SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ १५५६ व्ययो यस्य) इण पाई पछी भेनो नाश थाय छेते डेज-धान्य वगेरे. (पुं. फलपाकस्य अपचयः हानिः ) इज पानी हानि, नাश. फलपाकान्ता स्त्री. ( फलपाके सति अन्तो नाशो यस्याः ) खेड भतनी अंगसी डेज- 'वनकदली ।' फलपाकापचया, फलपाकावसानिका स्त्री. (फलकेन अपचयो यस्याः / ठन् टाप) भंगली डेज- 'वनकदली' फलापाकिन् पुं. ( फलपाकोऽस्त्यस्य इनि) गलांड वृक्ष. फलपातन न. ( फलानां पातनम् ) इज पाउवुं ते. फलपुच्छ पुं. (फलं पुच्छ इवास्य) 'वरण्डालु' नाभे खेड हुन्छ. शब्दरत्नमहोदधिः । फलपुष्पा स्त्री. ( फलानि पुष्पाणीव यस्याः ) खेड भतनी जदूरीनुं उ- 'पिंडखर्जूरी ।' फलपूर, फलपूरक पुं. ( फलेन पूरः पूर्णः / फलेन पूरः, स्वार्थे कन् ) जीभेरानुं जड, जीभ्यूर5. फलप्रद त्रि. ( फलं प्रददाति प्र+दा+क) इज खापनारक्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः - भाग० १०, स्क० ११. अ० । फलप्रयुक्त त्रि. ( फलेन प्रयुक्तः ) इस वडे प्रेरेसुं. फलप्राप्ति स्त्री. ( फलस्य प्राप्तिः) ईसनी प्राप्ति, झा भजते. फलप्रिय त्रि. ( फलं प्रियं यस्य) इज भेने प्रिय होयं ते (पुं.) खेड भतनो झगडओ. फलप्रिया स्त्री. ( फलेन प्रीणाति, प्री+क+टाप्) खेड भतनी अगडी धान्य- 'प्रियंगु' फलवन्ध्य पुं. (फले वन्ध्यः) इज विनानुं आउ, इस रहित आउ. फलभाज् त्रि. (फलं भजते, भज् + ण्वि) इ. भेजवनार, इज प्राप्त डरनार, इज भोगवनार मासपक्षतिथीनां च निमित्तानां च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलभाग्भवेत्-तिथ्यादितत्त्वम् । फलभारिन् (पुं.) खेड भतनो जरो. फलभूमि स्त्री. ( फलभोगार्थं भूमिः ) पांय भरतक्षेत्र, પાંચ ઐરાવત ક્ષેત્ર, પાંચ વિદેહ ક્ષેત્ર સિવાય કર્મના इस लोगववानी भूमि-भोगभूमि. (भवतक्षेत्र, હરિવર્ષક્ષેત્ર, રમ્યક્ ક્ષેત્ર, હૈરણ્યવત ક્ષેત્ર, ઉત્તરકુરુ खने हेवडुर्- 'भरतान्यैरावतानि विदेहाश्च कुरून् विना, Jain Education International [फलपाकान्ता - फलशाडव वर्षाणि कर्मभूम्यः स्युः शेषाणि फलभूमयः' हैम० । 'भरतहैमवतहरिविदेहरम्यक्हैरण्यवतैरावतवर्षाः क्षेत्राणि' तत्त्वार्थ० । - फलभोग पुं. (फलानां कृतकर्मविपाकानां भोगः ) सुजहुःज વગેરે કમોનાં ફળ ભોગવવાં તે. फलभोगिन् त्रि. (फलं भुङ्क्ते, भुज् + णिनि) इस लोगवनार. फलमत्स्या (स्त्री.) डुंवारपाठा वनस्पति. फलमुख्या स्त्री. ( फलेन मुख्याः श्रेष्ठा) सम्मोह फलमुद्गरिका स्त्री. ( मुदं गिरति गृ+फलं मुद्गरि यस्याः कप् टाप्) 'पिण्डखर्जूर' नामनुं आउ फलयुग्मा स्त्री. ( फलस्य युग्मं यस्याः) खेड भतनी वनस्पति. फलयू (स्त्री.) खेड भतनी उम्जरो. फलयोग पुं. (फलस्य योगः) नाटडना अंगार्थनी खेड अवस्था, इसनो संयोग. फलराज पुं. ( फलानां राजा समा. टच्) तरबूय.. फलक्षणा स्त्री. (फलहेतुका लक्षणा) प्रयोन३५ हेतुवाणी लक्षशा- व्यङ्गयस्य गूढगूढत्वाद् द्विधा स्युः फललक्षणा-सा० द० । फलवत् त्रि. (फलमस्यत्यस्य मतुप् मस्य वः) इवाजुअपुष्पा फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः - मनौ १।४७ । इसनुं साधन योग वगैरे. (अव्य. फल + तुल्यार्थे वत्) इसनी पेठे, इस भेवुं. (पुं. फलमस्त्यस्य मतुप् मस्य वः) वृक्ष, आड. फलवर्तुल पुं. (फलं वर्तुलं यस्य) तरबूयनो वेली. (न.) तरजूय. फलविक्रयिणी स्त्री. ( फलविक्रयोऽस्याः अस्तीति इनि ङीप् ) शा वेथनारी स्त्री इस वेथनारी अछिया. फलविक्रेतृ पुं. (फल+वि+क्री+तृच्) इस वेयनार पुरुष, शाला वेयनार अछीखो- फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नैः फलभाण्डमपूरि च - भाग० १०. स्कं., ११. अ० । फलवृक्ष, फलवृक्षक पुं., फलश त्रि. ( फलप्रधानो वृक्षः / वृक्षः स्वाथे कन् / ( फल + तृणा. श) इएासनुं आड, इजवा. फलशाक न. ( फलरूपं शाकम् ) ई८३५ शा. फलशाडव पुं. (फलेषु शाडवः) छाउभनुं जाउ. For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy