SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १७४२ शब्दरत्नमहोदधिः। [यथांशतस-यथार्ह वधूचतुष्केऽपि यथैव शान्ता प्रिया तनुजास्य यथैव | यथापूर्व अव्य. (पूर्वमनतिक्रम्य इति अव्ययी.) 03a सीता-उत्तर० ४।१६ -यथा बन्धु जनशोच्या न भवति ५४, पूर्वप्रमा- एते मान्या यथापूर्वम्-याज्ञ० १।३५ । तथा निर्वाहय-शकुं० ३। -तथा प्रयतेथा यथा नोपहस्यते । यथाप्रदेश (अव्य.) 6यित स्थानमा- यथाप्रदेश जनैः-का० १०१। -मन्दं मन्दं नुदति पवनश्चानुकूलो विनिवेशितेन-कुमा० १।४९। - आसञ्जयामास यथा त्वाम् । सेविष्यन्ते नयनसुभगं खे भवन्तं यथाप्रदेशं कण्ठे गुणम्-रघु० ६८३।। बलाकाः-मेघ० ९। -वाङ्मनःकर्मभिः पत्यौ व्यभिचारे । यथाप्रधान (अव्य.) ५६ स्थिति अनुसारयथा न मे । तथा विश्वम्भरे देवि ! मामन्तर्धातुमर्हसि- आलोकमात्रेण सुरानशेषान् संभावयामास यथाप्रधानम्रघु० १५१८१। -यथा यथा यौवनमतिचक्राम तथा कुमा० ७।४६। तथावर्धतास्य संतापः-का० ५९। -न तथा बाधते | यथाबद्ध त्रि. (बद्धस्य अनतिक्रमः अव्ययी. अस्त्यर्थे शीतं यथा 'बाधति' बाधते । अच्) मे ते म४पूत iJj, ६ वेडं. यथांशतस् अव्य. (यथा+अंश+तसिल) स.२५॥ भा. यथाबल (अव्य.) पोतानी. धुम वधु शक्ति. साये. यथाकथम् (अ.) वी वात डोय. तवी. यथाभाग (अव्य.) प्रत्ये. मा भु०४८, प्रत्ये. पोताना यथाकाम अव्य. (काममनतिक्रम्य अव्ययी.) भानुसार स्थान ५२- यथाभागमवस्थिताः-भग० १११ । ऽच्छानुसार, भ२०० मु४०, मुशी प्रमा- यथाका- -यथाभागमवस्थितेऽपि-रघु० ६।१९। मार्चितार्थानाम्-रघु० १।६। -यथाकामी भवेद् वापि यथामुखीन त्रि. (यथामुख+ख) समान, स२j, भगत, स्त्रीणां वरमनुस्मरन्-याज्ञ० १८१।। परास.२. सामे ना२- (मृगः) यथामुखीनः सीतायाः यथाकामिन् त्रि. (यथा कामयते, कामि+णिनि) भ२७ पुप्लेवे बहु लोभयन्-भट्टि० ५।४८। મુજબ ચાલનાર, સ્વેચ્છાચારી. यथायथ (अव्य.) j, योग्यडोय, यथोयित, नियमित यथाकाल अव्य. (कालस्य आनुरूप्यं अव्ययी.) आर. शत- बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम्प्रमाण, समय प्रमा, तु प्रमा- सोपसपैजागार सा० द० ३३७। -यथायथं यस्य व्याधेर्यद्रूपं यथाकालं स्वपन्नपि-रघु० १७१५१। तदेवाव्यक्तम्-वाग्भटे । यथाक्रम अव्य. (क्रममनतिक्रम्य अव्ययी.) प्रमाणे, यथारुचि अव्य. (रुचिमनतिक्रम्य अव्ययी.) ६२७ानुसार, सनु, सनम भु४५- यथाक्रमं पुंसवनादिकाः भ२७ भु४५. क्रियाः -रघु० ३।१० यथाक्रमेण पुत्रेण कार्या प्रेतक्रिया यथाऋजु अव्य. (ऋजोः अनुरूप्यम् अव्ययी.) सरसता सदा -श्राद्धतत्त्वम्-९।२६।। अनुसा२. यथाजात अव्य. (जातमनतिक्रम्य) 6त्पन्न यये प्रमाणे यथारूप अव्य. (रूपमनतिक्रम्य-अव्ययी.) ३५ने योग्य, वास्तवि (त्रि. जातं समयविशेषमनतिक्रम्य ३५. प्रमाणे, यथायोग्य. यथाजातम्-तदस्यास्ति अच्) , नीय, वस्त्रहित. यथार्थ अव्य. (अर्थमनतिक्रम्य अव्ययी.) सत्यता, यथाज्ञान अव्य. (ज्ञानमनतिक्रम्य अव्य.) पोतानी सभ०४ सत्य स्व.३५- सत्यं सम्यक् समीचीनममृतं तथ्यं प्रभारी, 10 H४५. यथातथम्-यथार्थम् -सुकृतं दुष्कृतं कर्म न यथार्थं यथातथ अव्य. (यथा वर्त्तते तथानतिक्रम्य अनतिवृत्ती __ प्रपद्यते-महा० १३।६।१८ । (त्रि. यथार्थ+ अर्शा. अच्) अव्ययी.) यथार्थ, प३५२. -गणनाम क्रियादिभिर्वि सत्य, सायं. भाव्यन्ते यथातथम्- भाग०६१।४१। यथार्थता स्त्री., यथार्थत्व न. (यथार्थस्य भावः तल+टाप्यथातथता स्त्री., यथातथत्व न. (यथातथ+अच् तस्य त्व) सत्यप, सय्याछ, योग्यता. भावः तल+टाप्-त्व) यथार्थ५, प२५२५४.. यथातथा अव्य. (यथा च तथा च) सूजे ते. शत, मे. यथार्ह अव्य. (अर्ह योग्यतामनतिक्रम्य अव्ययी.) तम. યથાયોગ્યતા, યોગ્ય રીતે, ઘટતી રીતે લાયકતા મુજબ. यथानिर्दिष्ट अव्य. (निर्दिष्टस्य आनुरूप्यम् अव्य.) (त्रि. यथार्ह +अच्) योग्य, घटित, 4ucी, वायताव्याप्रमा, हेमाउवा भु४- यथानिर्दिष्टव्यापारी कृत्वा तु तो यथान्यायं यथाहं तेन संविदम्सखी...। देवीमाहात्म्ये। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy