SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ १४८४ शब्दरत्नमहोदधिः। [प्रतिबोधन-प्रतिमान ति. -तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु | प्रतिभाव पुं. (प्रतिरूपः भावः) समभाव, तुल्यभाव, मे-रघु० ८५४। (त्रि. प्रति+ बुध+कर्तरि अच्) (पुं. प्रतिकूलो भावः) Bazो भाव, विरुद्ध माव. lal, Surl. प्रतिभावत् पुं. (प्रतिभा विद्यतेऽस्य मतुप् मस्य वः) प्रतिबोधन त्रि. (प्रति+बुध+ल्यु) गृत ४२॥२, ५हेश સૂર્ય, અગ્નિ, ચન્દ્ર, કપૂર, ચિત્રાનું ઝાડ, આકડાનું २२. ॐ3. प्रतिबोधवत्, प्रतिबोधिन् त्रि. (प्रतिबोध+मतुप मस्य वः। | प्रतिभास पुं. (प्रति+भास्+भावे घञ्) 15t२, अवाणु, प्रतिबोध+अस्त्यर्थे इनि) तुं, शनवाj, लोधवाणु, । मनमा स्कु२५॥ थवी त, प्रतnि. (त्रि.) (प्रति+ सम४५वाणु - किमुत याः प्रतिबोधवत्यः-शाकु० भास्+कर्तरि अच्) 15शमान, ४२वी. -वाच्यवैचित्र्यं ५।२२। 6५हेशवाj. (पडिबुज्झणया, जै. प्रा.) प्रतिभासादेव-काव्य० १०। प्रतिबोधित त्रि. (प्रति+बुध+क्त) ४u3j, लोध ४३गुं. | प्रतिभाहानि स्त्री. (प्रतिभाया हानिः) बुद्धिनो नाश, प्रतिभट पुं. (प्रतिकूलो भटः) शत्रु, योद्धो, समो. सवैयो. - જ્ઞાનનો નાશ, કાન્તિની હાનિ, પ્રજ્ઞાનો અભાવ. -घटप्रतिमटस्तनि० नैष० १३।५। -समालोक्याजी प्रतिभिन्न त्रि. (प्रति+भिद्+क्त) छेस., पेस, मेद, त्वां विदधति विकल्पान् प्रतिभटाः-काव्य० १०। ९ ७२स, यी२८, शस, विभाग २८.. प्रतिभणना स्त्री. (पडिभणणा, जै. प्रा.) सामो 4 । प्रतिभू पुं. (प्रतिरूपः प्रतिनिधिर्वा भवति, प्रति+भू+क्विप्) આપવો તે. साक्षी, मीन -सौभाग्यलाभप्रतिभूः पदानाम्प्रतिभणित त्रि. (प्रति+भण्+क्त) प्रत्युत्तर आधु, विक्रम० १।९। - यश्चैकः प्रतिभूः फलेषु कृतिनाम्સામે કહેલું. प्रद्युम्नविजये १. अङ्के । प्रतिभणितव्य त्रि. (प्रति+भण्+तव्यच्) सामे. वा प्रतिभेदन न. (प्रति+भिद्+ल्युट) मेह, यार, शj, યોગ્ય, ઉત્તર આપવા લાયક, વીંધવું, નિરાળું કરવું, નેત્ર વગેરેનું ઉઘાડવું. प्रतिभय त्रि. (प्रतिगतं भयमस्मात्) मयतु, मयं.६२, प्रतिभोग, प्रतिभोगिन् त्रि. (पडिभोइ, जै.प्रा.) परिमार निहाम (न. प्रतिगतं भयम्) मय, बी.. २नार, उपयोग प्रतिभा स्त्री. (प्रति+भा+अ+टाप्) प्रत्युत्पन्न बुद्धि, . प्रतिम त्रि. (प्रतिमाति, मा+क) समान, स६२, तुल्य. समये. सभये. नवीन वस्तु 2 ७२ता बुद्धि- 'प्रज्ञा | प्रतिमण्डल न. (प्रतिरूपं मण्डलम्) परिवेष-पशिपि, नवनवोन्मेषशालिनी प्रतिभा मता' -रुद्र० । न्ति, सूर्य 47३नी. भासपास. यतुं हुआ. (अव्य. मण्डलं प्रतिमा -प्रतिभा त्वस्ति मे काचित् तां ब्रूयामनुमानतः- । मण्डलं प्रति साकल्ये अव्ययी.) प्रत्येभंउमi, महा० १२।२९।१। ९८४२४वाली. મંડળે મંડળે. प्रतिभाग पं. (प्रतिरूपो भागः) योग्य मार, २%ने । प्रतिमल्ल पुं. (प्रतिकूलो मल्लः) सभी योद्धो, शत्रु इस समय सातोमा योद्धो -पातालप्रतिमल्लगल्ल०-मा० ५।२२।। प्रतिभात त्रि. (प्रति+भा कर्तरि क्त) शान थतां पातो | प्रतिमा स्त्री. (प्रति+मा+भावे अ+टाप) समाप, કોઈ પણ પદાર્થ, કાન્તિવાળું, તેજસ્વી. सादृश्य, अनु३२२५-54-900- मुखमिन्दुरुज्ज्वलप्रतिभान न. (प्रति+भा+ल्युट) शूरवी२५j, साऽसद्धि, कपोलमतः प्रतिमाच्छलेन सुदृशामाविशत् आन्ति-ते४, ४४२४वाली- कालावबोधः प्रतिभानवत्वम् शिशु० ९।४८। - निमीलितानामिव पङ्कजानां मध्ये -मा० ३।११। -दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभान स्फुरन्तं प्रतिमाशशाङ्कम-रघु० ७।६४ । शेटो, थान वानथ-शिशु० १६।१। हतिर्नु, बन्धन. (स्री. प्रतिमीयतेऽनया, प्रति+मा+करणे प्रतिभान्वित, प्रतिभामुख, प्रतिभावत् त्रि. (प्रतिभया अङ्+टाप्) भाटी वगेरेथी. जनावदी वनी अन्वितः/प्रतिभान्वितं मुखं मुख्यव्यापारोऽस्य/ भूति. प्रतिभा+अस्त्यर्थे मतुप् मस्य वः) बुद्धिरणी प्रत्युत्पन | प्रतिमान न. प्रतिमीयतेऽनेन, प्रति+मि-मा-वा ल्युट) दिवाण अन्तिवा प्रतिभाशाली अग्रहीदथ प्रतिदिन -प्रतिमानसमीभतो रेखां कृत्वाऽवतारित:साऽप्येनमवोचत् प्रतिभावती- कथासरित्सागरे ४।३२।। याज्ञ० २।१०० । हेवा वगैरेनी भूति -पृथुप्रतिमानभाग० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy