SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ १५१० शब्दरत्नमहोदधिः। [प्रमेह-प्रयाज प्रमेह पुं. (प्रकर्षण मेहति, प्र+मिह-आधारे करणे वा | प्रयज्यु त्रि. (प्र+यज्+युच् निरनुनासिकत्वाद् अनादेशो न) घञ्) ते. नामनी मे. रोग-५२भियो, भी... मनो. मध्वर्यु. २२ -प्रमेहहेतुः कफकृच्च सर्वम्-निदाने । प्रयत त्रि. (प्र+यम्+कर्त्तरि क्त) पवित्र. येj, शुद्ध, संयत. प्रमेहिन् त्रि. (प्र+मिह+णिनि) ५२भियो. रोने थयेतो. -प्राञ्जलि: प्रयतो भूत्वा तस्थौ परम-विस्मितःरामा० छत, प्रमेह रोगवाणु.. १।२।२४ । नियमशीद, भात्म-संयमी, सुशील, विन. प्रमोचन न. (प्रकर्षेण मुच्यते, प्र+मुच्+भावे ल्युट) (त्रि. प्र+यत्+ अच्) प्रयत्नवाणु. (त्रि. प्र+यम् सारी ते भूछोउ, अत्यन्त भू-छोउतुं. दाना+क्त) सापे, ही... (त्रि. प्र+मुच्+कर्तरि ल्यु) भूना२, छोउना२ - प्रयत्न पुं. (प्र+यत्+भावे नङ्) प्रयास. -प्रयत्नप्रेक्षणीयः महाश्रमे वसेद् रात्रिं सर्वपापप्रमोचने । संवृत्तः-शाकुं० १. । मनत, उद्योग, यत्न, व्या४२९५ प्रमोचनी स्त्री. (प्रकर्षण मुच्यते, प्र+मुच्+कर्मणि ल्युट+ પ્રસિદ્ધ આભ્યન્તર અને બાહ્ય પ્રયત્ન, ભારે સાવધાની डीप) में तनी वनस्पति -गोडुम्बा । पूल -कृतप्रयत्नोऽपि गृहे विनश्यति- पञ्च० ।) प्रवृत्तिપ્રયત્નથી છોડાવનાર. નિવૃત્તિ અને જીવનકારણ એ ત્રણ પ્રકારના પ્રયત્નો प्रमोद पुं. (प्र+मुद्-हर्षे+भावे घञ्) डर्ष, भानंह, भंस.. प्रयत्नतस् अव्य. (प्रयत्न+पञ्चम्याद्यर्थे तसिल्) प्रयत्नथा, -प्रमोदनृत्यैः सह वारयोषिताम्-रघु० ३।१९। - उत्पाद्य 6धोगथी.. पुत्रजननप्रभवं प्रमोदम्-देवीभाग० ४।२४।५५ । (त्रि.) प्रयत्नवत् त्रि. (प्रयत्न+अस्त्यर्थे मतुप, मस्य वः) प्रकृष्टो मोदो यस्य) ५९॥ हर्षवाणु, माहवाणु, પ્રયત્નવાળું, પ્રયાસવાળું, ઉદ્યોગવાળું. उभंगवाण. (पुं.)ते. नामनो मे ना, ते. नामनो प्रयत्नशैथिल्य न. (प्रयत्नस्य शैथिल्यम्) प्रया કાર્તિકસ્વામીનો એક અનુચર, તે નામની એક મુખ્ય | શિથિલપણું, મહેનતની શિથિલતા. सिद्धि. प्रयन्तृ त्रि. (प्र+यम्+तृच्) अत्यन्त नियम २ २ , प्रमोदन त्रि. (प्र+मुद्+णिच्+ल्यु) २४, દાન કરનાર-આપનાર. आनं।२७. (न. प्र+मुद्+णिच्+भावे ल्युट) ब. प्रयस न. (प्रयस्यतेऽत्र, प्र+यस्+आधारे क्विप्) अन्न, ५माउवो, भानंद पाडवो. (पुं.) विष्. अना४. प्रमोदित त्रि. (प्रमोदो जातोऽस्य तार० इतच्) डर्ष प्रयस्त त्रि. (प्र+यस्+क्त) प्रयास था. ४२८, प्रयत्नथा. पाभेल, प्रसन्न, मानहाभेल. (पुं.) दुबे२. २८. (न. प्र+यस्+क्त आधारे) मसाला वगैरे प्रमोदिन त्रि. (प्रमोदयति, प्र+मुद्+णिच्+णिनि) taaj, નાંખી તૈયાર - સ્વાદિષ્ટ કરેલ શાક. ___सानही, हर्षन, मानं ६८ ७२॥२. प्रयाग पुं. न. (प्रकृष्टो यागो यागफलं यस्य यस्मात् वा) प्रमोदिनी स्त्री. (प्रमोदिन+स्त्रियां ङीप्) हिंधान वृक्ष.. ગંગા અને યમુનાના સમાગમ સ્થલરૂપ તીર્થ પ્રયાગ, प्रमोह पुं. (प्र+मुह+घञ्) मतिशय मोड, भू२७८, अत्यन्त (-हासन साडीला पासेन स्थण) ईन्द्र, घोडी, (पुं. प्रकृष्टो: यागः) उत्तम. ५२१, श्रेष्ठ यश प्रमोहन न. प्रमुह्यतेऽनेन, प्र+मुह+करणे ल्यूट) मो. (त्रि. प्रकृष्टाः यागाः यस्य यस्मिन् वा) श्रेष्ठ यशवाणु, મોહ ઉપજાવવો, મોહ પમાડવાનું સાધન, એક જાતનું उत्तम यशवाj. सस्त्र.. (त्रि. प्रमोहयति प्र+मुह+णिच्+ल्यु) भू२७ प्रयागभय पुं. (प्रयागात् प्रकृष्टयागकर्तृजनात् बिभेति પમાડનાર, મોહ ઉપજાવનાર, મૂચ્છજનક. स्वपदपरिग्रहशङ्कया, भी+अच्) ईन्द्र, हेवोनो २५%. प्रम्लोचन्ती, प्रम्लोचा स्त्री. (प्रम्लोचति नरं प्रति आत्मानं प्रयागसेतु पुं. (प्रयागमाहात्म्यप्रतिपादनार्थं सेतुरिव) प्रया दर्शयति, प्र+ म्लुच्+शतृ+डीप्/प्रम्लोचति नरं प्रति મહાભ્ય પ્રતિપાદન કરનારો એક ગ્રન્થ. आत्मानं दर्शयति प्र +ल्युच्+अच्+टाप) मे तनी प्रयाचन न. (प्र+याच्+ल्युट) भाग, प्रार्थना ४२वी, सप्स.२० -प्रम्लोचा नाम तन्वङ्गी तत्समीपे वरानना- કાલાવાલા કરવા. गारुडे ९० अ०। प्रयाज पुं. (प्र+यज्+घञ् यज्ञाङ्गत्वात् न कुत्वम्) ६श प्रयच्छत् त्रि. (प्र+दा+शतृ यच्छादेशः) हेतुं, माप. पौभास. वगेरे अंगभूत . या. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy