SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ यम-यमप्रिय शब्दरत्नमहोदधिः। १७४५ तैयार थj, २०३मा ४२वी.. -उद्यच्छमाना गमनाय | यमकोटि (पुं. स्त्री.) istथी. पू.हिम २३ वनिर्मित. यः -रघु० १६।२९। मारे प्रयत्न ४२वी- उद्यच्छति वेदम्-सिद्धा० । उप+यम्-उपयच्छते- विवाह ४२वी, | यमघण्ट पुं. (यमं घण्टयति, घण्टि+अण्) ते नमानी -भवान् मिथ समं यदिमामुपायंस्त-शकुं० ५। . सशुभ योगस. आत्मानुरूपां विधिनोपयेमे-कुमा० १।१८ । स्वी२j, यमदग्नि पुं. (जमन् हुतभक्षणशीलः प्रज्वलितोऽग्निरिव भवि४२. १२वी- शस्त्राण्युपायंसत जित्वराणि-भट्टि० पृषो. जस्य यः) महन. मुनि. ७।१०१। नि+यम्-नियच्छति-नियंत्र४२, मन यमज त्रि. (यमो यमकः सन जायते. जन+ड)ो. ७२, २४, २.स.न. २j -प्रकृत्या नियताः स्वया 3 ४न्मेव- भ्रातरौ आवां यमजौ-उत्तर० ६। भग० ७।२०। -(सुतां) शशाक मेना न नियन्तुमुद्यमात् यमदन्त, यमदशन (पुं. ब.) ति: अने. भागश२ कुमा० ५।५। स.30 ४२वी, ६७ हेवा- नियन्तव्यश्च મહિનાના પહેલા આઠ દિવસો. राजभिः- मनु० ९२।१३। मेणव -तालज्ञश्चाप्रयासेन यमदूत, यमदूतक पुं. (यमस्य दूतः/यमस्य दूतः, मोक्षमार्ग नियच्छति-याज्ञ० ३।११५ । वि+नि+यम् ___ स्वार्थे कन्) यम२८४नो दूत.. विनियच्छति -मन ४२, नियंत्रए ४२- ६।२४। यमदूतक पुं. (यमस्य दूत इव कायति, कै+क) सम्+यम्-संयच्छति- wiu, ३६ ४२j- वानरं मा न संयसी:-भट्टि० ९५०। मेहु ४२ . व्रीहीन् यमदूतिका स्त्री. (यमस्य दूतीव इवार्थे कन् हस्वः संयच्छते-सिद्धा० । (चु. उभ. स. सेट-घटा० . ___टाप्) सानदीन जाउ, . यमयति -यामयति-ते) पारस, मा3j, अ. यमदेव, यमन, यमराज, यमराज, यमुनाग्रज, ४२. यम पुं. (यच्छति नियच्छति इन्द्रियग्राममनेन, यम्+घञ्) यमुनाभ्रातृ पुं. (यमाख्यो देवः/यमयति, यम्+ल्यु/ અહિંસા, સત્ય, બ્રહ્મચર્ય, અપરિગ્રહ, અસ્તેય એ यमेन संयमेन राजते, राज्+क्विप्/यमानां चतुर्दशानां ५iय तो त- यम-शरीरसाधनापेक्षं नित्यं यत् कर्म राजा यमनियामको राजा वा टच् समा./यमुनायाः तद् यमः । नियमस्तु स यत् कर्म नित्यमागन्तुसाधनम् अग्रजः/यमुनायाः भ्राता) यम२४, यमहेव.. अमर० । -अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । यमदेवत न., यमदेवता स्त्री. (यमो देवता अधिष्ठातृ अस्तेयमिति पञ्चैव यमाख्यानि व्रतानि च । योगना ___ यस्य/यमो देवता अधिष्ठात्री यस्य) म२७ नक्षत्र.. भी मंगा- यमनियमासनप्राणायामप्रत्याहारधारणा- | यमद्रुम पुं. (यमस्य द्रुमः इव) सामान उ. ध्यानसमाधयोऽष्टावङ्गानि-पातञ्जल० । इन्द्रिय वर्ग३२ । यमद्वितीया स्री. (यमप्रिया द्वितीया) u540°४, ति: पशवीत. (. यमयति नियमति जीवानां | सुहबी४. फलाफलं यम् + अच्) यमक, 32, शनिश, यमधानि, यमाधानी स्त्री. (यमस्य धानी) यमन, २४४४ बेनी. संध्या, म२७ नक्षत्र (त्रि. यच्छति एकत्र यमने. २३वानी. °४- नरः संसारान्ते विशति गर्भाशये निरतो भवति, यम्+अच्) लोउतुं, ई. यमधानीजवनिकान्-भर्तृ० ३।११२। यमक न. (यम् युग्मभावं कायति यम्+के+क) मे यमधार पुं. (यमसंख्याका धारा यस्य) मन्नेवासे જાતનો શબ્દાલંકાર, એક જ શ્લોકમાં શબ્દો અથવા धारवाणु थियार-321२. અક્ષરોની પુનરાવૃત્તિ પણ અર્થમાં ભિન્નતા હોય તે- | यमन त्रि. (यम्+भाव-करणादौ ल्युट) Miuj, वश आवृत्तिं वर्णसंघातगोचरां यमकं विदुः-काव्या० १६१ । २j, विरम, निAS. सा० द० ६४० । (पुं. यम्+भावे घञ्+स्वार्थे | यमनिका स्त्री. (यच्छति आवृणोति, यम्+ल्यु+ कन्) व्रत, नियम-पालन. कन्+टाप्) तंबून ४५.3ानी. हीवार, ५७६. यमकालिन्दी स्त्री. (यमः कालिन्दी च सुतः सुता च । यमपत्नी स्त्री. (यमस्य पत्नी) ५५२।०४नी. स्त्री.. यस्याः) सूर्यनी पत्नी संध्या. यमप्रिय पुं. (प्रीणाति प्री+क, यमस्य प्रियः) 4उनु यमकीट पुं. (यमसूचकः कीट:) मे. तनी 132. 3. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy