SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १७४३ यथार्हता-यदु] शब्दरत्नमहोदधिः। यथार्हता स्री., यथार्हत्व न. (यथार्हस्य भावः तल्+टाप्- | रघु० १३।२२। (त्रि. यथास्वमस्त्यस्य अच्) यथार्थ, त्व) यथायोग्य५५,सत्यता. सत्य, योग्य. यथार्हवर्ण पुं. (यथार्ह यथायोग्यं वर्णयति, वर्ण+ अण्) | यथास्वता स्त्री., यथास्वत्व न. (यथास्वस्य भावः अनुय२, दूत, सूस. -यथायोग्यमक्षरं रूपं जातिं च तल्+टाप्-त्व) यथायोग्य५६, सल्याई. (वर्णयतीति)-अमर० २।८।१३। यथेप्सित अव्य. (ईप्सितमनतिक्रम्य अव्य.) यथेष्ट, यथावकाश अव्य., (अवकाशमनतिक्रम्य अव्ययी.) ६२७ानुसार, म२७ मु४५. तान् प्रत्यवादीदथ समय प्रमा, पतस२. राघवोऽपि यथेप्सितं प्रस्तुतकर्म धर्म्यम्-भट्टि० २।२८। यथावत् अव्य. (यथा+वतुप्) योग्यरीत, 4°४४ी. शत- (त्रि. यथेप्सितमस्त्यस्य अत्) यथेष्ट ४२८२, ८२७ अध्यापितो गाधिसुतो यथावत्- भट्टि० २।२१। - भु४५ यासना२, सुशी. प्रमाणे वतना२- 'यथेष्टं लिपेर्यथावद्ग्रहणेन-रघु० ३।२८। विधि नियम चेष्टन्तो स्फुटकुचतटाः पश्य कुलटाः' -उद्भटे । अनुसा२- ततो यथावद् विहिताध्वराय-रघु० ५।१९। यथेच्छ अव्य. (इच्छाया आनुरूप्यं अव्य.) 29ानुसार, यथावसर अव्य. (अवसरमनतिक्रम्य अव्य.) 13 प्रमा, મરજી મુજબ. અવસર પ્રમાણે. यथोचित त्रि. (यथोचितमस्त्यस्य अच्) योग्य, वायs यथाविधि अव्य. (विधिमनतिक्रम्य अव्ययी.) विधि ___वयमाप्यायिता मत्ययज्ञभागैर्यथोचितैः- मार्कण्डेये भु४५, धारा प्रमाणे, मा0 मु४५- यथाविधिहु- १६॥३८॥ ताग्नीनाम् -रघु० १।६। -संचस्कारोभयप्रीत्या मैथिलेयो यथोदित अव्य. (उदितं कथितमनतिक्रम्य अव्य.) ४३५॥ यथाविधि-रघु० १५।३१। प्रमाणे, पोल्या भु४५- यथोदितं ते पितृभिः कुरु यथाशक्ति अव्य. (शक्तेरानुरूप्यम् अव्य.) शस्ति. दारपरिग्रहम्-मार्क० पु० रुचिस्तोत्रे ।। भनुसार, प्रमो, -घटमानं यथाशक्ति तव । यद् त्रि. (यत्+अदि डिच्च) * -यस्य बुद्धिर्बलं प्राणजिहीर्षया-भाग० ६।१२।१। तस्यसुभा० । -यदेव रोचते यस्मै भवेत् तत् तस्य यथाशास्त्र अव्य. (शास्त्रस्यानुरूप्यम् अनतिक्रमो वा | सुन्दरम्-सुभा० । -यो यः शस्त्रं बिभर्ति स्वभुजगुरुबल: अव्ययी.) शास्त्र प्रमाणे शास्त्र भ४५ पाण्डवीनां चमूनाम् । क्रोधान्धस्तस्य तस्य स्वयमिह यथाश्रुत अव्य. (श्रुतमनतिक्रम्य अव्ययी.) * Aiमण्युं. जगतामन्तकस्यान्तकोऽहम्-वेणी० ३।३०। (अव्य.) હોય તેવું સાંભળ્યા મુજબ. જેથી, નિન્દામાં તથા અવધૃતિમાં પણ વપરાય છે. यथासंख्य (अव्य.) संध्या मु४५, मे उभे . यदा अव्य. (यद्+काले-दाच्) यारे, वारे, ४ स.., नाम- यथासंख्यं क्रमेणैव क्रमिकाणां 2- पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य सामन्वयः-काव्य०१०16EL -शत्रं मित्रं विपत्ति च किम् ? -भर्तृ० २।९३ । 'यदा यदा मुञ्चति वाक्यबाणं जय रञ्जय भञ्जय-चन्द्रा० ५।१०७। तदा तदा जातिकुलप्रमाणम्' -सुभा० । -यदा यदा यथासुख अव्य. (यथा सुखं अव्य.) सुप प्रमाणे- हि धर्मस्य ग्लानिर्भवति भारत ! अभ्युत्थानमधर्मस्य अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि तदात्मानं सृजाम्यहम् । चरणावुत पद्मताम्रौ-शकुं० ३।२२।। यदि, यधुवा अव्य. (यद्+णिच्+इन् णिलोपः/यदि च यथास्थित त्रि. (यथास्थित+अस्त्यर्थे अच्) यथार्थ, उ च वा च) , संभावना- यत्ने कृते यदि न योग्य, सत्य. सिद्ध्यति कोऽत्र दोषः ? - हितो० । -वद प्रदोषे यथास्थिति अव्य. (यथा येन रूपेण स्थातुं योग्य स्फुटचन्द्रतारका विभावरी यद्यरुणाय कल्पते-कुमा० ___ यथास्थितं अव्ययी.) तुम होय. तेम., योग्य, परेम. ५।४४। -पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेतियथास्थितता स्री., यथास्थितत्व न. (यथास्थितस्य मेघ० १०३। वि.5e4, निह.. भावः तल्+टाप्-त्व) सय्या, योग्य, यथार्थ.. | यदीय त्रि. (यस्येयम्, यद्+छ) लेन. यथास्व अव्य. (स्वमनतिक्रम्य अव्य.) यथार्थप, यदु पुं. (यजते, यज्-उ पृषो. जस्थाने दः) ययाति. सा, 4.४५0- अध्यासते चीरभृतो यथास्वम्- २0ो हेवयानीना पेटे थयेतो ते. नामनो भोटो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy