SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ प्रतिमार्गक-प्रतिरव] शब्दरत्नमहोदधिः। १४८५ शिशु० ५।३६) थाना कुंभस्थगनी नायनो भL, । प्रतियातना स्री. (प्रतियात्यतेऽनया, प्रति+यत्+ હાથીનાં દાંત વચ્ચેનો ભાગ, પડછાયો. __ णिच्+युच्+टाप्) प्रतिमा, मसल प्रतिभा-छली - प्रतिमार्गक पुं. (प्रतिदिशं मार्गो गमनपन्था यस्य कप्) अनिविदा या विदधे विधात्रा पृथ्वी पृथिव्याः माशिम ३२८२ . न॥२ -व्योमचारिपुरं । प्रतियातनेव-शिशु० ३।३४। तुल्य३५ यातना-पी31. शौभमुद्रङ्कः प्रतिमार्गकः'-जटाधरः । -हरिश्चन्द्रपुरं ! प्रतियायिन त्रि. (प्रति+या+भविष्यति गम्या. णिनि) शौभमुद्रङ्कः प्रतिमार्गकः-त्रिकाण्डशेषः । ભવિષ્યમાં જનાર. प्रतिमास्थायिक पुं. (पडिमट्ठाइअ, जै.प्रा.) पाउभाधारी प्रतियोग पं. (प्रति+यज+भावे घज) विशेध, विरत साधु. संबध. प्रतिमास्थायिन् पुं. (पडिमठाई, जै.प्रा.) 430-40२भी, प्रतियोगिता स्त्री., प्रतियोगित्व प्रतियोगिनः भावः ભિષ્મની પડિમા અંગીકાર કરી રહેનાર (સાધુ.) प्रतिमित्र पुं. (प्रतिगतः मित्रम्) ते नामनी में 21%. तल्+टाप्-त्व) विरोधी५j, विरुद्ध संपन्यalmurj, (अव्य. मित्रं मित्रं प्रति साकल्ये अव्ययी.) प्रत्ये। પ્રતિકૂલપણું. મિત્રને વિષે, મિત્રે મિત્રે. प्रतियोगितावच्छेदक त्रि.(प्रतियोगितायाः अवच्छेदकः) प्रतिमुक्त त्रि. (प्रतिमुच्यते स्म, प्रति+मुच्+क्त) भूस ન્યાયમત પ્રમાણે પ્રતિયોગિતાનો ધર્મ-ધર્મથી જેના -गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः-रघु० ४।४३। અભાવ વગેરેમાં પ્રતિયોગિતા જણાતી હોય તે ધર્મ छोउद, ५३३६, धा२४॥ ४३८. જેમકે ઘટાભાવમાં ઘટની ઘટત્વરૂપે પ્રતિયોગિતા છે प्रतिमुख (न.) साहित्य प्रसिद्ध ना25. संघि. (अव्य. માટે ત્યાં ઘટત પ્રતિયોગિતા-વચ્છેદક છે. मुखं मुखं प्रति साकल्ये अव्य.) ४२६ मुमने. विषे, प्रतियोगिन् त्रि. (प्रतिरूपं युज्यते, प्रति+युज्+घिनुण) મુખે મુખે. વિરુદ્ધ પક્ષવાળું, પ્રતિકૂલ સંબંધવાળું, ન્યાયશાસ્ત્ર प्रतिमुखागत त्रि. (प्रतिमुखमागतः) भुपपासे भावो, प्रसिद्ध में संजय, विपक्षी. दहत्यशेष प्रतियोगिगर्वम्સન્મુખ આવેલ, સામે આવેલું. विक्रम० १।११७। - प्रतियोगिनं दृष्ट्वा प्रतियोगी प्रतिमुण्डना स्त्री. (पडिमुंडणा, जै. प्रा.) निषेध, निवा२४५. निवर्तते- प्राचीनकारिका । प्रतिमूर्ति स्त्री. (प्रतिरूपा मूर्तिः) ७०, हेवन भूर्ति, प्रतियोद्धृ त्रि. (प्रति+युध्+तृच्) सामे युद्ध ४२ना२, સમાન મૂર્તિ, સદશ પ્રતિમા. શત્રુયોદ્ધો વગેરે. प्रतिमोक्ष पुं प्रतिमोक्षण न. (प्रति+मोक्ष्+घञ्/ प्रतिर (त्रि.) वृद्ध, aiqu5t1. सुधीनी स्थितिवाणु. ____ प्रति+मोक्ष ल्युट्) मुस्ति, छुटरो. प्रतिरक्षण न., प्रतिरक्षा स्त्री. प्रति+र+ल्युट अ+टाप् प्रतिमोचक त्रि. (पडिमोयग, जै.प्रा.) मुस्त. २रावना२, वा) अयाव, २क्षस. छोरावना२. प्रतिरथ पुं. (प्रतिकुलः रथो यस्य) विरुद्ध २थवा प्रतिमोचन न. (प्रति+मुच्+ल्युट) प्रतिशोध, प्रतिसि. शत्रु योद्धो -दौष्यन्तिमप्रतिरथं तनयं निवेश्यप्रतिनि. -वैरप्रतिमोचनाय-रघु० १४।४१। भुस्ति, शाकुं० ४।१९। (अव्यं. रथं रथं प्रति साकल्ये 25td. अव्य.) २थे. २थे, प्रत्ये २थने विधे. प्रतियत्न पुं. (प्रति+यत्+नञ्) ६२७L, diwl, अनुकूम प्रतिरथ्य अव्य. (रथ्यां रथ्यां प्रति साकल्ये अव्य.) થવું, બન્દીવાન કરવું, કેદ પકડવું, હયાત કોઈ વસ્તુમાં શેરીએ શેરીએ, દરેક પોળમાં. जी.05 गुना स्थापन३५. सं२४१२ - सुगन्धितामप्रति यत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् प्रतिरम्भ पुं. (प्रतिलम्भ, लस्य रः) दाम, भगवर्नु, शिशु० ३।५४ । प्रतिसड, सिद्ध ४२, साथी. ४५० प्राप्ति (प्रति+रम्भ+घञ्) अध, रोष. ४२, २य, श्यना, सामा प्रयत्न. (प्रतिरूपो यत्नो | प्रतिरव पुं. (प्रतिरुवन्ति, प्रति+रु+कर्तरि अच्) 91यस्य) योग्य प्रयासवाणु -सतो गुणान्तराधानं 'प्राणा वै प्रतिरवाः' शत०ब्रा० (पुं रु+भावे अप, प्रतियत्नः-पाणि० २।३।५३। सामेथी प्रयत्न ७२॥२. | प्रतिकूलो रवः) प्रतिस श०६, सह, प्रतिध्वनि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy