SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ १५५८ शब्दरत्नमहोदधिः। [फलासङ्ग-फल्गुतीर्थ फलासङ्ग पुं. (फलेषु आसङ्गः) ३i प्रेम- त्यक्त्वा | फलेच्छुक पुं. (फलेच्छु+संज्ञायां कन्) ते. ना. से. कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तो- | ५६. (त्रि. फलस्य इच्छुः, कः, इष्+ उस्+कन्) ऽपि नैव किञ्चित् करोति सः- भग० ४. अध्याये ।। णनी ४२७ राजना२. फलासव पुं. (फलस्य आसवः) इकोनो ६८३. फलेन्द्र पुं. (फलेन इन्द्रः) मे तनु बनुन आ3फलि पुं. (फल्+ इनि) मे. तनु भाछ.. ___ 'राजजम्बूवृक्ष ।' फलिका स्त्री. (फलमस्यास्तीति फल+ठन्+टाप्) . फलेपुष्पा स्त्री. (फले फलमुखे पुष्पं यस्याः अलु. स.) तनुं 2.5. 'निष्पावी' २२ वगैरेनो मामा- न ___ 'द्रोपुष्पी वृक्ष', क्षुद्र क्षु५विशेष. प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् । त्वं फलेरुहा स्त्री. (फले रोहतीति, रुह+क अलु. स.) मम भग्नावस्थितकुसुमायुधविशिखफलिकेव-आर्या ___ 'पाटलि वृक्ष' ५५. वनस्पति.. सप्त० ३३५। फलेसक्त त्रि. (फले सक्तः आसक्तः) ३i भासत. फलिग पुं. (फलिनं गच्छतीति, गम्+ड) मेघ. पोताने णनी मनावाणी- यक्तः कर्मफलं त्यक्त्वा फलित त्रि. (फलमस्य जातं इतच्) इणे.तु, ने. ३०. __ शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण थयेद छ अj (13 वगैरे) -संपश्यन् विविधान् फलेसक्तो निबध्यते -भग० ।। देशान् लोकांश्च वृत्तर्मिणः । वनानि पादपाश्चैव फलोच्चय पुं. (फलानामुच्चयः) ३५ मे.36. ४२aiक्षेत्राणि फलितानि च-देवीभाग० १।१७।१२। निष्पन्न, ભેગાં કરવાં, ફળનો સમૂહ. सिद्ध, तैयार, सण. (न. फलं जातं इतच्) शित, फलोत्तमा स्त्री. (फलेन उत्तमा) 54. द्राक्ष, ७२i-i मे तनु सुन्धा . द्रव्य. (पुं. फलं जातमस्य म.न. inni- उत्तमा दुग्धिका दुग्धी फलोत्तमा इतच्) डा. फलिन्यपि-वैद्यकरत्नमालायाम् । फलिता स्त्री. (फलित+टाप्) समायेदी तुधवाजी फलोत्पत्ति स्त्री. (फलस्य उत्पत्तिः) इन उत्पत्ति. स्त्री. (पुं. फलाय उत्पत्तिर्यस्य) समान जाउ. फलिन्, फलीय त्रि. (फलमस्त्यस्य, इनि/फल+चतुरां फलोदय पुं. (फलस्य उदयः, फलस्य उदयो यत्र वा) छ) वाणु, इणयुत. (पुं. फल+अस्त्यर्थे इनि) ३. 6त्पत्ति- सोऽहमाजन्म, शुद्धानामाफलोदફળવાળું ઝાડ. फलिन पुं. (फलानि सन्त्यस्य इनच्) इणवाणु, उ, यकर्मणाम्-रघु० १।५ । दाम, स्व.l, डर्ष मानह. फलोनि (स्त्री.) स्त्रीन, गुहार, उत्पत्ति स्थान. ફળ આવેલું ઝાડ, ફણસનું ઝાડ, અરીઠાનું ઝાડ. (त्रि.) smalj, A६५, इणयुत. फलोपग, फलोपेत त्रि. (जै. प्रा. फलोवय/फलेन फलिनी, फली स्त्री. (फलमस्त्यस्याः इनि+ङीप्/ उपेतः) ३५. सरित, इण युस्त, सण. फलमस्त्यस्याः, अर्श आदिभ्यो अच्+ङीप्) प्रियंगु फल्क पुं. (फल्+क) विस्तार अंस, विस्तार पाभेडं, siगधान्य, ul, अग्निशिखा नामर्नु, वृक्ष- मिथुनं शरीर, साई-स्व.२७ ४२j. शरीर. परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ फल्गु स्त्री. (फल् निष्पत्तौ+उ गुगागमश्च) 40% ती5२नी रघु० ८।६९। - विश्वक्सेना प्रिया कान्ता प्रियङ्ग પ્રથમ સાધ્વી, કાળો ઉમ્બરો, ગયાજી તીર્થની પાસેની फलिनी फली- वैद्यकरत्नमालायाम् । 2.5 नही., सुन्६२, असा२- सारं ततो ग्राह्यमपास्य फलीकार पुं., फलीकरण न. (फल+च्चि+कृ+घञ्/ फल्गु -पञ्च० १।२। -तरीषु तत्रत्यमफल्गु भाण्डं फल च्वि+कृ ल्युट दीर्घश्च) इणनी ४२७, साल सांयात्रिकानावपतोऽभ्यनन्दत्-शिशु० ३७६। -न વગેરેનાં ફોતરાં કાઢવાં તે, અફલને ફલ લાવવાં તે. फल्गुवाक्यैः प्रतिबोधनीयो राजा तु वीरैरिति फलूष (पुं.) मे तनो वद. नीतिशास्त्रम्-देवीभाग० ५।१५।३२। निरर्थ, फलेग्रहि, फलेग्राहि पुं. त्रि. (फले फलं (कर्मण मिथ्यावास्य, गुदा, वसंतऋतु. आधारत्वविवक्षा) गृह्णाति धारयति स्वीकरोति. वा | फल्गुत्व न., फल्गुता स्त्री. (फल्गोः भावः त्व-तल् इनि अलुक् समा. ग्रह इन् पृषो० वृद्धिः) योग्य टाप्) सुन्दरता, सारता, निरर्थ ५५, नित५j. કાળે ફળ ધારણ કરનાર વૃક્ષ. फल्गुतीर्थ (न.) ते नामे से तीथ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy