SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ यवनिक - यशस्या] शब्दरत्नमहोदधिः । १७४७ शूकः कारणत्वेनास्त्यस्य अच् / यवशूकाज्जायते । यविष्ठ, यवीयस् त्रि. ( अयमेषामतिशयेन युवा, जन्+ड/यवस्यापत्यमिव तज्जातत्वात् / शूकस्य विकार:- अण्) ४वजार. युवास + इष्ठन् / अतिशयेन युवा, युवन् + ईयसुन् यवादेशः) अतिशय युवान, सौथी नानो लाईभ्रातुर्यविष्ठस्य सुतान् विबन्धून्, प्रवेश्य लाक्षाभवने यवनिक स्त्री. (युनात्यावृणोत्यनया, यु+ ल्युट् + ङीष् + कन् ह्रस्वः टाप्) नात, पउहो, यह वगेरे. यवनी स्त्री. (यूयते पच्यते भुक्तमनया, यु + ल्युट् + ङीप् ) मोह. (स्त्री. यवनस्य स्त्रीजाति ङीष्) यवननी स्त्री- यवनीमुखपद्मानां सेहे मधुमदं न सः ' रघु० ४।६१ । - यवनी नवनीतकोमलाङ्गी - जगन्नाथः । - एष बाणासहस्ताभिर्यवनीभिः परिवृतः एत एवागच्छति प्रियवयस्यः-शकुं० २। - प्रविश्य शार्ङ्गहस्ता यवनीशकुं० ६ । पउछो. यवनेष्ट न. ( यवनानां इष्टम् ) सीसुं, भरी, गा४२, ससस, डुंगणी. (पुं. यवनानां इष्टः) ससा, डुंगणीपलाण्डुर्यवनेष्टश्च दुर्गन्धो मुखदूषकः- भावप्र० जानु आउ I यवनेष्टा स्त्री. ( यवनैरिष्टा) जदूरीनुं आउ यवफल पुं. (यव इव फलं यस्य) वांस, द्रवनुं आउ, ४टामांसी, पीपणानुं आउ. यवमध्य न. ( यव इव मध्यं यस्य) खेड भतनुं यान्द्रयाश व्रत- शिशुचान्द्रायणं प्रोक्तं यतिचान्द्रायणं तथा । यवमध्यं तया प्रोक्तं तथा पिपीलिकाकृतिप्रायश्चित्ततत्त्वम् । यवमध्यः पञ्चरात्री भवति शतपथ० १३ १६ । १।९ । यस न. ( यौति, यु + उणा. असच्) घास- यवसेन्धनम् पञ्च० १। यवागू स्त्री. ( यूयते मिश्रयते, यु+उणा. आगूच्) राज, राजडी- यवागूर्विरलद्रवा सुश्रु० । - मूत्राय कल्पते यवागूः महा० । यवाग्रज पुं. (यवस्य अग्रात् शूकाज्जायते जन्+ड) ४७५२- पाक्यः क्षारो यवक्षारो यावशूको यवाग्रजःभाव प्र० । अमर० २।९।१०८ । अभ्मोह. यवानिका, यवानी स्त्री. (दुष्टो यवः यव+ ङीष् आनुक् स्वार्थे कन्+टाप् ह्रस्वः/दुष्टो यवः यव+ ङीष् आनुगामश्च) मोह. यवाम्लज न. (यवजातादम्लाज्जायते जन्+ड) सौवीर એક કાંજિક, यवास, यवासक पुं., यवासा स्त्री. ( यौति, यु+उणा. आस/यवास+स्वार्थे कन् / स्त्री यवास + स्त्रियां टाप्) श्वासो, भेड भतनो मेर, धमासो. Jain Education International ददाह - भाग० ३।११५ । यवोत्थ न . ( यवेभ्य उत्तिष्ठतीति, उद् + स्था + क) सौवीर5 संन.. यव्य न. ( यवानां भवनं क्षेत्रम्, यव + यत्) ४१ पाडे तेवुं तर - यव्याभिः नदीभिः । (पुं. यवेभ्यो हितः यव+यत्) यांद्रमास. (त्रि.) भवना हितनुं. यशःकाय पुं., यशः शरीर त्रि. ( यश एव कायः / यश एव शरीरम् ) यश३पी शरीर- 'नास्ति येषां यशः काये जरामरणजं भयम्' - भर्तृहरिः । यशः शरीरे भव मे दयालुः - रघु० २/५७/ यशः पटह पुं. ( यशः ख्यापको पटहः) यशनुं नगरं - सपो तिहुणे सयले भरहेसरसज्झाय । यशः शेष, यशः शेषीभूत त्रि. ( यश एव शेषो यस्य / यशस्+शेष+च्वि+भू+क्त) भरा पाभेल, भरेलुंप्रक्षीणदेहः प्रययौ स यशःशेषतां नृपः कथासरित्० ९९ । ४४ । (त्रि. यश एव शेषो यस्मिन्) भोत, भरा. यशद न. ( येन वायुना शीयते शद् + अच्) साई જેવી એક ધાતુ. यशस् न. (अश्+असुन् धातोः युट् च) ध्याति, डीर्ति - विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि - मनु० ७ । ३४ । यशस्कर त्रि. ( यशः करोति, कृ + अच्) यश डरनारसाम्राज्यकृत् सजात्येषु लोके चैव यशस्करःमनौ ८ । ३८३ । यशहाथी. यशस्काम त्रि. ( यशस्+कम् + अण्) यशनी भेने थाना छे ते महत्त्वाक्षी. यशस्काम्यत् त्रि. (यशः काम्यति, कम्+शतृ) यशने ઇચ્છતું, યશની ચાહના કરવું. यशस्काम्या स्त्री. ( यशसः काम्या ) यशनी ईच्छा. यशस्य त्रि. (यशसे हितः यत्) यशनुं साधन, विख्यात, प्रसिद्ध. यशस्या स्त्री. ( यशसे हिता, यत्+टाप्) छवंती नामनी ઔષધિ, ઋદ્ધિ નામની ઓષધિ. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy