम्) सामान्य घो.. वह+णिच्+ल्युट) पाउ.. (पं. यजन्त्यनेन, यज+उ पुषो. जस्य यत्वम) यमल न. (यमं लाति, ला+क) dj, j, st, અશ્વમેધનો ઘોડો. વૃન્દાવનમાં આવેલું એક વૃક્ષ. यर्हि अव्य. (यद्+हिल्) यारे, न्यारे त्यारे. यमलपत्र पुं. (यमलं यमजं पत्रमस्य) अश्भन्त. वृक्ष, यव, यवक पुं. (यु+अच्/यव+स्वार्थे कन्) 4विहार वृक्ष. यवाः प्रकीर्णाः न भवन्ति शालयः-मृच्छ० ४।१७ । यमलार्जुन (पुं.) वृन्दावनमा सावेडं ते. नामर्नु, मे. આંગળીમાં જવના આકારની રેખા, એક જવનું છ वृक्ष. સરસવ બરાબર વજન. यमलार्जुनहन् पुं. (यमलार्जुनं हन्ति, हन्+क्विप्) श्री.३४५८. यवक्य न. (यवानां भवनं क्षेत्रं यत् कुक्च) ४१. पाडे यमली स्त्री. (यमल+स्त्रियां ङीष्) अंगर,1, अमj. તેવું ખેતર. यवक्षार, यवज पं. (यवजातः क्षार:/यवाज्जायते. यमलोक पुं. (यमस्वामिको लोकः) ५५. भासते. મય પછી યાતના ભોગવવા જ્યાં જાય છે તે સ્થાન. जन्+ड) ४मार, ममोह. यमवत् त्रि. (यम+अस्त्यर्थे मतुप् मस्य वः) संयमी, यवक्षोद, यवचूर्ण पुं. (यवानां क्षोदः/यवानां चूर्णम्) ४वनो होट. हितेन्द्रिय, छन्द्रियोने वश मना२- यमवतामवतां यवतिका स्त्री. (यवाकारं तिक्तं फलं यस्याः) iमिनी. च धुरि स्थितः-रघु० ९।१।। ___ वनस्पति. यमव्रत न. (यमस्य धर्मराजस्येव व्रतम्) निपक्षutu. यवद्वीप पुं. (यवनामा द्वीपः) 42. अन शिक्षा १२वी. त... यवन पुं. (यु+उणा. युच) शिविशेष वे, वो यमसभ न. (यमस्य सभा इति) यम२४ी . सत्मा. घोडी, घ6, मे. तनु घास, ४२, बनसोड, यमसात्कृत त्रि. (यम+साति+कृ+क्त) यम ५.से. तुईस्तl-l. als. (पुं. ब. व. यवनोऽभिजनोऽस्य મોકલેલું, મૃત્યુને સોંપી દીધેલું. तस्य राजा वा अण् बहुषु तस्य लुक्) यवन देशवासी, यमनिका, यमानी स्त्री. (यमानी+स्वार्थे कन् हस्वः यवनाधि५. २५%81. (त्रि. यौति, यु+ल्यु) अतिशय टाप्/यच्छति विरमति निवर्त्तते अग्निमान्द्यमनया, वेगवाणु, - 'तमश्ववारा यवनाश्वयायिनं प्रकाशरूपा यम्+करणे ल्युट् + ङीष्) मोह, मो.3. 48मो६. मनुजेशमन्वयुः-' नैषधचरिते ।। यमानुचर पुं. (यमस्य अनुचरः) यम४ि२, यमाहूत. यवनद्विष्ट पुं. (यवनविष्टः) गुगल. यमान्तक पुं. (यमस्य अन्तकः) शव, मडाव.. यवनप्रिय न. (यवनानां प्रियम्) भरी, dui. यमिन् त्रि. (यम्+अस्त्यर्थे इनि) यम ना२, संयमी.. यवनाचार्य पुं. (यवनाख्यो आचार्यः) tuls वगैरे (पुं.) संन्यासी, साधु, यति. જ્યોતિષશાસ્ત્ર જાણનાર એક પંડિત. यमुना स्त्री. (यमयति, यमि+उनन्+टाप्) दुहवी, ते यवनानी स्त्री. (यवनानां लिपिः डीप आनगागमश्च) નામની નદી. યવનદેશના યવનોની લિપિ. यमुनाजनक पुं. (यमुनाया जनकः) सूर्यनाराय. । यवना . (यवनानां अरिः) श्री . यमुनाभिद् पुं. (यमुनां भिनत्ति, भिद्+क्विप्) भगव.. यवनाल पुं. (यवस्येव नाला यस्य) मे. तनु धान्य, यमेरुका स्त्री. (यमं ईरयति प्रेरयति, ई+बाहु. उक+टाप्) જવનો સાંઠો. उनु, नगा. यवनालज, यवलास, यवशूक, यवशूकज, यवापत्य, ययाति पुं. (यस्य वायोरिव याति सर्वत्र रथगतिरस्य) यवाह्व, यावशूक पुं. (यवस्य नालात् काण्डाज्जायते, નહુષનો પુત્ર એક રાજા. जन्+ड/यवेन लस्यते संज्ञायां कर्तरि घञ्/यवानां www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy