SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ बृहन्नल-बोधयितु] शब्दरत्नमहोदधिः। १५९१ बृहन्नल पुं. (बृहन्नलेति आख्यात्वेनास्त्यस्य अच्) मर्छन | बैडालवृत्ति स्त्री. (बिडालस्येयं, बैडाली चासो वृत्तिश्च) वृक्ष, साहानु उ. लिनी वृत्ति. (त्रि. बैडाली वृतिर्यस्य) निदान बृहन्नारदीय न. (बृहच्च तत् नारदीयं च) ते. नमर्नु ठेवा. वृत्तिवाणु, is, aion, ५visn. એક ઉપપુરાણ. बैम्बिक पुं. (बिम्ब्+ठञ्) स्त्रीमान योभi बृहनारायणोपनिषद् (स्त्री.) ते ना. . 64निष६. મનોયોગપૂર્વક કામ કરનાર, પ્રેમ કરવામાં નિપુણबृहन्नौका (स्री.) शेम दातो . तनो मेल, प्रेमी- दाक्षिण्यं नाम बिम्बोष्ठि बैम्बिकानां कुलव्रतम्એક રમતનું નામ. मालवि० ४।१४ बृहन्मनस् पुं. (बृहत् मनो यस्य) यन्द्रवंशम पहा | बैल्व त्रि. (बिल्वस्येदं, बिल्व+अण) बीदीनु, થયેલો તે નામનો એક રાજા. _all. (न. बिल्वस्येदं अण) कालानु पाहुबृहस्पति पुं. (बृहत्या वाचःपतिः, पारस्करा. देवतायामेव बीवीपत्र. स्ट तलोपश्च) हेव४२, नवलोमांनी ते नामनो | बोकडी (स्त्री.) कोडीन भातरकुं. अड, - बृहस्पतियोगदृश्यः-रघु० १३।७६। भगिरस. बोध पुं. (बुध+भावे घञ्) न. -बालानां सुखबोधायभुनि, में स्मृतिर्नु, नम.. तर्कसं० । ग, तनामनो में देश (पुं. बुध+करणे बृहस्पतिचक्र (न.) शुभाशुभ सूय ते नामे में घञ्) 6५१२. 48, 116 संवत्सरनो समुहाय. बोधक, बोधकर त्रि. (बुध+णिच्+ण्वुल्/बोधं ज्ञानं बृहस्पतिपुरोहित पुं. (बृहस्पतिः पुरोहितो यस्य) इन्द्र, जागरणं वा करोति, कृ+ट) न. 64न ४२॥२, २६ व. સમજાવનાર, બોધ આપનાર, વૈતાલિક રાજાઓને बृहस्पतिवार, बृहस्पतिवासर पुं. (बृहस्पतिपतिको પ્રાતઃકાળમાં સ્તુતિ કરી જગાડનાર, ચાડિયો. वारः/वासरः) गुरु॥२. बोधन न. (बुध्+णिच्+ल्युट) ४९uag, समaj, बृहस्पतिसव पुं. (बृहस्पतिप्रीत्यर्थं सवः) पृस्पतिना. जोध. ५वी- भयरुषोश्च तदिङ्गितबोधनम्- रघु० પ્રસન્નતાને માટેનો એક યજ્ઞ. ९।४९। समयने. . 305 पान. सी.छ. थयेटी बृहस्पतिस्तोम पुं. (बृहस्पतिप्रीत्यर्थं स्तोमः) ते. नामना ગંધમાં વધારો કરવો, જાગવું, ઉપદેશ આપવો, જગાડવું -समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषतबृहित न. (बृह+क्त इदित्वान्नुम्) &ाथानी su, tथी-1 शिशु० ९।३४। यीस. (त्रि. बृह+कर्मणि क्त वधेडं, वृद्धि पाभेटु. बोधना स्री. (बोधन+त्रियां टाप्) नो वो. ब (क्रया. पर. स. सेट-बुणाति. बणाति वा) भागव.. बोधनी स्री. (बोध्यतेऽनया अत्र वा, बुध+णिच्+करणे પસંદ કરવું, સ્વીકારવું, ભરણપોષણ કરવું. बेकनाट पुं. (बे इत्यपभ्रंशः द्वित्वबोधकः, एकं गुणं आधारे वा ल्युट्+ङीप्) ति सुट्टी, मनियारशद्रव्यमृणिकाय दत्त्वा द्विगुणं मह्यं देयमिति समयेन દેવઊઠી અગિયારશ -તે દિવસે વિષ્ણુદેવ ચાર नाटयति व्यवहरति, नाटि+अच् बे एकशब्दयोः મહિનાની નિદ્રામાંથી જાગૃત થાય છે તે સ્મૃતિદિન.) पृषोः बेकभावः) व्या8421वन धंधो ७२ना२. • शयनीबोधनीमध्ये या कृष्णेकादशी भवेत्बेकुरा (स्री.) al, वाय.. तिथ्यादितत्त्वम् । बेड़ा स्त्री. (बेड+टाप्) नाव, नावsiमोनो समूह | बोधनीय त्रि. (बुध्+कर्मणि अनीयर्) 6५१२ ॥५॥ बेह (प्रयत्ने भ्वा. आ. अक. सेट-बेहते) प्रयत्न २.. યોગ્ય, સમજાવવા યોગ્ય, જગાડવા લાયક. बैजिक त्रि. (बीजस्यायं, ठञ्) जीxj, Main बोधयत् त्रि. (बुध्+णिच्+शतृ) समवतुं, माघ २तुं, (न. बीजप्रयोजनमस्य, बीज+ठञ्) में तनुं तेल, 6पहेश हेतुं, uaतुं, उतुं. भूख २५ वी संधी, भैथुन संबंधी. (पुं. बीजेन बोधयितृ पुं. (बुध+णिच्+कर्जथे तृच्) 64हेश मापना२ सम्भूतः ठन्) नको .२, ३ . કે શીખાવનાર ગુરુ વગેરે. यश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy