SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ १५९२ शब्दरत्नमहोदधिः। बोधवासर-ब्रह्मगर्भा बोधवासर पुं. (बोधस्य भगवतो मायानिद्रायाः प्रबोधस्य | बौध्य त्रि. (बोधस्य गोत्रापत्यं यञ्) लोधन in२स. वासरः) इति सहमगिया२२, त. हिवसे. 5२वान गोत्र संतान. (त्रि. बोधो देशभेदोऽभिजनोऽस्य ज्य) व्रत. -वृथाभवति तत् सर्वं न कृत्वा बोधवासरम्- બાપદાદાઓથી બોધ નામના દેશમાં રહેનાર. हरिभक्तिविलासे । ब्यध् (दिवा. पर. सक. अनिट् बवयोरभेदः-बिध्यति) बोधान त्रि. (बुध+कर्मणि आनच्) खोशियार, आयुं, ताउन ४२, भार. विद्वान्, सम. (पुं. बुध्यते, बुध् +आनच्) डस्पति. ब्युष (चु. उभ सक. सेट बवयोरभेदः-ब्योषयति-ते) हेवोनो गुर. છોડવું, ત્યાગ કરવો, વિભાગ કરવા. बोधि पुं. (बुध+इन्) मे तन समावि, पीपणान, ब्रण (भ्वा. पर. अ. सेट-ब्रणति) सवा४ ४२व., २०६ ॐउ, . नामे सुद्ध, हैनमते. सभ्याइत्व -ता २वी. देव! दिज्ज बोहिं भवे भवे पास जिनचंद- | अध्न पं. (बन्ध+नक ब्रधादेशः) सर्थ, मान , उवसग्गहरम्। 04-3५:श-.-.- एवंविधैरतिविलसि शिव, हिवस, घोड, ते. नामे मेष, सतना तैरतिबोधिसत्त्वैः-मा० १०।२१। (त्रि.) ना२, २.नी... रोग- ज्वरशूलाङ्गरसादाढ्यं तं बध्नमिति निर्दिशेत्बोधित त्रि. (बुध+णिच्+क्त) ४९येसमावेस. माधवकरः । बोधितरु पुं. (बोधिरेव तरुः) पापणार्नु उ. ब्रधनश्व (पुं.) ते. नामनो . रा. बोधिदुर्लभा स्री. (बोहिदुल्लहा, जै. प्रा.) wllpell ब्रह्मकन्यका, ब्रह्मकन्या स्री. (ब्रह्मणः कन्यका कन्या) દુર્લભપણાની ભાવના. सरस्वती, ausl. वनस्पति, नाही, Gatel... बोधिद्रु, बोधिद्रुम, बोधिवृक्ष पुं. (बोधिरेव द्रुः/बोधिरेव ब्रह्मकर्मन् न. (ब्रह्मविहितं कर्म) हार्नु , _ द्रुमः/बोधिरेव वृक्षः) पी५णानु, . alsds. त्रि. (ब्रह्मणि कर्मफलं यस्य) भनi बोधिबीज न. (बोधेः बीजम्) ननु, भूग, सम्यइत्पन ફળ ઈશ્વરને અર્પણ કરનાર, भूग. ब्रह्मकर्मसमाधि पुं. (ब्रह्मणि कर्मणां समाधिः) स तl. बोधिसत्त्व स. (बोधि बोधवत् सत्त्वम्) नियुत. વગેરેનું ઈશ્વરસ્વરૂપે ચિન્તન. सत्प, सभ्यत्व साथे. सत्त्व- एवंविधैरतिविलसितैरतिबोधिसत्त्वैः-मा० १० १२१ । (पुं. बोधियुतं सत्त्वं ब्रह्मकाष्ठ न. (ब्रह्मः काष्ठम्) ५२स. पी५ो. यस्य) ते नाम से सुद्धव. ब्रह्मकुण्ड न. (ब्रह्मणा निर्मितं कुण्डम्) ते नामे मे. बोद्धव्य त्रि. (बुध+कर्मणि तव्यच्) सराव२. Lal दाय, સમજાવવા યોગ્ય. ब्रह्मकुशा स्त्री. (ब्रह्मकुश+अच्+टाप्) मोहा बोद्धा त्रि. (बुध्यते यः, बुध+तृच्) बोध ४२नार वनस्पति. बोद्धारो मत्सरग्रस्ताः-भतृ० । ब्रह्मकूट पुं. (ब्रह्मा कूटे शिखरे यस्य) ते. ना. मे. बौधायन पुं. (बोधस्यापत्यं पुमान्-बोध+फक्) श्रौत पर्वत. वगैरे सूत्रोना रयन। १२नार में प्राथान भनिन ब्रह्मकूर्च न. (ब्रह्मणो ब्राह्मणत्वस्य कूर्चमिव) पंचगव्य पितृ५२७ नाम. પીવારૂપ એક વ્રત, કુશોદક સહિત પંચગવ્યबौद्ध न. (बुद्धेन प्रोक्तमण्) युद्ध ४३८. २॥२त्र भौद्धिास्त्र. __ अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः । पञ्चगव्यं (त्रि. बौद्धमधीते वेत्ति वा पुनः अण) मौद्धशास्त्रनो पिबेत् प्रातः ब्रह्मकूर्चमिति स्मृतम् ।। अभ्यास. ४२५२, बौद्धशास्त्र. २. (त्रि. बुद्धस्यायं, | ब्रह्मकृत् त्रि. (ब्रह्म तपः करोति, कृ+क्विप् तुक्) त५. बुद्ध+अण्) सुद्धनु, शुद्ध संबंधी, जुद्धना अनुयायी २२. (पुं.) वि. वगैरे. ब्रह्मकृत त्रि. (ब्रह्मणा कृतः) बहा. , बोध पुं. (बुधस्यापत्यं पुमान्, बुध्+ अण्) बुधनी पुत्र ४२८, प्रो रेस. ५२२५.. ब्रह्मकोशी स्त्री. (ब्रह्मणः कोशीव) अभाही. वनस्पति. बौधि पुं. (बोधस्य गोत्रापत्यमाङ्गिरसभिन्नं इञ्) ब्रह्मगर्भा स्त्री. (ब्रह्मेव गभो यस्याः) साहित्यम.5ताઆંગિરસભિન્ન બોધનું ગોત્ર સંતાન. સૂરજમુખી વનસ્પતિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy