SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ १४८६ शब्दरत्नमहोदधिः। [प्रतिरुद्ध-प्रतिवास प्रतिरुद्ध त्रि. (प्रति+रुध्+क्त) सवयुद्ध, रोये, | प्रतिलोमजा स्त्री. (प्रतिलोमज+स्त्रियां टाप्) उत्तमवनि વિધ્ધયુક્ત, ઘેરો ઘાલવો, વિકલ બનાવવું. | સ્ત્રીમાં અધમવર્ણથી ઉત્પન્ન થયેલી વર્ણસંકર કન્યા. प्रतिरूप न. (प्रतिगतं प्रतिकृतं वा रूपम्) प्रतिमा, | प्रतिवचन, प्रतिवचस्, प्रतिवाक्य न., प्रतिवाच, तुल्य३५-भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक्- प्रतिवाणी स्री. (प्रतिरूपं वचनम्/ प्रतिरूपं प्रतिकूलं भाग० ७।१०।२१। (पुं. प्रतिकृतं रूपं येन) ते वा वचः/प्रतिरूपं वाक्यम्/प्रतिरूपा वाच्/प्रतिरूपा નામનો એક દાનવ. (ત્રિ.) તુલ્યરૂપવાળું, સમાન प्रतिकूला वा वाणी) वयन, प्रत्युत्तर, वाल - ३५वाणु -चेष्टा. प्रतिरूपिका मनोवृत्तिः-शाकुं० १। प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजेप्रतिरूपक न. (प्रतिकृतं रूपं बिम्बस्य येन कप्) शिशु० १६।२५।-परभृतविरुतं कलं यथाप्रतिवचनीकृतप्रतिदिन -अग्निदै गरदैश्चैव प्रतिरूपकारकै: मेभिरीदृशम्-शाकुं० ४।९। - न ददाति प्रतिवचनं महा० १२।५९।४९। प्रतिभा. विक्रयकाले शठो वणिग् मौनीकलाविलासे २।९। प्रतिरूपा स्त्री. (प्रतिकृतं रूपं यया) मे२ सावर्सिनी पुत्री. प्रतिरोध पुं. (प्रति+रुध्-भावे घ) निरोध, 12514 વિરુદ્ધ વાક્ય, ઊલટું, વચન, સામું વચન, વિરુદ્ધ भाषा त, &थी यो२, (पुं. प्रति+रुध्+करणे घञ्) प्रति, नustrial, सैन्यनो घेरो, ति२२४॥२, प्रतिवसथ पुं. (प्रतिवसत्यस्मिन्, प्रति+वस्+आधारे (पुं. प्रति+रुध+कर्तरि अच्) न्यायमत. प्रभा सत्यक्ष __ अथ) मई, म. होष दुष्टतु.. प्रतिवस्तु न. (प्रतिरूपं वस्तु) तुल्य३५-समान३५ वस्तु. प्रतिरोधक पुं., प्रतिरोधिन् त्रि. (प्रतिरोध+स्वार्थे क) प्रतिवस्तूपमा स्त्री. (प्रतिवस्तुयुक्ता उपमा यस्याम्) ते प्रतिबन्ध, ति.२२७१२, (त्रि. प्रति+रुध्+ण्वुल्/प्रति+ __ नमनी में अथाi.१२. (-प्रतिवस्तूपमा तु सा, रुध+णिनि) 12वना२, रोनार, ति २२७२ ४२नार, सामा- न्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थिति:બલાત્કારે ચોરી કરનાર, સૈન્યથી ઘેરો ઘાલનાર. काव्य० १०। प्रतिरोधन न. (प्रति+रुध्+ल्युट्) 1.254, रोj, प्रतिवात पु. (प्रतिगतो वातो यतः) ले प्रशथी. वायु रोए, 21.250यत. भावतो. डोय. ते प्रदेश. (पुं. प्रतिकूलो वातः) अनुकूम प्रतिलम्भ पुं. (प्रति+लभ+अप् मुम्) प्राप्ति, दाम - नई मेवो. पवन, सामी पवन चीनांशुकमिव केतोः एकतो हि धिगमूमगुणज्ञामन्यतः कथमदः- प्रतिलम्भः- प्रतिवातं नीयमानस्य-शाकुं० १।३४।। __ श्रीहर्षः । भगव, नंह1, 0 मायवी. ते. प्रतिवाद पुं. (प्रति+वद्+भावे घञ्) वाहीमे प्रयो। प्रतिलम्भिन त्रि. (प्रतिलम्भ+अस्त्यर्थे इनि) भगवना२, ન્યાયવિરુદ્ધ વાક્યનો એક પ્રયોગ, સામું બોલવું તે, પ્રાપ્ત કરનાર, સંપાદન કરનાર. વિરુદ્ધ વાદ, અસ્વીકૃતિ. प्रतिलब्ध त्रि. (प्रति+लभ+क्त) भेगवेद, प्राप्त ४३८. | प्रतिवादिन् त्रि. (प्रतिकूलं वदति, वद्+णिनि) विरुद्ध प्रतिलाभित त्रि. (पडिलाभिय, जै.प्रा.) भाडा२, ५५0. વાદ કરનાર, સામો વાદ કરનાર સામે બોલનાર વહોરાવેલ, શુદ્ધ આહારાદિ આપેલ. दद्यात् तत्पक्ष-संबन्धं प्रतिवादी तदोत्तरम्-व्यवहारतत्त्वे प्रतिलोम त्रि. (प्रतिगतं लोम आनुकूल्यमस्मात् अच् बृहस्पतिवचनम् । समा.) विपरीत, भवविरुद्ध, -बहुनि | प्रतिवारण त्रि. (प्रति+वारि-कर्तरि ल्यु) निवा२५५ ७२नार, प्रतिलोमानि पुरा स कृतवान् मयि-हरिवंशे १२७।१४ । पापी-अधम. 121वनार, रोना२. (न. प्रति+वार् + ल्युट) प्रतिलोमज, प्रतिलोमजात पं. (प्रतिलोमात् जातः निवा२९॥ २p, 12514j, रो... (पुं. प्रति+वारि+ जन्+ड/प्रतिलोमात् जायते जन्+ कर्तरि क्त) उत्तम ल्यु) ते. नामे में हैत्य. વર્ણની સ્ત્રીમાં અધમ વર્ણથી ઉત્પન્ન થયેલ વર્ણસંકર प्रतिवार्ता स्त्री. (प्रतिरूपा वार्ता) प्रत्युत्तर अभय २3. पुरुष, (संकीर्णयोनयो ये तु प्रतिलोमानु-लोमजाः । छ मे म. वृत्तान्त, संवाह. अन्योऽन्यव्यतिषक्ताश्च तान् प्रवक्ष्या-म्यशेषतः-मनौ | प्रतिवास पुं. (प्रति+वस्+घञ्) ५से. २३j, सभी५ १०. अ०। २३, न® २३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy