SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ १३३४ शब्दरत्नमहोदधिः। [परवत्त-परस्परानुमति परवत्त, परवशता स्त्री., परक्त्त्व, परवशत्व न. (परवतो | परशुराम पुं. (परशुना कुठाराख्यशस्त्रेण रामः रमणं यस्य) भावः तल्+टाप्-त्व/परवशस्य भावः तल्+टाप्- त्व) જમદગ્નિનો પુત્ર પરશુરામ, વિષ્ણુનો છઠો અંશાવતાર. પરતંત્રપણું, પરાધીનતા. परशुवन न. (परशुवत् पत्रयुक्तं वनम्) ते. नामर्नु .5 परवश त्रि. (परस्य वश आयत्तता यत्र) ५२तंत्र, न२४. ५२राधीन. -'सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । परश्वधायुध त्रि. (परश्वधः आयुधं यस्य) ३२२. हेर्नु एतद्विद्यात्-समासेन लक्षणं सुखदुःखयोः ।।'-यद् यत् હથિયાર હોય તે. परवशं कर्म तत् तत् यत्नेन वर्जयेत् । यद् यदात्मवशं परश्वस् अव्य. (परःश्वस् पृषो०) गयेतो, तो પરમ દિવસ. तु स्यात् तत् तत् सेवेत यत्नः-मनु० ४।१५९। परवाच्य त्रि. (परं वाच्यं यस्य) 6५ो ५वा योग्य, परस् अव्य. (पर+पञ्चम्याद्यर्थे बा. असि) पश्चिमथी, पश्चिमे, पश्चिम. दूष४. ५ दाय.. (न. परं च तत् वात्यं च)ोष, परसंगत त्रि. (परेण संगतः) ५।२४८ साथे भणे.j, शत्रु ९५९, ४५... જોડે ભળેલું, બીજા જોડે સંબન્ધ થયેલું. परवाणि पुं. (परं वाणयति, वण्+णिच्+इन्) धम[ध्यक्ष, परसंज्ञक पुं. (परा श्रेष्ठा संज्ञाऽस्य कप्) हेडथ. मिन वर्ष. (पुं. परं शत्रु सर्प वाणयति, वण+णिच्+इन्) मात्मा. મોરપક્ષી-જે કાર્તિકસ્વામીનું વાહન છે. परसंबन्ध पुं. (परेण संबन्धः) ५२७नो संबन्ध, 40% परवाद पुं. (परस्य वादः) पा२नो 4६, शत्रुनु, वाय. साथे. संस. (पुं. परश्चासौ वादश्च) उत्तर ८६. परसंबन्धिन् त्रि. (परसंबन्ध+स्त्यर्थे णिनि) 40.ना. परवादिन् पुं. (परश्चासौ वादी च) उत्तरवाही, प्रतिवाही. સંબંધવાળું. परव्रत पुं. (परं व्रतमस्य) धृतराष्ट्र. परसवर्ण पुं. (समानो वर्णः सवर्णः, परेण सवर्णः) परश न. (स्पृशतीति, स्पर्श+पृषो.) स्पर्शमा-हेन । __ पछीन सक्ष२नी सतीय साक्षर. (त्रि. परः सवर्णो साथी गमे ते धातु सुव थाय ते. पारसमणि, | यस्य) 40.01. तनु, पा२७ समान. સંભવતઃ દાર્શનિકોનો આ પારસ પથ્થર છે - परसात् अव्य. (पर+साति) पाने-बाने, माधान. मुक्तामाणिक्यपरशमणिरत्नाकरान्वितम् । कुष्णशुभ्र- परस्तर त्रि. (तरस्तरणीयः परः सातिशयमुत्कृष्टं तरः) हरिद्रक्तमणिराजिविराजितम्-ब्रह्मवैवर्ते ४. अ० । અતિશય તરવા યોગ્ય. परशव्य त्रि. (परशवे हितम्, परशु+यत्) ३२शीन | परस्तात् अव्य. (परस्मादिति, पर+पञ्चम्याद्यर्थे अस्ताति) तिर्नु, ३२२. दाय, सुडाना तिर्नु.. 49. -आदित्यवर्णममलं तमसः परस्तात्-भक्ता० परशु, परश्वध, परस्वध पुं. (पुरान् शत्रुन् शृणाति २३. ।, भग० ८।९। पाथी , पश्चिमथी, पश्चिमे अनन्त२. हिनस्त्यनेन, शृ+कु डिच्च/पर+श्चि ‘अन्येभ्योऽपीति' डः, परश्व दधासि, धा+क/ परश्वध निपातनात परस्त्री स्त्री. (परस्य स्त्री.) ५.२.४ी. स्त्री, 40.नी. . सत्वम्) ३२शी. -तजितः परशुधारया मम-रघु० परस्पर त्रि. ('सर्वनाम्नो द्वे वाच्ये समासवच्च बहुलम्;' द्वित्वं समासवदिति पर्वपदस्य स. पर+स+पर. ११।७८। ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् । विसर्गस्य सत्वम्) अन्योन्य, माहीमा जाने आहत्य देवी बाणौधैरपातयत् भूतले -मार्कण्डेये - परस्परां विस्मयवन्ति लक्ष्मीमालोकयांचऋरिवादरेण' ८९।१४।-धारां शितां रामपरश्वधस्य सभावयत्युत्पल -भट्टि० २।५। - परस्परस्योपरि पर्यचीयत्-रघु० पत्रसाराम्-रघु०६।४२। दुहाउt. ३।२४।, -परस्परस्याक्षिसादृश्यम्-घु० १।४०। परशुधर पुं. (परशुं धरति, धृ+अच्) पति, ५२शुराम. परस्परश त्रि. (परस्परं जानाति, ज्ञा+क) डीने (त्रि. परशुं धरति+अच्) दुहारी. धा२४॥ ४२८२, જાણનાર મિત્ર. ફરશી ધારણ કરનાર. परस्परानुमति स्त्री. (परस्परस्य अनुमतिः) मे.वा.न. परशुमुद्रा (स्त्री.) तंत्रशास्त्र प्रसिद्ध मेड मुद्रा. કબૂલાત, એકબીજાની સંમતિ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016068
Book TitleShabdaratnamahodadhi Part 2
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages838
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy