SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ फलशालिन्-फलासक्त शब्दरत्नमहोदधिः। १५५७ फलशालिन् त्रि. (फलेन, शालते, शाल+णिनि) sauj | फलाकाङ्क्षी त्रि. (फलं आकाङ्क्षाते, आकाक्षक्ष+णिनि) ॐ3 वगै३- परसमवेतधात्वर्थजन्यफलशालित्वं - 290 5२॥२. कर्मत्वम् इतिकर्मलक्षणे-सारमञ्जरी ।। फलाक्षी (स्त्री.) रायगनु . फलशैशिर पुं. (शिशिरं प्राप्तमस्य अण फलं शैशिरं । फलाढ्य त्रि. (फलेन आढ्यः) इणयुत, इणसंपनयस्य) को२.काउ. જેના ઉપર ફળ આવેલાં હોય એવું વૃક્ષ વગેરે. फलश्रुति स्री. (फलस्य कर्मफलस्य वा श्रुतिः श्रवणम्) | फलाढ्या स्त्री. (फलेन आढ्या) में तनी ३१. भइसनु, श्रव, भनु, ३९. Aing - फलश्रुतिरियं | फलात्मक त्रि. (फलमेव आत्मा यस्य कप्) ३४.२५३५. नृणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्तं फलात्मिका स्त्री. (फलमेव आत्मा यस्याः कप कापि यथा भषज्यराचनम् -आप च-वदोक्तमेव कुर्वाणो अत इत्वम्) ३बीन वसा. निःसङ्गेऽर्पितमीश्वरे । नैष्कर्म्या लभते सिद्धि रोचना फलादन, फलाशन, फलाशिन् पुं. (फलमदनमस्य/ फलश्रुतिः-भाग० ११. स्कं०; मलमासतत्त्वम् ।। फलानि अश्नाति, अश्+ल्यु/अश्+णिनि) ५.५८ फलश्रेष्ठ पुं. (फलानां फलवृक्षाणां मध्ये श्रेष्ठः) लान पक्षी. (त्रि. फलस्य अदनं यस्य) ३. मान२. साउ. (त्रि. फलेन श्रेष्ठः) इस43 उत्तम. (न. फलस्य अदनम्) इणन मक्ष. फलस (पं.) ३५सनं उ. फलादनी, फलाशिनी स्त्री. (फलादन+स्त्रियां ङीप्/ फलसंपत् स्त्री. (फलरूपा संपत्) इसनी संपत्ति. फलाशन+स्त्रियां ङीष्) पो42 पक्षिए, भेना पक्षी .. फलसंपद्वत्, फलसंपत्तिमत् पुं. (फलरूपा संपत् | फलाध्यक्ष पुं. (फलमध्यक्षमिव यस्य) रायन काउ. अस्त्यस्य मतुप् मस्य वः/फलरूपा संपत्तिः अस्त्यस्य | (पुं. फले शुभाशुभफलप्रदाने अध्यक्षः) शुमा भने मतुप्) ३५२५३५. संपत्तिवाणु आ. અશુભ કર્મનું ફળ આપનાર ઈશ્વર કે ભાગ્ય વગેરે. फलसंपत्ति स्री. (फलरूपा संपत्तिः) ३५३५ संपत्ति. | फलानुसरण न. (फलस्य अनुसरणम्, अनु+सृ+ल्युट) फलसंभव, फलसंभू त्रि. (फलात् संभवो यस्य) ३nwill. ફળને અનુસરવું તે, ફળની પાછળ પડવું તે. ઉત્પન્ન થનાર. फलान्त पुं. (फलेन अन्तो यस्य फलस्य अन्तो वा) फलसाधन न. (फलस्य साधनम्) इणन साधन. ____aiस, इणनो सन्त. फलसिद्धि स्त्री. (फलस्य सिद्धिः) इनी सिद्धि, फलापेत त्रि. (फलेन अपेतम्) ठेथी ३॥ दूर थयु डोय ३१प्राप्ति. ते. नि. . फलस्थापन न. (फलयोरौडम्बरफलयोः स्थापनमत्र) फलाफलिका स्त्री. (फलसहितं अफलं तदस्त्यस्य ठन् સીમન્તોન્નયન સંસ્કાર. टाप् कापि अत इत्वम्) सहित इविनानी फलस्नेह पुं. (फले स्नेहो यस्य) nilesk, 3___ 'अंकोटवृक्ष' । फलावन्ध्य पुं. (फलेन अवन्ध्यः) इणयोग्य वृक्ष. फलहारिन् त्रि. (फलं हरतीति, ह+णिनि) गर्नु, ४२११. फलाम्ल न. (फलमम्लं यस्य) वृक्षास- अमद्यपानामुदकं કરનાર, ફળ લઈ જનાર. ___ फलाम्लं वा प्रशस्यते-सुश्रुते । (.) समवेतस., फलहारी स्त्री. (फलानां हारो हरणं यस्यै ङीष्) त. ना. . हेवी, हुवी - पूजयेत् कालिकां देवीं फलाम्लपञ्चक (न.) पाय buzi m. नानाद्रव्योपहारकैः । -पूजयेच्च फलैर्लक्षः शक्तितो फलार्थिन् त्रि. (फलस्य अर्थी, अर्थ+णिनि) इन बाऽपि कालिकाम्-मायातन्त्र १७. पटले । ६२७वाणु, इणने. याना२- फलार्थिभिस्त्वप्रतिष्ठं फला स्री. (फल+स्त्रियां टाप) मे तनी क्षु५. वनस्पति, __यस्मानिष्फलमुच्यते-मतप्रतिष्ठातत्त्वम् । जी.डी. फलाराजिन् (पुं.) .5 तनो 64. फलाकाङ्क्षा, फलापेक्षा स्त्री. (फलस्याकाङ्क्षा/फलस्य फलासक्त त्रि. (फलाय फलेषु वा आसक्तः) ३i. अपेक्षा) इणनी. ६२७1-0. અથવા ફળને માટે લાલચવાળું. स्त्री . આંબલીનું ઝાડ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy