SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ यतत्-यथा शब्दरत्नमहोदधिः। १७४१ यतत् त्रि. (यत्+शतृ) यत्न २तुं, मनत. ४२तुं, | यतनी स्त्री. (यम्+भावे+क्त, यत+इन्+डीप) विधवा परिश्रम. ४२तुं- 'यततामपि सिद्धानां कश्चिन्मां वेत्ति । स्त्री. साध्वी- 'विधवा...विश्वस्ता यतिनी यतिः' - तत्त्वतः' -गीतायाम् । शब्दरत्नावलिः । गए. यतन न. (यत्+ल्युट) मनत, यत्न. यतिपात्र न. (यतेः पात्रम्) तिर्नु वसा, पात२i, यतनीय त्रि. (यत्+कर्मणि अनीयर्) मनत ४२॥ उj, तुंबई व३. दाय, यत्न ४२वा योग्य- शुभे यथाशक्ति यतनीयम् । यतिमैथुन न. (यतीनां दुष्टयतीनामिव गोपनीयं मैथुनम्) -सुभा० । દુષ્ટ યતિઓનું ગુપ્ત મૈથુન. यतम त्रि. (यत्+डतमच्) मने माथी. . यतका, यतका स्त्री. (यत+उक+टाप/यत+ऊक+टाप) यतमान त्रि. (यत्+शानच्) महेनत ४२तुं, यल २तुं. એક જાતનું ઝાડ. यतर त्रि. (यत्+डतर) माथी . यतोभव (त्रि.) नाथी उत्पन्न. यतस् अव्य. (यद्+पञ्चम्याः तसिल्) थी, ४ भाटे, | यतोमूत्र (त्रि.) सेभ. ४न्म लेना२, नाथ6हित. यां- 'यतो यतः षट्चरणोऽभिवर्तते' - शाकुन्तले। यतोयतः (अव्य.) मे. त्यi, मे त. ui- यतो -यतस्त्वया ज्ञानमशेषमाप्तम्-रघु० ५।४। -यतश्च यतः षट्चरणोऽभिवर्तते- शकुं० १।२४। भयमाशङ्कत् प्राची तां कल्पयेद् दिशम्-मनु० ७।१८९। यत्न पुं. (यत+भावे+नङ्) 6घो, मनत, प्रयत्न-उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत महान् हि यत्नस्तव देवदारौ-रघु० २५६। . एवमात्थ माम्-कुमा० ५।७५ । प्रतिपात्रमाधीयतां यत्नः-शकुं० १। पी.31, ४८, श्रमयतस्तत (अव्य.) गमेत. स्थजेथा गमेत हिशामांथी । । शेषाङ्ग निर्माणविधौ बिधातुर्लावण्य उत्पाद्य इवास ગમે તે વ્યક્તિથી, ગમે ત્યાં ચારે બાજુએથી, ગમે તે यत्नः-कुमा० १।३५।। દિશામાં. यत्नतस् अव्य. (यत्न+पञ्चम्यर्थे तसिल्) प्रयत्नथी., यतात्मन् त्रि. (यत आत्मा येन) ४. मात्माना निल 6द्योगथी. કયો હોય તે વશ મનવાળું. यत्नवत् त्रि. (यत्न+अस्त्यर्थे मतुप मस्य वः) प्रयासवाणु, यतःप्रभृति (अव्य.) ४ समयथा. साईन. ઉદ્યોગી યત્નવાળું. यताहार त्रि. (यत आहारो यस्य) मिताडवाणु, संयमी... यन्त्र (चु. उभ. स. सेट-यन्त्रयति-ते) (भ्वा. प. स. यति पुं. (यतते मोक्षाय, यत्+इन्) संन्यासी, ति. - - सेट- यन्त्रति) संयj, rai. २५g. यथा दानं विना हस्ती तथा ज्ञानं विना यतिः- | यत्र अव्य. (यत+सप्तम्याः त्रल) यां, ने विधे, भi सुभा० । पराभव, वि, वाद्यांग प्रमन्य. (स्री. ___-सैव सा (द्यौः) चलति यत्र हि चित्तम्-नैष० ५।५७। यम्यते जिह्वाऽत्र, | यत्र यत्र (अव्य.) यां यांय- यत्र यत्र धूमस्तत्र तत्र ५२मा विराम- 'यतिर्जिह्वेष्टविश्रामस्थानं कवि- वह्निः-तर्क० । भिरुच्यते । सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छया- | यत्रकुत्र, यत्रक्वचन, क्वापि (अव्य.) यां यांय, छन्दोमञ्जरी । भ्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा गमे ते स्थणे, या३ ५९.. कीर्तितेयम्-छन्दो० ३६ । (स्री. यत्+ईन्) विधवा, | यत्रकामावसायित्व (न.) महिमा वगरे 18 औश्वयों Nitis, सबि, रा. (त्रि. यत्+ परिणामे डति) पै.डी मेड. मडुवयनमi sal अने. उममा यति ३५. थाय छे.. यत्रत्य त्रि. (यत्र+त्यप्) ४ स्थानन, ठे स्थणे. २३i. 21 प्रभLy, 2{. यथा अव्य. (यत्+प्रकारे थाल्) ४ ५.७३, सेम, ४, यतिचान्द्रायण न. (यतिनैव कर्तव्यं चान्दायणम्) मे યોગ્યતા, અનુરૂપપણું બતાવનાર અવ્યય, કહેલી રીત व्रत. प्रमा- यथाज्ञापयाति महाराजः यथानुश्रयतेयतित त्रि. (यत्+क्त) प्रयत्न. ४२यो, ओशिश ४३0.. उत्तर० २।४। -अकथितोऽपि ज्ञायते एव यथाऽयमायतिन पं. (यम+भावे क्त. यतमनेन इनि) संन्यासी. भोगस्तपोवनस्येति-शकुं० १। -विदितं खलु ते यथा साधु. स्मरः क्षणमप्युत्सहते न मां विना-कुमा० ४।३६। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy