SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ प्रयाजवत्-प्रयुद्धार्थ शब्दरत्नमहोदधिः। १५११ प्रयाजवत् पुं. (प्रयाज+अस्त्यर्थे मतुप, मस्य वः) | प्रयास्यत् त्रि. (प्र+यस्+णिच्+ शतृ) ना२, गमन પ્રયાસરૂપ પાંચ કર્મભેદવાળો પ્રધાનયાગ-દર્શ વગેરે. २ना२. प्रयाण, प्रयाणक न. (प्र+या+भावे ल्युट्/प्रयाण+स्वार्थे प्रयियु त्रि. (प्र+या+बा. कु द्वित्वे अभ्यासस्य इत्वम्) क) रामन, प्रस्थान, २३२-२म वगेरेथा. . ___प्रया ७२८२, ४२, डूय ७२ना२. ४ ते. ६२ मन, सैन्यनीय, यात्रा - प्रयक्त त्रि.. प्रयक्तता स्त्री. (प्र+यज+क्त/प्रयक्तस्य उद्घाटितजवद्वारे पञ्जरे विहगोऽनिलः । यत् तिष्ठति भावः तल्+टाप्) योठेस, प्रयोग २८ -गुणप्रयुक्ताः तदाश्चर्यं प्रयाणे विस्मयः कुतः-उद्भटः । - मार्ग परमर्मभेदिनः शरा इवावंशभवा भवन्ति हि-उद्भटः । तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपम्-मेघ० १३ । 2.315, પરંપરાથી કરવા યોગ્ય, અત્યન્ત સંયોગવાળું, મોકલેલ, छुमो. -कामं पुरः शुक्रमिव प्रयाणे-कुमा० ३।४३ । वा५३८१, प्रे२५॥ ४२८, नियत. २j, (न. प्र+युज्+क्त) (न. प्र+या+करणे ल्युट) मृत्यु, भ२९. प्रयोग, प्रयो४न, तु, १२५, 6हत, उत्पन, इलित, प्रयाणकाल पुं. (प्रयाणस्य कालः) ४ानो समय, सैन्यनी युत, ध्यानमान, व्याठे मापदप्रेरित.. કૂચ કરવાનો વખત, મરણકાળ, પ્રયાણ કરી ગયેલ. प्रयात त्रि. (प्र+या+कर्तरि क्त) अत्यन्त ना२, सारी प्रयुक्ति स्त्री. (प्र+युज्+भावे क्तिन्) प्रयोग -तरुण्यो रीत ना२ -मया क्लेशितः कालियेत्थं कुरु त्वम् । वृषली भार्या प्रवीरं पुत्रकाम्यति । ऋद्धस्य राजमातङ्गा भुजङ्ग ! प्रयातं द्रुतं सागराय- छन्दोमञ्जर्याम् । इति न स्युः प्रयुक्तयः-प्राञ्चः । २०६नु अमु (त्रि. प्र+या+कर्मणि क्त) गये.यु, त, भरे, दू२ Gथ्य॥२५., योन, प्रे२९, भोस, प्रेर, भोट गये, प्रस्थान. अरे, प्रयासथी. ५ामे. युति, भुज्य ध्यय, सवस.२, ५२४ाम, ३५, (पुं. प्र+या+क्त) यो देश, युं स्थान, सौप्ति.. (स्री. प्रकृष्टा युक्तिः ) सारी युमित. प्रयापण न. (प्र+या+णिच्+पुक् + ल्युट) २वाना २j | प्रयुज् त्रि. (प्र+युच्+क्विप्) लोनार, योन। त, भात, गमन. शववं. मना२. प्रयापणीय, प्रयापनीय त्रि. (प्र+या+णिच्+ प्रयुज्य अव्य. (प्र+युज्+ल्यप्) योन। रीने, संबंध पुक्+अनीयर्) भोवा योग्य, भो.४८. 41. uis, शन, यो ने, प्रयोगशन, प्रे२५शन, वापरीन. ગમન કરવા યોગ્ય. प्रयुज्यमान त्रि. (प्र+युज्+कर्मणि य+शानच्) प्रयोग प्रयापित त्रि. (प्र+या+णि+पुक्+क्त) मोऽस, गमन रातुं, योतुं, भोतुं. रावेर, मो.दी. हीj, माउस.. प्रयुञ्जान त्रि. (प्र+युज्+कर्मणि शानच्) ठोउतुं, यो४तुं, प्रयापिन् त्रि. (प्र+या+णिच्+पुक्+णिनि) भी.नार, પ્રેરણા કરતું, મોકલતું. गमन. २१वना२. प्रयुत न. (प्रकृष्टं युक्तम्) ६ नी. संध्या , प्रयाप्यमाण (न) त्रि. (प्र+या+णिच्+पुक्+शानच्) (१0.00000) -बहनीह सहस्राणि प्रयतान्यर्बदानि મોકલાતું, ગમન કરાવાતું. च । अशक्यान्येव संख्यातुं पन्नगानां तपोधन !प्रयाम पुं. (प्र+यम्+घञ्) समाव, वस्तुनी अय, भोपाईन. महा० ११३५।१९। (त्रि. प्रकर्षेण युतः) सारी रात. લીધે ધાન્ય વગેરે ઉપર માણસોનો અત્યંત આદર થાય. છે તે, કિંમતની અધિકતા આંકવી તે, વેચાણમાં આપવા મિશ્રણ કરેલ, યોજેલ, મેલાપ કરેલ, સંબંધ કરેલું. योग्य, ६५, निड, नियंत्र, सला. प्रयुति स्त्री. (प्र+यु+भावे क्तिन्) अत्यन्त यो, सारी प्रयास पुं. (प्र+यस्+भावे+घञ्) प्रयत्न, परिश्रम - संबंध, सारी यो४ना, प्रयोग. अत्याहारः प्रयासश्च प्रतल्यो नियमग्रहः । जनसङ्गश्च प्रयुतेश्वर (पुं.) ते नामर्नु .तीर्थ.. लौल्यं च षड्भिोगो विनश्यति- हठयोगप्र० १।१५। प्रयुयुत्सु त्रि. (प्र+युध्+सन्+उ) युद्ध ४२वा २७नार, उद्योग, व.२५. (पुं. प्रयस्यतेऽनेन, प्र+यस्+करणे सवानी.मेरामनार. (पुं. प्र+युध्+सन्+उ) घञ्) देहान्तमते. भविधा वगैरे पांय इशहाय. ईन्द्र, वायु, मेंढी, तपस्वी... प्रयासभाज त्रि. (प्रायसं भजते, भज+क्विप) मनत । प्रयुद्धार्थ पुं. (प्रयुद्धः अर्थो यस्य) युद्ध भाटे उद्योग કરનાર, પ્રયત્ન કરનાર. મુખ્ય પ્રયોજન માટે ગૌણ પ્રયોજનનો આરંભ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy